षा (= भगार वतण्न्थक्राहः;

(१५४)

पकरि तभाप्यसधशितः |

आनन्दाश्रमसंस्कृतम्रन्थावछिः ग्रन्थाङ्कः ११४

रुद्रन्यायः।

विष्णुभूरिविरचिताष्यसंवलितः ` मारुलकरोपाहवशंकरशाचिभि संशोधितः स्च रावबहादूर इव्युपपदधारिभिः - गंद्गाषर बापुराव काटे, जे. पी. इत्येते; - पुण्याख्यपत्तने £, जी श्र मिन्‌ "महादव ।चमणा पट , इत्यपिभेयमहाभागपतिष्ठापिते आनन्लन्रमरमुद्रणाटय

आयसाक्ष्मुद्रयित्वा प्रकाशितः

1

शारिवाहनशकाब्दाः १८७९ खिस्ताब्दाः १९५८

( अस्य सर्वेऽधिकारा राजशञासनानुसारेण स्वावत्तीङृताः )

\ॐ

रुद्राभ्यायस्य भूमिका पायाद॑पायाज्जगदीरवरो नः द्धानमेकाद्राधा विभक्त- देहं विाद्धस्फटिकप्रकारानम्‌ तेजोनिं शणिनमिन्दुमोरछिं विचिन्तयेत्त् सदेव रुदम्‌

रुद्रं ससाररदै शोकै द्रावयतीति सुद्रश्राचरगुररमहेशवरस्तत्स्तावकोऽध्याय एकाथैकविषयसमािद्योतको भागविरैष इति व्ुतपत्तेः रष्णय जुवैदीयतेत्ति- रीयसंहितायां चतुर्थकाण्डे पश्चमः प्रपाठकः नमस्ते रुद्र मन्ववे ! इत्यारभ्य जम्भे दधामि इत्येतदन्तं एकादशानुवाकात्मको रुद्राध्याय इत्युच्यते तथा चोक्तं तदुपोदघति सायणाचयैः-- रुद्राध्ययि पश्चमे तु! इति पञ्चमपपाटकरूपे रुदाध्याये तिति तदर्थः तथा नमस्ते रुदेत्यादिनिमका- ध्याये व्याख्यायोक्तम्‌--“ तमिममेकादशानुवाकात्मकं रुद्राध्यायं विनियुडक्ते ! इति चेति |

नन्वेवं वेदिकप्रसिद्धिविरोधः वैदिकरसंमदाये, नमकचमकसंत्ञके प्रपाठ- कद्रयं मिरित्वा ' रुद्राध्यायः ' इति हि प्रसिद्धम्‌ | अत एव स्वतन्ते रुद्रा धूयायभरन्थे चमकनिरूपणं सेगच्छते अन्यथा तद्गतं स्यात्‌ इति चेदु- च्यते नमकराब्देन भ्यवहियमाणः प्श्चमपपाठके एव सद्राध्यायः नैरुक्त- सायणाचार्योक्ति प्रामाण्यात्‌ नमकान्तगतपत्येकानुवाकव्याख्यानसमापिपट्टि- कायां " पश्चमप्रपाठके स्व्रमाष्ये प्रथमोऽनुवाकः इत्येव रीत्या रुद्रराब्दो- छेखसहरतात्‌ चमकान्तर्गतपत्येकानुवाकव्याख्यानसमाप्तो सप्तमपपाठके चम- कमाष्ये प्रथमोऽनुवाकः इत्येव रत्या इद्रछब्दमपयुज्येव भेदेन निर्दैशाच यदि तूभयं नमकचमकं मिलिता रुद्राध्यायशब्दार्थः स्यात्तदा चमकानुवाक- समापिपदूटिकायामपि स्दभाष्ये चमकाध्याये प्रथमोऽनुवाकः इत्येवं स्र

(२

शब्दोहेखोऽवश्यं छतः स्यात्‌ यतश्वोभयत्र नमके चमके भेदेनो करोति तस्मादेवे ज्ञायते यलमकंस्येवं सुद्राध्याय इति व्यवहारो चमक- स्येति अत एव॒" एकदरागुणान्‌ ` सदराञ्जपितवां रुदतां जेत्‌ इत्यादौ वृहत्रादरायैश्वमकं विनैव ` रुदाध्यापमा्रस्येकादधाऽभवातरुक्ता संगच्छत इति केचिदाहुः |

तन नमकचमकयुगटमेव हि रुद्राध्यायः रद्रस्तावकत्वे सव्येर्थ- कविषयसमापिद्योतकमागविक्ञेषव्वस्योभयत्राप्य विशेषात्‌ युज्यते चेतत्‌ तथा हि रदस्य जपे होमेऽभषेके विनियोगः श्रतिस्मृत्यादौ दृश्यत इत्यतः परतिज्ञाय जपादिषु सृद्रस्य॒विनियोग एवमभिहितः जपहोमार्चनविषयकत्वेन तेविधोऽप्ययं रुदः प्रत्येकं प्श्चधा मवति रूपं द्रो रुद्री महारुदोऽति- रुदश्यति तत्र ` नमकचमकमात्मुभयं रूपम्‌ ` सृद्राध्यायस्वंरूपापत्यर्थः नमकचमकयुगरस्यं कमेण पठनं सरृदावर्तनमिति यावत्‌ तदुक्तं--“ नमस्ते रद्रा्राविष्ण्‌ इत्यध्यायद्रयेन ` आवर्तनमिति प्रोक्तम्‌ इति एकादश नमकानुवाकोन्‌ पटित्वा चमकानुवाकमाचंः पत्‌ पुनस्तान्‌ ` पटित्वा द्वितीयं चमकानुवाकं पठत्‌ इत्येवमेकादृशावृत्या रुद्रो सुदरैकाद्शिनीति ' चोच्यते | तदुक्तम्‌-- एकः - पाठो नमस्तेऽस्य -दनुर्वाकः परस्य इति भरेकाद- रुव सुद्र रषुरुद्र ` इति च्यते तदुंक्तं--“ तेरेकादश्षभी स्रैरटवरुद्र भकीर्तितः इति तेरेकादशभिर्महारु्रः तदक्तं--एकादृकाभिरेतैसतुमहा रः प्रकीर्तितः इति ` ।. एकादशमिरमहास्ैरतिरुदः ' तदुक्तं“ एकाद्श- महारुदररपिरुदरो वुधैः स्मृतः इति 0 9 ` अत्र सूरण जपादौ भमकंचमकयुगंखस्य विनियोगामिधानात्तादशाध्याय- दरयस्येव रुदरब्दाभववं . निविदं ` प्रतीयते यदि तु पर्णपक्षयक्तरीत्या नम- कंस्थेव .रुद्र्ब्दराथ॑तवं " स्यात्तदा `. रुदा्नियोगं' परत्य नमकचमकाध्यामद्ु- यस्य : विनियोगामि्ोनं बोधायनोप्तम्बािभिः ` कुतमत्यन्तानवितं स्यात्‌. स्मालममकवमकाध्यायद्रयस्यवः मिलितस्य. सु्राध्याय इतिः ` व्यवहारः सर्- |

[इ]

जनीनः. सिध्यति अत एव रुद्रभाष्ये नमकत्याख्यानवच्वमकव्याख्या- नम्रपि नासंगतम्‌ | ˆ. नेम्येवं चेनमकस्यैव स्व्रदब्दार्थावं स्वीरतयोक्तायाशमकं विनैवेकादराधा स्रवतः काः गतिरिति चेत्‌ वियदुपसेहान्यायेन तत्रापि चमकपापेदवार त्वात्‌ | छान्दोग्ये तत्तेजसोऽसजत ; इत्या््ना अयाणमिव तेजोवनानाम- पत्तिः, श्रयते. तैत्तिरीयके तु तस्माद्रा एतस्मादातन आकाराः संमतः इत्यादिना तेजोबनपिक्षयाऽधिकयोराकाशवाय्वोरुत्त्तट तथा चाऽऽका- रतेजसोरुतत्तिपाथम्ये विरोधः किमाकाशः पथममत्पनस्तेजो वेति एतद्विरोधपरिहाराय छान्दोग्यश्चतावाकादावाय्वोरूपसंहारोऽभिहितः शांकरभाष्ये यद्धिकरणे आकार वायं सृष्ट्वा तत्तेनोऽसरणतेति सोऽमुपसंहारन्यायः तदरदवापि तत्तनमकपाठान्ते चमकाद्याद्नुवाकं कमेण प्रपण्चेतयेवंसैत्या रुद्राणां नमकानामक्रादरधाऽ््वृत्तिरिति भ्याख्येयमिपै तातर्यम्‌

अथवा वृहत्परादराध्यक्तं प्रयोभान्तरमेवेदं नत्वेकादशिनीस्वरूपम्‌ रुदै- काद्रिनीमहारुद्रािपकारामरानुक्तति शान्तिरतने प° ७७ ) स्पष्टम्‌ नेन्ववेमपि सायणाचर्थैरनुवाकव्याख्यानसमापौ स्पैकेदेशे नमके रद्रमाष्य इत्येषे सुद्रराब्दपयोगः कथं छत इति वेत्तत्रोच्यते समुदायवृत्ताः राब्दा अवयवेऽपि वतन्ते यथा पटकदेदे दृश्ये पटो दग्ध इत्येवं समुदायवत्तस्य पटराब्दस्यावयंवेऽषि प्रयोगः यथावा यरमेकेदेसे परायते भरामः प्रटा- यित इत्येव मामदाब्दस्य मरमिकदेशे प्रयोगो ठोकपसिद्धसतदवद््रापि नमक- चमकयुगलात्मकसमुदायाथपतिपादकस्य सुद्रराब्द्स्य तदकेदेदो नमके गौणः प्रयोग इति बोध्यम्‌

तस्यास्य रद्राध्यायस्य कर्मकाण्डे पाठात्‌, चमक नमक चैवे पौरुषं सृक्तमेव च॒ नित्यं षयं प्रयुञ्जानो ब्रह्मटोके महीयते इति स्मृतेश्च कम- साधनत्वमवगम्यते ज्ञानहैतुत्वमप्यस्य केवस्योपानिषदि दृश्यते-अनेन ज्ञानमा- रोति संसारा्णवनादम्‌ तस्मदिने विदित्वैव कवल्यफलमकनुते इति

यद्यप्ययं रुद्राध्यायः केवलं पाठमत्रेणेवाभीष्टफटदो मवति तथाऽपि- यद्गृहीत्रमविन्ञातं . निगदेनेव .र्ते अनभाविव दष्कैधो. तज्ज्वलति

]

कर्हिचित्‌ इति यास्कोक्तेरर्थानभिज्ञस्य निन्दितत्वात्‌ योऽथेज्नञ इत्सकं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा इत्यर्थक्ञस्य पापदाहस्वगेपाप्त्यादिस- करमद्रावाप्तिकथनेन स्तुतत्वात्‌ यदेव विद्यया करोति तदेव . वीर्यवत्तरं भवति इति छन्दोगः केवरमन्वपादपूर्वककमीनुष्ठानापिक्षयाऽथंज्ञानसिति "कर्मा- नुष्ठाने फखातिद्ायाभिधानाचार्थक्ञानं स॒तरामावश्युकमित्यारय्य . सायणाचार्यः रष्णयजुर्वदीयौेत्तिरीयसंहितायां भाष्यं व्यरावै तद्न्तग॑तमेवेदं सदराध््रायभा- मिति प्रागुक्तमेव |

ननु यदि चतुवेदेमाप्यद्धिः सायणाचायें रुदाध्यायोपरि भाष्यं रिखलितं ताहे किम्थमयं विष्णुसुरीणां माध्यपरणयनपयास इति चेच्छृणु सायणाचार्यः कर्मपरतयाअ्यं रुद्राध्यायो व्याख्यातः तदुक्तं तेरेव तदुपोद्धाते-इह कमाङ्गता याटर्ग्वाणिता ब्राह्मणेन ताम्‌ बोद्धं राब्दार्थमारस्य विवृतिः क्रियते स्फुटा इति विष्णसूरिभिस्त्वध्यात्मपरतया्यं छापित इत्यस्ति विशेष इति छता सफराऽयं प्रयासः

नून्वध्यात्मप्रतया व्याख्याने किमस्मिनूरुद्राध्याये निरुपाधिकः स्तुयते सोपाधिको वा ! नाऽभ्यः यतो वाचो निव्न्ते अप्राप्य मनसा सह. इति भरत्या निरुपाधिकस्य वाङ्मनसयोरगोचरत्ाभिधानेन स्तुतिविषयत्वात्य- न्तासंमवात्‌ द्वितीयेऽपि फं जीव ह्वरो वा स्तूयते नाऽ्यः स्तोतौ हि खदु जीवः प्रसिद्धः यदि स्तव्योऽपि जीवः स्यात्तर्तेकस्थेव विरुद- कतुत्वकत्वपर्मसमवायपरसङ्गात्‌ द्वितीयपक्षेऽपि किं भिनेत्रत्वशादिरिखरत्व- विद्धिष्टव्याक्तेविरोषः केरासवासी श्रीरुद्रः स्तूयत आहोखिद्धिश्द्धसच्वपधा- नमायोपाधिरीश्वरः ! नाऽऽ्यः यथाश्रते तथा प्रतीयमानतवेऽप्यध्याल- परतया पदानां योजने त्थाऽपतीतेः एकं सद्धिपा बहधा वद्न्त्य्थि यमं मातरिश्वानमाहुः एकं सन्तं बहुधा कल्पयन्ति इत्येवमादिश्चातिषु मायोपाधेशीश्वरस्येव सर्वस्तव्यमूधाभिषिक्तत्वेन पतिपादनात्‌ तस्मादध्यात्मप- रतथा व्याख्याने सति. विष्ए॒सूरिरृतेऽस्मिनूरुदरभाष्ये मायोपाधिरीश्वर एव स्तूयत इति सिध्यति ` ` नन्वस्य. ृद्राध्यायस्य यथाश्रुताथं शरि खण्डमण्डनत्वादिविशिष्टरिवस्व-

(५ | रपस्तावकत्वं परित्यज्याध्यात्मपरतया व्याख्याने कं बीजमिति वेच्छृणु साव- \ धानतया यथाश्रुते स्तेनानां स्तायूनामारण्यानां मुष्णतां कुटश्वानां प्ते नम॒इत्यादिपदानाम्थांलोचने भगवतः श्रीरिवस्य मह्वभङ्गः स्वारस्यभङ्खः उपासकानामानन्दभङ्गश्च स्यात्‌ तथा--आसीनेभ्यः ` रयनिभ्यस्तिष्टद्रचो धववद्धच्‌, इत्यादीनां स्वभावोकत्यनुकारमा्रत्वेन तथा तक्षभ्यो रथकारेभ्य कृलषेभ्य कमरिभ्यश्च वो नम इत्यादीनां तत्तनाप्यनुवादेन स्तुतिर्वा निन्दा वेति सेशयास्यदतेव स्यात्‌ च॒ सर्ैतादात्मयवर्णनेन रुद्रस्य स्त॒य- मानत्वाल दोष इति वाच्यम्‌ सर्वताद्स्यव्णने हि सामान्यवचनं भवति यः प्रथि्व्यां तिष्ठन्‌ प्रथिव्या आन्तरः इति सामान्येनापि तत्सिद्धेः यथा वृक्षरूप इत्युक्तौ पुष्पफटादिरूपत्वमथ॑त एवाऽपनरं भवति इह तु वृक्षेभ्यो हरिकेशेभ्य इत्युक्तवा पुनः प्याय पर्णराद्याय, इति विरिष्य पतिपादनमनरथकमिव ` पतिभाति वृक्षिभ्यो हरिकेदोभ्य इत्यस्य वक्षरूपोऽ- यथ रुदर इति तात्पर्यम्‌ प्याय पणंश्याय, इत्यस्य पर्णूपः पर्ण संघातरूपोऽ्यं॑सवर इत्यर्थः तथा वृक्षरूपोऽयं सद्र इत्यक्रावशत ए्व॒पर्णरूपोऽयितयु्तं भवतीति पण्यायत्यादि पुनरुक्तमिव पतीयत इति यावत्‌ निरुक्तपदानां विष्ण॒सूरिरूतोऽर्थो नमकेऽ्टमनवमानुवाकयो्ष्टव्यः अपि स्तुतिर्हिं द्विविधा यथार्थाऽ्यथा्थां चेति तत्र स्तोतव्ये विद्यमानामेव गुणानां वणनं यथा्थां स्तुतिः यथा--“योषस्ोयो अपो यो अप्सु ओषधीषु यो स्रो विश्वा भुवना विरोषं तसे रद्राय नमो अस्तु; इत्यादिका अविद्यमानानां गुणानां व्णनमयथा- थां यथा--त्वमिन्दोऽसि वरुणोऽभे, इत्यादिरूपा नच तावनिरवचे परमेश्वरे तस्करत्वादिधरमाः स्तुतिविषयत्वेन युज्यन्ते उपाधिधमीस्ते यद्य- परहितेऽपि प्रयुज्यन्ते तद्॑ध्यारोप एव स्यान स्तुतिः इष्टापर्िरेवोति चेत्‌ हन्त॒ तदध्यारोपापवादपरक्रिययाऽध्यात्मपर एवायं स्दराध्याय इत्यापधते किंच सकखोऽपि वेदोऽध्यातमपर पएवत्यद्रैतिनां सिद्धान्तः स्थरः केचन तस्य॒करम॑परतां वर्णयन्तीत्यन्यदेतत्‌ तस्मादध्यातमपरतयाऽस्य स्दाध्यायस्य व्याख्यानं नातीवासंगतम्‌

[ |

नन्वे चेद्नास्मणग्न्थे कथं रद्राध्यायः कमंपरत्वेनोक्तः कथं चः सायै णाचायैरपि करम॑परतवेनास्य व्याख्यानं छतमिति बेत्‌ सहसेवातिसूक्ष्ममध्यातमप- रत्वं बोदुपसमथौनां स्थलदशां दृष्टचनुसारेणेव तथोक्तं तथा. व्याख्यातं वेत्य“ वेहि तदुक्तं मधुसदनसरस्वतीमिः स्वकृते. प्रस्थानमेदे--- नहि ते . "मनयो भ्रान्ताः, सवेज्ञतवात्तेषाम्‌ पितु बहििषयप्रवणाएामापाततः पृरुषार्थे प्रवेशे संभवतीति नास्तिक्यवारणाय तैस्तथा तथा मेदाः. प्रदर्शिताः ;. इति. अध्या त्मपरतयेद्‌ व्याख्यानं रक्षणाद्यत्तानाथत्याघङ्किष्टकत्पनाद्याभ्रयेण पदानां संगति- परद्दराने ङ्करावहत्वानातीव स॒गममित्यास्तां तावत्‌ सोऽयं विष्णासूरिश्वता रितः संवत्सरेभ्यः प्राङ्मिरजाभिधायां पट्टवरधनराजधान्यां तपस्िनोर्माता- पितोर्य्वरपरसादाहन्धजन्माऽतिमेधावी वेद्योपाभिधः कश्चन पण्डित ` आसीदिपि कर्णोपकर्णिकया शरूयते अस्य सुद्रमाष्यस्याऽऽददैमृतमेकमेव' पुस्तकम्‌ 1 तच्च- हस्तछिखितम्‌ ताट्ररामापि द्वितीये पुस्तकं पणेवा ठेखकदारां नेव संपादित- मिति परिशोधान्तेऽवगतम्‌ विषयध्रास्यातिगहनोऽध्यातमम्‌ तदपूर्वस्यास्य मन्थस्य संशोधनकमाणि प्रवृत्तस्य मम स्थले स्थले यत्वाटितमस्ति तद्विर्दनेनान- गृहणन्तु मामानन्दाभमग्रन्थावरीग्राहका दयाख्वो विद्वांस , इति श्रीसच्चिदानन्द- चरणयोः संपाथयते--

माटकरोपाहवः ₹रंकरशाखी-ारद्ाज;

तत्सद्‌ब्रह्लणे नमः विष्णुसूरिरूतभाष्यप्हितः-

रुद्राल्याय

पपश्चोपरमं रिवगद्वैप दान्तं चतुर्थं मन्यन्त इत्यपां रजं सप्ाररूपं रुजं द्वावयतीति रद्र आला शरीरिणां शाख्रषोनितलोदिचिङ्केखसीषते नाराय- णादिरण्येवमिति वेद्वाढमनुमन्यामहे किमिति मामविरेष आग्रह नाम गोत्रमिति श्रतिनिर्दिशेषमेव प्रं ब्रह्न कारणलेनोपदैदेश कविदुषास्नादो वेश्वानटा- द्रिवतानानात्वमेकस्पेकं सन्तं बहुधा कत्पयन्त्य्ं यमं मातरिश्वानमाहुरिसेवमा- दिभ्थस्तत्र सवितर्थहोरातरे इव नामरूपे अविधा कत्िते परमाथसती द्विरुदस्वमावताच्छु किरजताशविवत्सेषमविद्या प्रमावरणविक्षपाद्युपादानमूता निरव- यवस्याप्यवयवपिणी नेसार्भकी रकिरग्यादि क्तिवत्‌ यथाऽगन्यादिः खगतदा- हृशक्तिं प्रत्यभिजानाति विपक्षे स्वयमपि दाहमछेन पुनः साऽपि वं दहति तथात्वादेवमासा निःसामान्यपरानन्दनम्‌तिस्वूपः स्वाभाविका मापाद्क्त नाभि- जानाति ज्ञातृत्वायोगात्‌ अज्ञातत्वमसिद्धं तत एव ज्ञानाज्ञानविलक्षणत्वे साति ज्ञानरूपत्वात्‌ सति तसिनानन्त्यानुपपततेः नापि सा दुद्धं प्रतिवध्नाति प्रत्यव छोकैरेवानमयते ठोकाश्वाहंकारादयस्पे।हं साकषिवमाक्तताद्यः प्रलमा- सनीव परमासनि नामरूपादिकमध्यस्यते तवेतो परत्यगात्मपरमालसाना नाममात्र मेदौ मदिनवुद्धिमिः प्रथगपद्धिपेते विजिज्ञपधिषितोऽयमाला वेदानागदतायस्व- ह्पो यत्र बन्धमोक्षौ नित्यमुक्तस्वमावत्वात्तथाऽपि लोकाध्यारोपापाहार्थतया महवाक्याथापृदेशवेयथ्यपसङ्गः सवा अप्पव श्रतथोऽध्यरोपापाहाथा इत्यव तेषम्‌ कंच निषभैक आसा कथं जगदुपादनमित्य्थ्‌ संदिहनिस्तस्प विचित्र. दाक्ितवानभितनेसं केः कसिपितेयमक्षिया तनिवाऽधवुमोति मायावी स॒ देवात्‌ शक्रं खमगुणोर्भिगुढामित्येवमादिश्रुतिशतेम्पो नेस।गकतवं प्रतनं स्व्षमवततव- मपि तु स्वानिवार्तव मनुमृषते साक्षिणो ज्ञानक्ताधकववं नते, वावकतवम्‌ अथवा स्वास्पर्िवे सति स्वनियतप्रकाश्यत्वं तगुणासका चरथ प्रपिन स्व ब्रह्न स्पश ति प्रकाश्यते तेनैव तबेद्मुक्तं स्वरूपसत चेय ब्रज्लहपतान 5पभिचरति नवा ग्ायते( १) तुष्णीक्ादिति विगवावरणवि्षेपदोषाया; समत्ररर-

विष्ण॒सरिरतमाभ्यसहितः-

राया; परतः प्रतिवन्धकत्वापेगाद्विदेहावस्थायामपि तत्सखे विरोध इत्याशथः। पुनर।वरणाद्यभाव एव तलाश इत्येके स्वहूपत एषेत्यपरे ददं तु बोध्य माथा- नियन्तुनित्यमृकस्पापि प्रा्मनों. माया्रिजम्मितावरणसहशतान्तःकरणहूपोपाधिरेव जीवभवे हैतुस्तनिरासे रिविदसमज्ञतं ससारबौ नानन्स्याच सा क्षती व्यतोऽक्षरालरपस्तु करस्य उच्यत ईपेवमादिश्तिस्मृतिष्वक्षरत्यच्पते | तत्य प्रात्परज्थातिषो निवकलयवया खपे . ्ञतृतायोग।च्व॒मनोवुद्धयर्हैकार्चित्तष्१- न्तःकरणवृत्तिविरपरूपदिवोषित्पेम नानात्मिव प्रवद्धमढभावादिसर्वमतद्यते ततराक्तदृेः सवन्मीठनं जप्रदृधानभाटने सखप्नोन्माखनं सुषुिरित्येव निगुणात- कनं (9 नंबाणे यस्य एष सव।ऽपि जीवरूपम्बक्‌ एव मूतं भवद्धपिष्य- ।।रतृणवृक्षादंकम।१ सर्व रद्र एव तस्य सा्वाल्पामिषित्समयमुपानिषल्यवृता ।नरवधिकदय।म्बुविवदपुरुषः परज्ञावत उपरिक्षयनपसेरं परार्थपते ततरेथ- माधा कक-- हरिः

नमस्ते रद्र मन्यवे उतोत इषवेन नमस्तं अरतु धन्वने बहुभ्याम्‌ ते नर्मः॥ १॥

हे रुद्र ते त्वत्संवन्धिने मन्यवे मायाशक्ये नषः। प्रमासनों हि भायास्वादधारेव ज।वमावाद्‌ देन्वमर्नराभा रोदति मुद्धमान इति श्रतेः उतो अध चप त्क्दशाय इषवे जीवाय नमः तस्यापि चदार्मेनलात्‌ ' प्रणवोऽस्य धनु प्राक्त ररा जीव उदाहतः? इति स्पूोः। धन्वने प्रणवासकाय वस्य चाऽऽ्पारादिस्यानगतदशपिवष्वनिरेव ठंक।रः सुषुम्नादविरावता रन्जरिय्टॐ- भस्वभावृ्तहरुतकाल एव धानुष्क इत्येवं यथायथामद्चम्‌ अयेदशबागलक्ष्षभ तस्य तव बहुर्म्या घनुवरणोपेताम्यां नम इत्यर्थः 1 बाहू चत विक्षेपावरण शक्त- उङ्गपारानतया ज।वभावस्य तदधीनत्वात्‌ पर्ाधर्मो वा वद्नुपारेण सुखदुः नियते प्रपद्यते सा ठको दक्षिणोत्तरममौवा पर्भोक्षा प्रपकत्वात्तयायथाश्र ते स्पष्ट एवाथ इति व्याख्यातः १॥

यात इपुः शिवतमा शिवं वभूव ते घनः + -रिवाररभ्यां यातव तयांनो रुद्र मृडय ॥२॥

सद्र ध्यायः | | :

यात इषुरिति। ररा जीवास्तिष्ठनति पल्पां सा रण्या माया सष्टम.

न्यत्‌ ॥२॥

ननु शद्धे वस्तनि कथं वेदाः परवर्तन्ते यदि प्रवररन्कथ वा राद्धतामित्यतों वेदवेर॑तया विङद्धसचखपरधानवासुषैव एव जगत्कारणमिति देन निविशेषाभि- धायकशब्द्भ्याकोपापत्तेः यदि कश्िद्रस्तुनि विशेषोऽभ्युपगम्पते कृष्येरंसतरहि स्य. न्नमित्यादिश्चतयः गणवच्मर्थो वतेरभ्रवणात्‌ विपक्षे शरत्यन्तर-

वक

विरोधाच्च नहि राद्धं दृश्यम्‌ यत्तद्देश्थमिति श्रतेवृत्तिषिषयस्य मिथ्वाला-

तद्विषयत्वमेवाऽऽलसनः शद्धविषमे संदेहः स्यादिति वाच्यम्‌ वृतेः स्वो-

पहितयेतन्यस्वहपपरिचयेन तदभिनाखण्डंविद्विज्ञानोपपत्तः नखनिरुन्तना[दवत्‌ यथा पृथिवीगतसकटकाप्णौयसाज्ञानेऽपि नखनिरन्तनज्ञानेनाशेषमभिनज्ञायते तथा चरमवुततिः स्वोपहितं परिच्छिनमपि वेतन्थं पिषयीकूवती तदभिनं इद्धमपि विषयी करोति ! रमेदाविज्ञानामिः स्वग्रहणकाटे स्वमिद्स्पापिं प्रहणा- त्‌ संवादिन्यायेन मण्यादिवत्‌ मणिप्रभा मणिवुद्धचा परयन्परमाथतो भ्रान्तोऽपि यथ। तदूग्रहणका।े मणिमुपलमते तथा वृत्तेः पूणे(परम्भोऽपर नन्वामनो ज्ञा- त्वाभावे कथमीक्षणे श्रु्ुक्तं सेगच्छते निर्विकारत्वा निविकारश्वाषमासा ेक्षणविकारं खब्धुमहंति अदिीयश्च, तद्द्वितीयमस्ति येनायं विकार- मुपरमताम्‌ तन मायिकत्वभवणात्‌ मायावी हयमा श्रूयते माधिनं त॒ महेश्वरमित्येवमादिषु द्ैतपत्तिरविज्ञातानुकृटत्वादिगुणो पपनस्प प्रधानस्य वित्वा प्रयोजकत्वात्‌ वृत्या यद्यपि तदीयगुणास्सत्कायाणि चीपरम्पन्ते तथाप स्वाज्ञाततवं तदर्थः अनुकरत्वं यथाथक्तृतात्‌ ` येदं देवदानवा्यनेक जीवस्षमवायं ब्क्लाण्डं तद्यथावदेव सुखदुःखादिकं प्रतिपद्यते तत्र विपर्यास गन्धोऽपि अन्यथा जगद्विप्ठवपसङ्गगत्‌ सेवास्य शर्णिः सत्यत्वात्तत्यः स- कपः परमालमनः सर्वरसः सर्वगन्धः सत्यकाम इत्येवमादिषु श्रुतिषूच्यते यच्च ज्ञानसमवेत आत्मा जगदुपादानमेक एव परमेश्वरक्तद्विपरीवधर्माणों जीका विभवश्च भिना दवा सुपर्णत्यादिश्रुतिम्य इति तन व्मन्तीत्यमेदशभरवणात्‌ समवायासिद्धेश्च विपरीतधर्मतं चासि सत्यं ज्ञानमनन्तं वक्त एष आसा दन्त्यौ तिरिति समानधर्मलश्रवणात्‌ दयोर्विभ्योरेकत समावेशायोगे बहूना

सुतरां तदयागात्‌ अवोराघयत्वकलपनायमितप्र्तक्तश्ववति विरुदवमभ.

विष्णसूरिरितमाष्यसहितः-

वणत्वभ्याकोपः। ओपाधिकलतवमादाय तदुपपत्तेः किंच यदि जीवादन्य ईश्वरैः स्याक्किभालकस्तमी शीत नद्सैवन्धेन कश्चन नियन्तु शक्यते तथा सति प्र ठद्षटन्यायपरसङ्कः यथेव प्रन दुषो बाध्यते तत्र धमटेशोऽपि नले- तदस्ति सपैधमंपवर्वके सशर तताद्संगताऽयं मेदबादः यच्च नि्िकारस्यक्ष- णासेमवान्मायाया एव तन्मुख्यं वाच्यम्‌ तथा जगत्कवृखवादकमप।विं तन तप्रायरपिण्डदृ्टान्तेन प्रागेव निरारतल्वात्‌ अपि केवरस्याऽऽ्मने ईक्षण. मपपद्यते निधिकारतात्‌ नागि केवखपरथ नस्य जडत्वात्‌ न।प्युभयोः सु

प्ादद्श्चनात्‌ तत्र व्तिषयसचसपेन पराभरस्यान्य थेवोप्पततेश्च | पकषत बहु स्यामिति , जगत्स्ज॑नादिसंकस्पाः सत्या एव अीवसंकलपवतक्वाचदुचयाम- चरन्ति तत्रेदमा राद्यप समेवुदधिशब्दे रतिः नैवात्र जगत्यन्तरमुपरभा- महे यत्त गणी व्याख्येषमिति मतम्‌ तन दृक्षवेनाशब्दापोति न्यायविसे- धात्‌ परस्याऽऽत्मन ईक्षणमेव मायेति मतानरमपि उक्तदेषसं्वाखततवात्‌ मानामावात्संैररुतिषु रक्त्यादिरब्देनेव व्यवहारदशनाच यचान्यद्विधयाशक्तया पमेश्वरः पश्यति मायां नियच्छति चेति तन वुतिज्ञानस्थव विदध्याविधाव्यष- देशात्‌ नहि पृत्तिमन्तरेण विद्याविदे नाम केविद्रतते तथा सति सुपुषाव- प्युपलम्मप्रसङ्ः। हिसुपौी भाति नानस्त कूटस्थ इत्यावरणं विक्षेपं वाऽयमालाऽहमसमीति ज्ञानं वाऽस्ति यतो ज्ञानिनोऽज्ञानिनश्च सुपु्ो समा एवेति चती न्दियज्ञानमनाव॒तं परमेश्वरस्य परोक्षमेव तज्जीवानां नानवस्था चतसऽरप्युपरभ्यत हति तत्रानुयोगः-कि जीववदृाश्वरस्थापि तत्परोक्षमुवापरोक्ष- मिति। अधि जीवानामपि पदस्ति दुगतस्य वसुधरातटस्थधनकूम्भवत्‌ तीये विदेहावस्थायामपि तद्वाच्यम्‌ तथा पृवावस्थः संस्वार एव वरम्‌ योऽ

यभौवरस्य सतारो ब्रह्मा दिस्थावरान्तानन्तजविषिषयः संपिपत्तिकोऽपरि निर्विष

यानन्दरूपतासेपेक्तपयोजको व्ययरतासेपादकतवात्‌ तथा पृव।सैद्धेन किमपरा- द्धमस्पीयसा रंसारेणेति अतोच्यते--ईक्षणं तावदुवृत्तिरेव तद्िरहिवस्य सुष॒पो तदर्नात्‌ तानि परदिदेहमन्तःकरणमेदैन वहूनि सेप््यन्ते वथा यस्माद्यमाला बहुरूपो दष्टा ऽभवत्तस्मात्स बहू स्यामित्येक्षतेति निश्चीयत इति त्यथः वस्तुतस्त्वकषिणं द्विविधमव्यक्तं व्यक्तं तवाग्पक्तं जनिष्पदङ्कुर- पुवावस्थाह्पवीजान्तगेतगमवत्पधानार्नतरमतजगत्सजेनादिकल्पो बहु स्यामित्याका-

रुद्राध्यायः)

रषः बहुूपेण पसृतत्वान्महत्तवादिरूपेण व्यक्त उच्यते महत्त च।हंकारसामान्यावस्था तथा चे तदेवेकषणं सृक्षमतमं सृकषपतरं सूक्ष्मं स्थूरं चोप

चतुर्विधं संपद्यते तंत्ाऽऽ्यमनुमानेकगम्यं तेन इदमिदानीं सश्व्यमिदगिरनीं

सेहतवयमित्याकारकमाया वृत्तिविशेष अपि सूक्ष्मतमत्वादनुमेया एवेति बोध्यम्‌

त्रितयं कमेण महत्त चाहंकारवक्षरादिषु द्रष्टग्यम्‌ यत्त॒ पारमेश्वरी समषटिवद्धिर- न्थवापाररच्छनना सवेविषया यस्याममिजायन्ते जगत्सर्जनादिसंकत्पाः सत्या एव जीवसंकत्पवत्क्वाविन व्यभिचरन्तीति ततरेद्मा रड्धन्यते सपष्टेवुद्धि शब्देन जढपरधानं विवक्षितमुत ज्ञानम्‌ द्वितीयः दत्तदोषतवात्‌ आधे तु नाममा भेद इति विवादः मन्मते तु एव जीवसेकल्पास्त एवेशधकल्मास्तस्य तद्‌. मिनत्वात्‌ ननु कथमेतद्वेषम्यचनात्‌ तथा हि~-प्न्जीवः सेकृल्पयति मोघ- मेव तत्तज्जायते इव्यक्तगतेः परमेश्वरस्य विकीर्पितं कश्चनवेद्‌ बोषै वद्यं तस्य व॒त्तेति श्रुतोराति चेत्सत्यम्‌ 1 उच्यते। हयं हि बह्षवािनां प्रक्रिया | निर्पशोषपरमानन्दैकरूप आकारादिविद्नन्तश्च तस्य मापा नाप श. क्तरयुष्टगुदसेचखपरथान' द्पणस्थानीया तःवकाशकत्वेन देवः स्षीत्यपरि- श्यते तस्मिश्च चेतन आमास इवाचेतनो वटदिग्पि वाद्यो विषयः कलिपितस्त - येव पुनूर्भिन ईव व्यवहारे मासमानोऽपि प्रमा्तोऽभिन एक पए्वेत्यादश्तिश- वेभ्यः ततश्च मायायां पराणिकमानुत्तारेणेव संकल्पविशेषा जायन्ते कर्माणि टाधवादविविधानि दामान्यदुाभानि तानि पुनमोधान्यमोवानि चेति द्विवि. धानि तत्र टीटाकेवल्यन्यायेन कृतानि कमणि मोषानि ततोऽन्यतामोषान्येव | तथा जीवबुद्धिषु द्वये सेका मघा अमोषाश्च मोवाः कमन( अमोषास्त- द्विपरीता इति परेक्षावद्धिरवसेयन्‌ तद्व मायाषेजुम्भितान्तःकरणवृत्तिरेव विषया भिमृखाऽविद्या, प्रत्य इमृखी सती ।दयेप्यप््यते ते एव हिः स्द्ररयतन्‌ | तत्र कामकमकामटसंसारभ्रमदापित्वादापिलादविचावृतिरशिवेत्युच्यते तद्विपरीता विद्यावृत्तिः सरूपानन्दसंपतति प्रयोजकत्वात्‌ तथा श्रतिः विद्यां चाां यस्तददौमिय सह अविद्यया मृत्यं वीरां विद्यया सखवरनव इति तत्मा- पय्थमिद्वध्षते-- याते रुद्र रिवा तनूरधोराऽपापकारिनी

तयां नस्तनुवा हेतमया गिरिरांताभेचाक राह ॥६'

& वष्णसूरिरतमाष्यसहितः-

हे रुद तव शिवाशिवयोस्तन्वोरुमयोमेध्ये था शिवा तनुः सोत्कषृनिमिरतौ वियावातैः | द्रे हि रुदस्य तन्वावित्यान्नायत उपरिष्टात्‌ रुद्रो वा एष यद्‌. स्तस्मैते ठनवो घोराङन्या सिवाञन्येति सा त्ववमृच्यत अपारा वरतत्तारन- वर्धिका पापं बर्लायमासाऽपहतपाप्मेति श्रैस्तत्यकागिनी दुस्तरताद्गे।ररव स. सार स्तस्मिजञ्ेते जविश्वरखूपेण तिष्ठतीति गिररेतस्तत्समोधनं गिरिरत शतमा

दय! तनवा विद्याशक्त्याऽभिचाकरीहि अदिद्यपनादृनाऽ्सान पकाय | स्ततिपक्षे स्पष्ट एवाथः ३॥

त्मानं सर्वकम्णां क्षेतमित्याचक्षपे ततकषे्विद्रः परजन्यवदी श्वरो पत्र सत्तास्फर्विजीवनदनिनानुयरहीवा महत्तचप्रमतीनि यतः कमाण्यभिजायन्ते कमानु- सरेण बीनानरोधाद्विवि सस्ानि तदृतत्कायजातं यथामयादभेवामिय धते विनश्यति वेति वत्स्वभाव एव न्‌ तव निगिचान्तरं पश्याम इत्येके माथेव निमित्तामत्यन्पे आसिवेत्यप्रे नाऽऽधस्तेषां का्यानन्तयेन्‌ स्वभावानन्त्यकस्पने ग।रवात्‌ , व्याभ- चाराच ! व्थामिचरति चायं स्वभाववाद्‌ः कुतः पदार्थानां स्वभवनेषत्थानि ह्पणात्‌ यो हि कश्चित्रदार्थो दाघीयसा काटेन वधते एव कंवचिदृ्पाय साऽपि तथाऽशितममृतमपि रोगमावहति विषमप्यारोग्यमादध्यात्साऽपि नित्तगे

एवेति चेललनमतियेधादी मवान्धतोऽनवस्थातोऽपि विभेषि एवं नः द्ितीयः। षेस्थानीयवेऽपि वस्या; परव्यपयोरकलात्‌ नहि सस्यदिमूरस्ति हैतुवुचौ

9

हासे वेपि तृतीयः तस्य प्रङ़ाशमत्रतेन तदहेतुतवातिषूरादिवत्‌ यथोरे ष्यनादित्यो कंचनोत्थापयति प्रख्वापथति वास्स्तं गच्छन्‌ तथाऽऽलाअपं नाऽऽ दते कस्यचित्पापं चैव सुशृतं विभुरिति स्मरणात्तदपरववंकः ताह निभि- तम्‌ 0 उच्यते दै हि पररूतेः रक्त परिणाभिनी परिणामयित्री वेति त- जाऽश्या विकषिपरब्देनोच्यते | परा तु कालशब्देन सा यदि स्पान्नरङ्कश- ममिवरभत पिश्वममिदिप्ठयेत वा ! तस्मास्सवस्तुनिषामकृतेन घटो जता भविषप- तीत्यादविपतीविन्षिदा कारख्या रक्तिरवश्यमादतेव्या तां विनान किचित्‌ सिष्येत्‌ ननु कारोऽ चन नियन्तुं शक्नोषि 1 निरगखाः सदु टोका यथेष्टममिवर्वन्ते कां गणयन्तीति चेत्सत्यम्‌ तिखः खल्विमा मापारक्तयः काठ आवरणे विकषेपशवेति कमेण सरजस्तमःपधानाः श्रीमदोडपदिः शांभवी विद्या श्यामा, इति स्वकवसुेणाभिहिताः वच, कर्मपरिणाम इवि निमित काले

रुद्राध्यायः। 9

विपरीतपत्थयष्पं स्मृतिपरतिबन्धकमावरणं तद्विस्मृतिज्ञानापोहेन परमातुषृद्धि परति. वध्नात्येतदे विस्तरपोऽमिधास्यते नामहपिजन्भणं विक्षिपस्देततृतिवयोषार्‌ानं मायारक्तिरीश्वराथीना ततश्रास्यामूवि काठ शकिरभिधीयते-

यामषु गाररत हस्तं विनण्वस्तवं

वां गिरि्तां कृरूमा हिभ्मीः पुरूष क्षगत्‌ ४॥

इषुवज्ज।ववुद्धिवधकत्वादिषु रन्धन का राकिरुच्यते वथा गिरिश्व याग्षुं कारशक्तं हस्वे विभर्षि। यो हि यदुवीनो वेते पञ वद्धस्तमव इत्य गम्यते किमर्थं तदाह-अक्तवे जीवेषु निक्षप्तु कार्थीनो हि सवा दकस्त- स्मादधिमेति वरेवास्य निकषिपणम्‌ गिरिं प्रपशचं खपकारदामेन तायते तत्संबधनं हे गिरि तां शिवां कुरू यथा जीवा विभ्युश्तथा विधल्छ्व पृषं जगत्‌ | अस्मदीयमिदं जीवाख्यं समा रिषीः शोभनमेव काठ स्वेदा परव्धपेत्थः | सुगवभितरत्र |

अथ यदेतदन्तःकरणं जी वौपायितया .पवर्वमानं वासनात्मकं विपरीवाध्यास- निमितं तनिरवयवमित्येफे सावयवमित्यन्ये नाऽश्यो मानाभावात्‌ अव्रिधा- कायत्वेन द्श्यत्वाचच तन्मनोऽसृजवेति सावथवत्वश्र रणात्‌ ननु मवतु सषवयवे, घटादिवदृद्रषमदृष्पं वा नोत्तरः ! सरूपतमेन दृश्यत्वात्‌ द्यप्विद्यदृशायां रजस्तमोदुपिततया तमःस्थितवटादिवनेपटम्पते तथाऽपि विद्याद्‌ शायां सच्वोतक- पेण रज भादौ बाधिते दिव्याञ्जनोद्धाटिवया तजन्यवृच्येव वाद्सविषयवनिरीक्ष्ते | तथा विम्बसुतरं तदुपरम्भ इति तत इति तृीपमूविकातिक्रमोत्तरमित्यर्थः तथा तादरशान्तःकरणावच्छेैदेन साक्षिणोऽपि प्रमातृतया सकटपपश्चनिवाहस्त- दृपवादेन दाद्धात्मतागोधयेदुमुच्यते रिवेन यथार्थेन वचस्ता तचखमरसीत्याकारकेण ` त्वा प्वामच्छ(वद्‌मस्युगाध्यपवदेन स्तुषः इदंतु बोध्यम्‌ पर एवाऽऽ््ा बृद्धय।ुपाध्यवच्छेदेन जीव इत्यापद्यते योऽयं विज्ञानमयः प्राणेषु हदधन्तज्या- विपपुरुषः एक एव हि मृासा भूते मूते व्यवस्थितः एकधा बहुधा चैव दृश्यते जठचन्दवरित्यादिुतिम्यः ननु सर्वज्ञस्य कथं जीवभावो युक्तिसह.इधि चेन ब।घकामावात्‌ तथा ई-किं तावत्सवज्ञतवं सवविमयकज्ञानवच्ं वा, उ-

प्थिरोषासदत्वं वा सव॑भास्यमासकतं वा तवदा्यः। प्रमाभामावत्‌

~ विष्णसूरेकतमाष्पसाहितः-

वेत्ति वेद्यामिति श्रवेरस्गथोपप्तेः एकं एवाऽऽमा सकरबुद्धिभातिमिम्बिततंन सक्विषयकज्ञानवानिव प्रतीयते | प्रमाथतः कृतो बौद्धपत्ययावभासकल्वेन स्वतो ज्ञातुत्वाये।गादुवुद्धीनां युगपत्सवेविषयकज्ञनाभावत्समषिवुदधेरपि वनवृक्ष-

न्यायेनाखिखवद्धिसमदयरूप्तवास्ारब्यरस्काराणां परोक्षत्वेन ज्ञातुमशक्यत्वाधो-

# 1 6 ०.

गिपरत्ययस्य धमविदोषनिमित्ततवानेबास्त तद्रराप्तावस्ये प्रापाण्यामाते अनुपप

तेश्च अनुपपन्न चेवमतस। रयं कुतस्तथात्वेऽविषतस्थव परणज्योतिषो जीवमाव- शरवणं दिरुथ्येत मृतमाविविपृष्टन्यवहितादिसवंविषयकरन्ञ। नवतः फिविज्ञ- रानी शतव। युपप दयते नहि ज। प्रसेवं स्वमध्रमेण विभ्रभीति नाशो जीवो निरवय- वस्य पद्समवात्‌ अनवस्थानाच भगवद्रचनविरोधः | कषेजज्ञ चापि मां विद्धीति तेनैव निराकृतत्वात्‌ व्यूहचतुश्यवादिनां मतमनुपदेथमेव श्रतियुक्ति- विरुद्धत्वातु नापि द्विवीयः सक्षिण उपाधिसाधकतवेन वाधकृतवासंभवात्‌ | यद्यात्मा सविकल्पः खज्ञानवान्स्यात्ति प्रमाणवत्तिमन्तरेण स्वयभेवोपापिं हन्यात्‌ नद्येवदस्ति तस्य प्रकाशकयावत्वात्‌ एतेन स्वपकाशत्मनि कृथमविधावस्था- नयित्ाशङ्किंतमपास्तम्‌ चितो निर्िकलपनज्ञानखषपतयोपपत्तेः विकल्मो नाम तावद्च्चनीचकिमर। सोऽस्त्यामनि वथा सति बक्लादयच्छष्टदेह नेव पर$।र- येन सूकरादिनीचयोनीस्तथा विद्यवुर्तीरिव परतिंकरमेनाविधावृत्ती स्वषूपरतिरी . धायकत्वाटोचनात्तस्मात्सूगन्पादिविद्विकरला एव यथा सूरः सविकलशेदना- लणाद्यगाराण्येव किरणेरुपस्पररपेन चाण्डा खादक थीरिवमयिष्यमेवानमदयानमि- ध्यमनम्‌ तदस्त्येवमासाऽपे ग्योमादिवच्च यथा वा ग्योम स्वावरण़ः स्थाप्यध्रादराश्रषो भवति -तदुर्बाधितुमृरतहने एवमात्मा स्वावरकस्थाप्यविध(-

दर्यभयः परक।खकश्च भवति निर्विकृस छलूमतात्‌ यत्त नित्यविज्ञानमःसात तत्ततो भिलमिति मतं वद्नाद्रणीयम्‌ यतः स्वरूपभृतमेव तस्य तद्ग्न्यौष्ण्या दवि वनन ततो भिन्नम्‌ तदेवं नित्यविज्ञान रवर पोषः पज॑न्यवद्मपिस्थानीयायां विशदसतच्पधानायां पररूपो खानन्द्रसाभिवर्षी तद्वच्छनः सक्षात्वपाक्थते वीजानि ततर तत्तज्जीवासाधारणकर्माण्येव संस्कार्मेण तेषां ततावस्था- नात्‌ यथा पजन्यः सवीजमूमावभिव-मूम्यवच्छिन इवाऽऽोक्यते तदत्‌ ततश्च सभासायाः प्रतेः सकाशानानाविधक॑संस्कारजन्यत्वानानाजा्वायाति

महत्तखाद्यदयवानि चिङ्घशररात जायन्ते तत्र यथा पजन्यरसो मृष्टिकार्‌-

रुद्राध्यायः! `

ीनाङ्कूरानुस्युत उपरपयंन्तमापिव्यापोति तथा विद्म सोऽप्यङ्कुरस्था्नीयाे समं शरौराण्यनुगतः सन्ध्थूट शरीरमपि व्यापोति वर्धिष्णना सह्‌ वर्धमान इव सहिष्णना सह सहमान इव चवमासते एष जीवः सखदुःखाद्यनुभवनिव परिणमभान ईव मेद्दशिनां भि इव परतीयमानोऽप्यमिन एव वितिरेकंगात्‌ अमुना मायामयत्वान्मृषामूतेन बुदधयाद्युपाधिमता जीवेन सवावमासके स॑श्वर साक्षिणि मोक्ततवकतृत्वा्वमास्वध्यस्यन्ते तेन संसारीवावभासमानोऽपरि तद्‌ मस्ट एव दिप्यते खोकदुभ्चेन बाह्च इत्यादिररविम्धः तदेवं कालनि- कजीवत्वन्याववैनेन तच्वमस्याद्िमिः पारमायकतरज्ञभाव उपदिश्यत इति किं- विद्समञ्जसम्‌ नन्‌ किमथमुपाथ्यपवादेन वा मम सृवैश्वरस्य वरक्षभाव उपदिश्यते तद्ह- शिवेन वचसा ता गिरिशाच्छा वदामसि।

यथ। नः सर्वमिनगद्यक्षमर समना अर्त्‌ ! ५॥

त्वाये सव(सन्यविद्यासुिमापने सव॑मिद्‌ं त्वलमतिविम्बमृतं जगन्जीवाख्यम- यक्ष्मं सस्राररोगगहेतमत एव सामनस्योपेतं स्यात्तत्वं जागृहि धयेदं स्व. रूपयोधनापहृतपाप्मतया पुनः संसारपयावतं भ्रभमाप्नुपात्‌ अपि तु प्रमान- रूपमेव स्यात्तथा त्वामच्छावदामक्तीति संबन्धः | आगमा दहि बन्दिन इव स- म्राजं प्रमेष्वरं स्दुवन्ति जाप्रद्धविन प्रमानन्दुसपत्तपे चेति एतदेव प्पञ्च्यते- | अध्यवोचद्षिव॒क्ता प्रथमो देभ्यो भिषक्‌ अही रश्च सव।जम्भयन्तर्वाश्च यातुधान्यः एको देवः सर्वभूतेषु गृढ इति श्रतेदेव ईश्वरस्तत्पणीवत्वादृदैष्यः एव हि- तोपदेशेन संसाररोगनिवर्तकत्वाद्धिषक्‌ प्रथमः पुराणः म्रेष्ठो वा सतः ममाण- त्वात्‌ अत एवाधिवक्ता सव॑ज्ञकत्पः स्॑स्य।पि तम्मुखकवात्स वेवंभूतो देवोऽ- वोचत्कस्पित जीवभावर्वुच्या पारमाथकस्वरूपमुपारेशति, सम॒ यस्थ स॒.एष द्वो रुदो व्पापोहकलादहि शब्देन कामाद्‌थ उच्यन्ते तास्त थाऽविद्यवृत्तपोऽपि यातुघानशिम्दनाऽऽतरदिघातकतवात्‌ ताः सर्वा आपि जम्भयन्विनाशयन्वर्तते

` यद्र चे भूता द्वल्पः रुपा मा जवमध्यव्‌(च्‌दूनह्नतयुवाच तस्मदुव्रह्मवाह

~<

१० पिष्णुसूरिरतभाष्यसहितः-

परशिवामिन इति जानीयादिति खयं तथा जान॑नितरानुपदिशति वेदपुरुषः

तरयेवैषा परा शक्तिः स्वमावामदौनोत्सुकः पूरव सर्वभावानां यस्या नास्पं चाधिकम्‌ एष देवोऽनया देव्या नित्यं कीडारसोत्स॒कः विविषान्मृष्टिसंहारा . न्विधतते युगपत्पभुः इत्याद्यागमोपादृष्टा मायः नाम पारमेश्वरी शक्तिरिति परागु- ततथा द्वो निगुणोऽपि [ सगुण ] इवावमासते तस्य प्रकार उच्त-

असौ यस्ताभ्रो अअ उत बभ्र; सपङ्कन्टः ये चमा रद्रा आमतां दिक्षु च्रिताः". देख राऽवषार हेड इदमहं

ननु रजआदिमायागुणानां प्रस्रकाैकारणमावो वोत अपाणामेकमेवोपा- दानं भिन्नमेव वा प्रत्येकमिति भवत्याशद्म नाऽऽ्यः रजस्तमश्वाभिमय सच भर्वात मारत रजः स्वं तमश्चैव तमः सचं रजस्तथेत्यक्तरीत्या वाध्पव।[धक्‌ - भावानुपपत्तः यदि रजःकार्यं सचं सत्कार्य वा रजः स्यात्र्वससताकं काथ. पाधकसत्ताके करणं कथ बाधेत विरुद्धस्वमावलाच्चानुपपत्तिः ¦ विरुद्स्वमावा [हि रजञद्यः कथमन्यान्यकयमृताः स्युः कारमत्नदसं कायुं मवति कारण. गुणाः काय संक्रामन्ति न्यायात्‌ नहि सत्तगण(: शमाईयो रजि रजोगा वा कामादयः सत्व उपटम्बन्ते येन तयोः कायकारणमावः स्यान्‌ | तस्माद्‌ नुपपनलमेतत्‌ द्वितीपाऽमि तेषामव प्ररूविमवश्रवणात्‌। तमञरीनमेव गुणाना स्वातिनत्पेण प्रहृतिभावः श्रषपे यथा -सपस्तसा्नं तमसः परस्तात्‌ नासतास।न। सद्‌सीत्तद्‌ारन। तम आत्ीदि्यादो तमसः, परोरजसेऽसावरे मित्या रजसा ।नर्वचारवं गारयेऽष्यालसपरसाद्‌ः, कपंभरा तत्र प्रज्ञेति सस्य सर्वरोष तयाशभधानातपषृ पित्वं श्रूपते तदृन्यकलपनयामनवत्यानात्‌ यदि वपाणाम. चतुथ ।कमपि कारणे कल्पनीय तद्‌। तस्याप्यन्यततस्याप्यन्याकत्यनवस्थप्रसङ्ग स्यात्‌ अत एव. ततीमाऽपि कृतः एकसातकारणाद्विरुदखमावानां कार्षा ` णामृ्तच्यनुपपत्या प्रतिभेदः कल्पनायसद्‌।ऽप्रि पृवीक्तदोषस्तदवस्थ एवेपि कथं ` ताहं व्यवस्थितिःराते चदुच्ते या हि यद्धिकरणो यदुप्गाव्यश्च स॒ वत्कार्थ-

।मति नयमानुप्पातच्तः तथा [हि -आवरणात्मकृ तमार वद्याश्ब्दृवाच्प वद्या-

सुद्राध्यायः।

लकं सवमपजीव्य वतैते तेन विना तदतिदेः। भाति नास्तीति प्रत्ययो

ह्यस्ति भातीति प्रत्ययस्ताषक्षः। अभावज्ञान पाति प्रतियामन्नानस्य कारणत्वात्‌ यथा वा जागरद्मृतेमुपजीव्य निद्वा्पा विस्मृतिः प्रवर्तत नान्यथा बात्साद्ः | ततश्व प्कारात्कं सच मटप्रतिः। तस्याश्च सकरुण तमश्च रजश्च वदु

|

क्तम्‌ शाकतद्रुय [ह मायाया विक्षपावृ(तर्वकम्‌ दिक्षपर्चक्राखङ्घगादव्रह्न'ण्डन्ति .

जगत्सजेव्‌ अन्तदग्दुश्ययो्भद बहिश्च बक्षपग॑योः आवृणत्यूपरा साः ता सैमारस्य कारणमिति एवं ठयविक्षिपासकयोस्तमोरजसोना शहेतुः समवा दप्रषटतित्वं यज्यते तदुक्तं -तखमस्यादिप।क्य)त्थसम्पक्ध।जन्ममात्रतः जावा सह कर्थश्च नाऽऽसीदस्ति मतिष्यति इति सेयं विशुदधसत्तपवाना मर्या य्‌

कन

षत्पुरुषस्य भोगाय पतेत तावद्ावरणावेक्षेपा करां यदा चापवग्‌[य प्रवतत

[ रजस्तमसी नि्घंष स्वयमपि तिरो मवति सेव भगवत। तव परमलिशि मगवानित्याम्नायते मगः शाक्तेमगवान्काम इश उभा दाताहं तेमिपानान्‌ | समधामी समसस्दौ समौ तयोः समरक्तिरजरा विश्वयानारपिं ननु ।वारटस्व्‌ जगतकारणते विशिष्टं श॒द्धा्ापिरिच्यत इति नियभाच्छुदधेष्यापिं जगक्कारणत

च्यम्‌ तथा विकारिखपतङ्गस्वदवस्थ एवि चन तेः गुदधते- नापि हेण मिथ्याद्वस्येष्टत्वात्‌ तहि कथं तत्तिदधःरापे चच्छुवं सपक"

ति व्‌ाक्यस्यादयद्धतवमस्वपरकशतवव्यापकमित्येवं रत्या निधमकतवाप्तदैः ननु तथाऽपि विशिष्य विशेषणस्यैव प्राधान्येन सांख्यमतावेशो दुबीरः कृतः

[> [,]

प्रधानक्भव विदाषण।भतत्वात्‌ ¡1 श्खं। ध्व ईत्यद्‌ा रालावामव ध्वसुप्रतिया ¢ > [निक + 9

गिल्वािति केन्भेवम अलि हि रिश शुद्धयावरषोञभयुकतस्वाछूताञ्पया

^, {०

गद्धकमटामिप्रयेण नीरे कमररित्यपि मयागः तस्माद्सेमताभ्य न्यायः कत विशि्टरेव तत्र वत्र जगत्कारणत्वं श्रुयते इन्धो मायाभिः पुरुरूप ईयते मा- यिन तु महेश्वरमियैवमादिषु भवत्वेतत्पृतमनुसरामः अतसावुक्तरक्षणः परमा ला रुदः स्वि िषटपररुत्या समेतस्तदुत्थरजस्ता तास्ते मवति तवा भूतान्‌ कृथा बम्हरिसेवं सुमङ्गटः प्रममङ्कटकरूपीं मङ्गटानां मङ्गलस्ृतः।१ रद्रा रुद्रशब्द्वाच्या जीवा दमं भूमिममितो दिक्षु भवाः सहल ऽतह्पावा वाऽनिश्चय एषां हेदस्तीकष्णत्वम विधादुतत्वमीमहं वचखमस्यादयुषदृ शानवारयामः

जीवानामपि तदूमिनतादितयथः

१२ विष्णुसूरिङृतभाष्यसहितः-

तदेवं मायोपहितसाक्षिचेतन्यमीश्वरः एवान्तःकरणविशिष्टः प्रमाता जिव एतदभयानुपहिपं राद्धं चेतन्यं परमात्मा एव प्रमेयं वेदान्तानापिति स्थितम्‌ त्र साक्ष चेतन्यमेकमनेकं वा किं तावदनेकमेद भवितुमहाति कुतः एकल चे वानुगतस्य भेवस्य।प्यनुसेधानपसङ्काहिति तन केवटस्य तस्थ ज्ञातुलायो - गात्‌ यदि विनाऽप्यन्तःकरणं साक्षान्जानीयाततार्ह भवेदपि तदन्तःकरणानां त॒ प्रतिदेहं मेदमवोचाम तस्मादन्तःकरणेक्यवादिष्वेव तदृक्षिपो नास्मासु ननु तथापप्येकशेदेकमुक्तो सर्वमुक्तिपरसङ्ख दुर्वार इति वेन्येवम्‌। अन्तःकरणोपाषि- भेदोपगमेनैव तदुपपत्तेः तथा हि अन्तःकरणं तावदूवृत्तिकदम्बेन साक्षिणं व्याकड। करोति तद्पगेमेन तदुपहितस्य मुक्तावपीतरस्य वन्धः सगध्छते सवि त्रादिवत्‌ यथा सवित्रादियिन यत्राऽऽछोक्यते तेन तत्रास्तीत्यमिर्धी षते परोऽ भ्रागिहितथवेक्षमाणस्तं नेह सविता प्रकाशत दतिवद्नुपटम्पते त्थकसिनपि साक्षिण्यन्तःकरणावच्छिनत्वेनोभयसंभव इत्यनवद्यम्‌ ननु साक्षिणो बन्धमोक्षा . तीताया नोपदेशोपयागो मृषात्रान जीवस्येव्युमयतःस्पारा रज्ज॒रिति बेन अ- ध्यारोपापोहोपयोगित्येन साक्षिण एव तत्तंमवात्‌ ननु प्रमिबिम्वस्येष बन्धभो - क्षावित्येके साक्षिण एव कूटस्थस्येत्यप्रे प्रेषो ? नोमयमपरि था हि। तावदाद्यः यदाभ्येणाविध्चा तदाश्नपे५।व्‌ तयोर्वक्तभुवितत्वात्‌ परतिबिम्बध्य तद्नाश्रयत्वानिःध्पात्वा्च नच चेतनस्य परतिविम्बोऽपि पतनः सत्यश्रोपि वाच्यम्‌ चेतनस्थाप्यस्मद्‌दैः प्रतिविम्बे जनडत्वदरनात्‌ आष्ठानानतिरेकेण सत्यत्वाङ्गकारेऽस्मन्मतप्वेशाच नच साक्षिण एव तापिति दितीयः पक्षोऽपि। तस्याविद्यास्राधकत्वेन बधकवायोगात्‌ नह यां यत्साधकस्तत्छथं बाधितुमृत्स- हेते तयथाऽऽकारशं स्वयमेवाप्रै निरसितुरी्टे कंतु व।सादिदरेणेव तद्र त्सक्ष स्वपमविद्याप्ताधकलेन वतमानोऽ्प्यन्तःकरणव्तिद्वारा वां निरस्य स्वष- काशप्रमानन्द्हपेण विराजत शत्यतः स(धिष्टानस्य बन्वपोक्षावित्यवपेषम्‌ तत. श्वाऽऽकाशादिवदेकम्य सर्वगतस्यापि साक्षिणोऽन्तःकरणाष्यासेनोतक्रान्तिगत्याग- तोऽपि संगच्छन्ते तवोत्कान्तिकार उच्पते-~

अस योऽबस्न +त नीली विष(हित. उतेनं गोपा अटशन्नदशान्नुदहायं उतैनं

श्वा भूतान्‌ सद्वा मरृडयातनः॥८॥

रद्राध्यायः। १६३

° अयमथः देहव्ययसभये जीवो रुज पलतथा प्ररद्मारक्षय ररीरं मरण- निश्वयेनातिभीतो नादीरचोथत्यावरंरे बाखीपु्रदिदशनेन सदृन्परमनव्याकुरताम्‌- * प्रगच्छति ततश्वापरानविखयेनोध्वंगतो प्रणेष्वस्तमियासुषु स्तोच।रिकरणेषु रजस्त- मउद्रेण स्वपमाटोकमान इष नानाविधानि नुपशवादिशरीराणि पश्यति वतो भाविजन्मभोगपदप्राकतनेनोपस्थापितं यत्किमपि देहं वहु मन्यमान आशिषति ततश्च प्रणाद योऽपि तमेवानुपतन्वे दग्ेऽ्थो पृवदेहे दशमेऽद्वि पिण्डततांनिध्यभा- 'वौयसनिषेधेन स्वजनपाथनमभिकाद्क्षते तदुत्तरं तदपि केवरं पातिभा-

विं

सिकमपहाय व्यावहारिकस्य तस्य ठाभाय रवोदुरोदरमनुविंशति जनन्याः ततो गमभेवेदनामनुमुय पुनजोयत इत्येष संसारपयापतैः योऽसौ साक्ष्यपत्तप॑ति रहदै- हमाठीकृते वदा ठीदस्तमोगुणोद्रैकाई।वृतपकाशो रजसा विखोहितः। गाव इद्द्रया9े तत्पाटका देना एनमदन्‌ दृष्टवन्तः उपेःयनेन देहीवचयनन्तर- भिति द्रष्टव्यम्‌ इन्दरियाधिपतयो देवाः सररीरभेव सन्तमुपयुञ्जते उद्शब्दैन दमो रक्ष्यते हीत॑खतात्तद्धायः कामादिवृत्तयोऽप्येनमद्शन्‌ बाह्धविषयस्थापि सारक्षिव्यापकत्वात्तच कामादिवत्तिथस.रशंनात्‌ यद्रा द्रश्टारमप्पेनं सशरीरं स॒न्तमुृहामं उद्काहरणाय गताः सिय इत्यनेन दीनास्ता अप्यद्रशन्‌

हूना, उतापि विश्वानि मृतानि यमपरयन्‌ चेव॑भूतो सदर दृष्टः भवणमन-

पे ®

नादिभिः साक्षात्छतो नोऽस्मान्मृहाति सृषषति तदूनुभवं विनाऽन्यत्र निरुपा- पिसुखासंमवादित्यथः <

नमा अस्तु नटम्मवाय सहस्ल्लय मदुष्‌ | अश अस्य सत्वानाऽह्‌ तन्वाकर्‌ नमः॥९॥

हे भगवन्‌ नीटग्रीवाय नमः पधानविक्षपश्कःयान्विताय वृत्तिप्रतिजिम्बितचे- तन्यमक्षं स॒हस्रसंख्यान्यसंख्यातानि तानि यस्थ तस्मे कृमसेचको मीदुवांस्तरभं कमनुषूपफरदतरे शिवाय तुभ्यं नमोसस्तु अथो येऽस्य सक॑साक्षिणो रुद्रस्य सतरानो भूत्या अंशा इति पावत्‌ , तेभ्यो ेभ्पोष्प्यहुं नभोऽकृर्‌ं नमस्करोमि ¦ , ननु कोऽहं के चामी जीवा येभ्यो नमो दिधौयत ईइत्यपक्षापामविद्याविरमे- तावरण विक्षिपदोषनिबन्धनमेव जीवेशद्ैतपित्यतस्तानिवृत्तिमा शासते -

१४ पिण्णुसरिरृतमाष्यसहित- धन्व॑नस्त्वमुभयोरालियोनज्याम्‌ याश्च॑ ते हस्त इष्वः परा ता भ॑गवो वप १०॥ हे भगवन्‌ तं प्रणवात्मकस्य मायामयस्य धन्वन उभयोरारिनियोः कोटयो. रावरणविक्ेपयोज्यामहंकाररूपां प्रमुञ्च य। ते हस्त इषवस्तवदुर्धाना जीवास्त। नपि प्रावप १२ित्यज जीवभावमपहाय स्वरूपानन्देन विराजस्व १०.॥ अवतत्य धनस्वःः सहंखाक्ष रातेषुै निरीं शस्यानां मुखां रिवो नः समना भव ११॥ हे सहस्राक्ष हे शतेषुधे 1 इषुधि शब्देन कमारयो रक्ष्यते तवमेव तद्धनुर- वतत्यावरोपिताहंकाररन्जुक्‌ रुष्वा रात्थानां वृत्तिविशेषाणां मुखा मानि नि- दीर्य न्यग्भावेन स्थापायित्वा नोऽस्माकं सशिवः परमानन्दकरः सोभनस्पोपेतो भव उक्ताथंस्येवायं भङ्धन्यन्तरेण प्रपञ्चः ११ नन्वविद्ासाधकृर्य म१ कृतस्तद्ाधकत्वापित्यवेक्षायामन्तःकरणवृतिद्रारा घटत इत्यारायेनाऽऽहुः विज्यं धनुः कपर्दिनो विशो बाणवा उत अनेशन्नस्येषव आभुरस्य निषङ्गाथिः १२ कपदां वृत्तिचतुष्टयाश्नयमन्तःकरणं चतुष्कपर्दैत्यादौ तथाव्याख्यानात्‌ तत्ता दात्म्यापनः कदी तस्य तव धनुरुक्तलक्षणं विमतज्थाकमस्त उत बाणवान्‌ जीवनिमित्तं प्रधानं विश्यं गतावरणविक्षिपमस्तु अस्येष्वः कामादधा अने. न्कायाक्षमा मवन्तु ¡ अस्य निषद्धाथेः कामा्याश्नयमन्तःकरणमामुरीपत्समरथं बा- धितानुवृत्या विष्टावत्यथः यद्वा निषङ्कथिः खड्गः रोषं समानम्‌ ॥१२॥ याते हेतिमाटुष्ठम हस्ते बभूर्वते धर्जः। तयाऽस्पान्विश्वतस्त्वमयक्षषया परिन्भृज १६

हे भीदुटम ते हस्ते या हेतिः कारूपमस्लं यच्च धनुवभूव तेन विधतः सवेतस्वं परिव्मुज प्रिपारय किं भूतया हेत्या अयक्ष्मया दृढतरयेत्यथः १३ , कारस्थेव सपजगंत्पव्कतवात्तमेवोरुषा स्तुवन्ति -

रुद्राध्यायः १५.

नभस्त अस्लायषायानातताय धृष्णव।

उभाभ्गमुत ते न्मा चहभ्या तव धन्धने १४ ॥. हँसते तव धनुषि सेधानाभावाद्नातताय धृष्णवे स्वव एव परह्पु पगल्मायाऽध्युधाय कालष्पाय नमोऽस्त तथा धन्वने प्रणवाल्क्राय धनुर्बाणो- पेताम्यां.ते वाहुभ्यां पुाकाम्पां नमीञ्सतु १४॥ वयं तवां त्कटे पातयामः संहरस्व वा रतन भक्तास्तु पटषेति प्राथ

ंँ हे तेरस्पान्‌ वणक पिभ्वतः

अथो कषधिस्तवाऽऽरे अस्मान्नेदेहि तम्‌ १“

ते धन्वनो हितिरस्मानभक्तान्‌ विश्वतः परवणक्त्‌ वजथतु अथो यस्तवेषाि द्‌

[६

स्तमस्मत्त आरे दरे तं निपेहि स्थापयेव्यथः १५

इति रुद्रभाष्ये पथमीऽनुवाकः

तदेवमाधेऽनुवाके जगतकारगस्यावि एतस्यैव प्रमासवस्तुनोऽविधाहंकाराघ- ध्पततिनेव सारो परमार्यत इत्युक्तम्‌ अथासििजनुवाके से प्ारस्वहपमुच्यते ननु संसारस्थाऽऽविद्यकतेन मूृषालाक्कि वत्सह्पवणनेनेति चेन उपास्तावुषथो. री ननु साऽपि सूैवेति वेच चित्त शविद्ारा ज्ञानहेतुत्वात्‌ सखभदौ सूच- कस्य मिथ्यात्वेऽपि सूच्याथस्य सत्यलदरौनादूवर्णोदावषि हस्वतदीषत्वदिः क- सिपितत्ेऽपरि चाथप्रतिपत्तिहतुतात्‌ ननु केयं देवता नाम का तस्या उपास्तिः। तावदूब्रह्लणि सा संभवति नामरूपातीतत्वात्‌ नामह्पानुक्तधानपुरःसरा चु- ` पासिरिति रेदुच्यते-ब्रहमणो हि खस्वषूपमतस्यानुभव एवं नोपासना च, तनटानेति शान्त उपासीतेति विरोध इति वाच्यम्‌ सगुणन्रह्मूपत्वास्य ब्रह्मणी वेदितन्पे इत्यादिश्रुतेः कितु दिव्पविग्रहववी परासविमृतिरेव सा 1 तेन यद्दविमूतिमत्सचवपिषि क्षरणद्रृष्णदेरपि रवताववकषिद्ेः नन्वेवं सामान्य - स्यापि प्रीमचखाद्यपारम्भात्तस्योपास्यतलमथ कस्योपासकतवमिति वचेदुगुणोत्कषेवत एव विभूतित्वेनोप(स्यत्वपितरस्पापास्तकतवामिति व्रूमः १, 6 मती प्रतिः सा मानुषीत्यादिवाक्याने संगच्छन्ते (+ दर वधक्ताव्थ हाऽ्यक्तविग्रह। वेति तथ्राऽऽ्या मूपावेवोपारम्पते (नादिः अन्पातु दि-

४.८९ विष्णसूरिकतमाष्यसहित-

वीन्द्र दिः अव्यक्तविग्रहाणामपि पिशाचादीनामयेरिकलादनुपास्पत्वमेव निर. यहेतुतवात्‌ इन्द्राईीनामिन्द्रौ यातो वसितस्य राजाञ्धध दिवि; ककुित्यादि- ` भ्रति प्रणीततवा दिष्टमेव तत्‌ अथेवं विभूतीनामपि सामान्पविशेषाम्पामुत्कशनिक . पौवुपरम्पेते पथाऽविरेषत्येऽपि देवानामिन्दादिः भेथांस्ततोऽपि व्रस्षदिष्णुहरा द्य इत्युत्तरोततराधिक्थं तदुपास्तकानामपिं भविष्यति नन्वमीषां किमक छु - मेकेनेव सर्वान्तयापेणा नगत्सगदििद्ोशति चेन अमात्यादिवत्तदुषभोगात्‌ थाऽमात्यादी राजाज्ञमेव राष्कायण्यनुविष्ठति स्वत एव एवं ब्रह्मादयोऽपि स्वान्तय।पिपरचोदितयुद्धिसंकसपानुतारेणेव जगत्तरजनादिव्यापारं संपादयन्ि स्वातन्त्यमनवस्थानात्‌ नच सष्टयादौ तेषामांसत ख्वावन्त्पम्‌ तथाव खस्वम- कताभिमानेन जगद्विष्टावयेयुः तथा चामृतमृत्यु कस्य स्यातां वा कस्येत्यन- वस्थानादूनेकमत्येनेकस्पाप्यसिदधेः अक्मेजलं जांतिसिदधानाम्‌ फिव जन्मनैव ` सिद्धानामात्मज्ञानवतामणिमारििद्धिसेपनानां तेषां वह्मविष्णहुराणां कर्माजन्यत्वं पाणिकममानुसारेभेव तद्‌ विर्भावसंभवादु मेद्‌ एव प्रतिकस्पममीषां तत्स्मृतेः परिः महाकल्पं चेणं मेद्‌ एव न्याय्यः ] कुतः ब्रह्मणा सह ते सपरा पति- चरे परस्यान्ते छृतात्पानः प्रविद्यन्ति प्रं पदमिति स्मरणात्‌ } उपलक्षणं चैत- द्विष्णहरादपि परमृच्येते इति बोध्यम्‌ उक्तं वािष्टे-वह्मणां कोटथों याताः प्रयाता हरिकोटणः रुद्राणां कोटो याताः केवाऽस्स्था मादे जने ईपि तज्जत्वमितरेषां तदहशेनात्‌ कर्थजन्पत्वमेपतसापिन्दादीनां तदर्थं शताश्भेध।8ि- यागविधायकश्च(स्द्नात्‌ भन्वश्व-पो बज्ञाणं विदधाति पूर्ममित्येवंनातीयको

दृशंयति जन्यत्वं ब्रह्न देः अपि नकृखदोरेव तेषामा सृधिकरततवं सकस -

मात्रत्वात्‌ प्षकसपश्वद्‌मद्‌न्‌। भूर भूयाद्द्मुपक्षयत्तापल्याकारकः नामत्मा. वत्वातत्रादवत्‌ यथा पृत्राद्गमस्य निपित्तमानमव मातापतर्‌ा भवतस्त-

न्यथवपचयत तथा ब्रह्लादरप सष्टयाईकं प्रातं नामत्तपाजलामत्यवधयम्‌ | अ.

थेवम॒पासनानां प्राचय॑ऽपि शक्व्युपास्तनायाः क्षि प्रफटसाधकत। त्त्पनासाधनोपथो- गितवेन श्रीचक्रमुपदषटं पथमं विन्दुवक्रमुच्यते उपासना चेयं द्विविधा बद्वा

चन्तरा ! तथ।ऽऽधाऽतिदुष्करा विभीता निरपहेतुलात्तदकतं परदरमेण- आनन्दो बरह्मणो रूपं तच्च देहे व्यवस्थितम्‌ तस्याभिन्वञ्चकाः! पश्च पकारा.

सतेरचनं गुप्या पाकटचानिरषो भवतीति मकारखरूपं त्तनरे निर्णीतं तैव

रुद्राध्यायः १७

द्रष्टव्यम्‌ प्रत्युत सकामानां देवताक्षाभाोभां जाय इत्याह श्रतिः सण्यहूवस- , तया विश्चचषःणः पशन प्रतिबध्नाच्यमाक्न्‌ | इषुभिः पश्चाभ्धन्‌षा कवध्यर त्यादि्राक्िररुणा विश्वयोनिति कृचिच्च देवता ताक्षात्कारवतामसववापासना निखिटपुमर्थसंपादिनी जायते दुरुमश्वेवभूत उपास्तिरतिकः द्तया तन्व ` यागरप तत्पकारशेत्थम्‌ आधारचक्रस्थां भुजङ्खोरूपां कुण्डदिनीमृजु पोगकल - योत्थप्थ र्यकृण्डदिन्याऽऽहतचक्रस्थया सह संयोज्य तत आज्ञाचक्रव। सचन्द्र कृण्डछनीं द्रावयित्वा तद्रसेन समृदयद्धास्वरमास्करामनव्यसन्दया निसतरणा पाशाङ्कुकाधरां देवीं वर्पयान्वनिपेय तं स्वामी कुयात्‌ इदुमाम्नातमरुणोषनि- पदि-उतेष्ठत मा सप्गश्चपिच्छष्वं भारताः राज्ञः सोमस्य वृपापतः सूर्येण सजोषसः १॥ यन्कृपारी भन्द्पते गध व्रिद्यत्तिनत्रा आारष्टं यात्कृच करियते अञ्चिस्तद्नविध्यति २॥ हे भारताः सरस्वत्युपात्रका भरतण्डवा। सना

वा उतिष्ठत मा स्वक्ष मा कायन कृरूत अरध्र स्वाष्ठनगतािकृण्डाठनामि- च्छध्वमिच्छ)दृण्डनोत्थ)प२४्यम्‌ ¦ ततः सयजा संयुक्तेन सुण तनामकुण्ड{रन्य उषसो दग्धस्य द्रतस्येति यावत्‌ राज्ञः सोमस्य रसेन तुषासा मवत तथ कमार सपोथिता्िकृण्डः{स्य) ज्ञानयोगाधायकत्वात्कृमारीत्युच्यते कु महामा- यामूमिं मारम्हीत्थौत्‌ इच्छ।शाक्तह्पा कुमारीति रिषसूवाच्च मन्ते मन्द्रस्वन कृते सा योद्‌ वृद्धिहपेण प्रतिं कमेवरं परशिव व्रायति भद्‌ कृत इत्यर्थततिवता विद्यार्थं त्किविदरिष्टं दपं क्रियंते तयेति योज्यम्‌ | अग्चिस्तदनाविध्यति साधयत) पि श्रत्यथैः श्रतयन्तरेऽप्यतनिणीतं चरणे पिव विततं प्राणं येन पतस्तरति दुष्छृतानि तेन प्रवत्रेण शुद्धन एता अतिपाप्मन्‌- मराति तमम ॥१॥ रोकस्य दारमगवपत्याव्‌ तिष्पद्भ्राजमानं महस्वत्‌ अमृतस्य धारा बहूधा दोहमानं चरण ने छाके सुधितां दधातु २॥ इत्यत्र ` गप यथा स्यात्तथा चरपीति चरणं कुण्डलिर्यतरयमचिज्पाोवेष्मन्महष्वाद।पि वह्‌ निसधरच द्रेतजपामुपटक्षणम्‌ पावकस्या विषा मानास्तेजसा महत्ता [घाः गुषा- चारा कुण्ड छरत्यादिनः दुकरसंहितायःमृपवृहृणदस्नात्‌ रेषे समानम्‌ 1 तेन प्रथममकारः रप्द्यते | म्न एव चश्चछदादू्ितेयमकारतुत्यं दपण मनाना- के नेोन्मन्यदर्थासेपततिः वाहविपयप्यापणे नाम ददुनाक्ति्ततसृतीयो निज-

|

शद रिष्यासरिरतमाष्पसहित ~

बद्धः परयसीस्थानायत्वेनं तत्तादाल्स्यमावनं चतुथः | तम्पाच्ाण्यव पञ्चम्‌ इत्यव पृश्चप्रकारः परदेवतायजनात्कदसयमव कृठामत्याहुः ईद्‌ यागना सह एव. जायते तच्च पृञ्दपुजाधष्ठानमन्तरा भवततत अह~

नधो हिरण्ययाहवे सेनान्ये दिला पत॑ये नर्मः॥ १॥

हिरण्यशब्देन पाथमिकः वदृक्रविन्दुरुच्यते रजत < हिरण्यामिति श्रत्यन्त- रात्‌ सकर्जगदुपादानतया वाहृस्थानीयः सहायो यस्य तेन विना जम- त्कर्तृछ्ानपपत्तेः इदमव रहस्यं यथा कश्ित्सप्रःट्‌ दिव्यवि्रह आदश स्ववद्न- माटोक्य पमोदनगच्छति तथा पसेश्वरोऽपि स्वाभ्नितमायारक्तौ द्णस्थानीयार्षा स्वप्रतिबिम्बं स्पीक्ष्य तेन स्येण बिन्दुस्वहूपतामयते प्रषतिश्च वि्रसासिका वगतरजस्तमसी आविष्करोति ततश्च साभासास्चपो चिन्द्वः पभवन्ति सोप सथवहनिनामभिः तश्च ज्ञानेच्छाविरथाशक्िस्वहूपं बिभ्दु्रयं मिखित्वा बिन्दु चकरमप दिशन्ति तच्च सचखप्राधान्याद्िरण्मयमुच्यते किच स्थूल सृकष्मकारणतवातेत्‌- वीन्तरत्वमष्यरयाह श्रतिः। अष्टाचकरा नवद्वारा देवतानां पूरयोध्या तस्यां हिरण्मयः फरो शः स्वगौ ज्योतिषावृत तत्मिहिरण्पये काशे अक्षरे तिपातिष्ठिते अस्ति यद्यक्ष परासन्वत्तदे बह्षविदो विदुरिति इद्भेव बिन्द्रयं केचित्कामकरास्वरूप- माह: वथा हि-सोभविन्दर्मुखं रब्यभिविन्द्‌ द्रौ स्तनौ समष्टिरेषां हाद्कटेति वस्तुतो देहेऽपि रय एवावयवाः शिरअ!दिषण्टिकान्तस्तदादिस्तनान्तः प्रः उद्‌- रादिजघनान्तस्तरीयः पाणिपाई तु षच्छाखा इति आम्नायते महोपनिषदि- दामण्डडा द्वास्तना बिम्बभेकं मुखं चाथ गृहा त्रीणि सदनानि कामी कठं काम्यरूपा विदिता नरो जायते कामरहपश्च काम्य इति ` तथा सवशकत्या- श्रयविन्दुचकेरोपहिवः परमात्मा सर्वसाक्षी सवश्वर इत्युच्यत इदमेव संपरज्ञता- वस्थायामपरोक्षी कुषैन्तो योगिनः परमानन्द्मनुभवन्ति नन्वत्तीन्दियत्वान्कथम्‌- परोक्षमिति चेन प्रकाशबहृटतया धीदृश्यतात्‌ तदुक्तं दक्षिणामूर्विस्तोजपरब- न्धे-तननपात्तडिततारतारेशतपनोपमम्‌ ब्रह्मनादीगते पाणे विन्दुरूपं प्रकारते इति सेनान्य इति सेना चात्र रीना समृहस्तं नयनि कारलपेणेतस्तत- श्वाटथतीति सेनानीः पश्च रक्तिसमहश्वरमवत्तो सकरसं रयासंमवादिदोषनि-

पटह, ®

रासकृतया परदभेवति कथा श्िषसूत्रम्‌ शक्तिदकरानुपषनि विश्वसंहार्‌

रुद्राध्यायः १९

इति | पुनः किमूताय हिरण्यबाहवे दिशां पतये नम इति अत्र रकश. चाव्दन चत्वारो वेदा उच्यन्ते तथा चश्रतः कवां परधीची प्रहुतो दगु ` च्यते दक्षिणायाहूनजुमामपारम्‌ अषवगाभमर्गिन्रसां पपीचीं साम्ना मुदरी महा दिगुच्यत इति तत्पाटङराय नमो नम इति द्वरवचनमाद्रज्ञापना्थम्‌ ॥१॥ क्रमप्राप्तं तिकोणवकरमुषदेष्टु द्विता यजराह- + नमो वक्षेभ्य हरिरोम्यः पड्ानां पर्तये नपः॥ ृषव्यन्त इति वक्षाः का्पोपाधिवारिच्छाज्ञानरुपौ दौ क्रियास्सभ्क इत्येवं थः कोणास्तदुपेम्यः शिवेभ्यो नमः व्यष्टयभिपयेण बहुवचनम्‌ ता- नेष विशिन्ि-हरिकेरेम्य इति पहत्तचस्य रजस्तमउपवृहेतविन तुवृ चिमूव - बरेकोणानामापि हरिके यत्वं के शशन्पुन वुचिरुच्यते नम ईति द्विवचनं पृञव वेवमप्रेऽपि द्यम्‌ पदानां पतये नम इति समश्यभिपा;णेकृववनम्‌ २॥ वसुकोणचक्रमाह- नम॑ः ससिपिरजराय विवर्ष। भते पथीनां पतये नमः ॥३॥ अचान्धतामिस्ततामिलमहामोहमोहतमःपृन्ञाः पश्वाविधावत्तषः। काठकर्म- स्वमावास्चय इ'येषं वसवऽषटौ कोणा यस्थ तद्रसुकोणं तस भूराप वि भामते कान्तिमते सस्शन्दो बाखतृणमाची वदतिज्ञराय ईडा विङ्गटा सुषृण्ना वेति चः पन्थानः पच दक्षि"त्तरवाथौ पदयोमुकेहपशेक इतयं राजप।प- द्धास्तेषां पतये तनियमतद्ूरेव तत्मषैः इदु चाहंकारश्पं तदरुषाय वानिति पृथवत्‌ ।ओ द्‌शरयुगभमुरदेषु पूमन्तदश।रमाह -

पभ्लश्ञायं वेष्याधिनेऽ्न(नां

स्मतन्मावाणि सूक्ष्पमूताति चेति दश्च आरा य्य तषे विधकामबेनु- पविः परमयः रिवोऽ ध्र रनोच्यते तशिनध्प्ततन शते तिष्ट *

२० वि्णुद्वरिशृतमाभ्यसहितः-

तीति बवभ्टुशसतस्मे रसयोः सावण्य॑त्‌ विन्पाधिनऽ्तःकरणोत्रादनद्ररि ` छटकृय अयन्त इत्यनानि श्थृखविषय। स्तेषां प्रतिस्वत्कारणत्वात्तदरूषाय न~ मोस्स्तु ४॥ अथ वहिद्शारमाह- नमो हरिकिलायोपवीतिनन पृष्ठानां पतये नमः॥ ५॥ तदि स्थूटभूततन्माञ्रूष तेन विराडुच्यते हारेकेशः;। हरितो मेघाः केशस्थानीया यस्य मुजंगीस्वहूप्र॒कृण्डलिर्म शक्तिरूपर्वतिं यस्य पृष्टानां सत्यादीनां पतये तस्मे नभो नमः ५॥ मन्व खमाह- | नमो भवस्य हेत्ये | जर्गतां पतये नमः &॥ तच्च ज्ञानकभेन्द्रियदशकं मनोबुदृध्यहंकारवित्तानीति चतुदरानिं यस्य ताद तच्चवमुच्यत-मवस्य सप्तारस्य हातरच तस्म अन्तवृत्पवावद्यातरका्यानवृत्तेः जगतां जंगमानां पतये तैनैव तद्यहारद शनात्‌ तदरूताय शिवाय नम इति ॥६॥ हदयपुण्डरीकमेव नागदरं तद्ाह- नम रद्रार्याऽऽतःकिने क्षत्राणां पत॑ये नभ॑ः ॥* लि प्रस्याऽऽलनो व्यापकत्वेऽपरि हदृयमेवामिष्यक्तिहेतुरतस्तवत्याग सुद्राय परमा सने नमोऽस्तु किंमूताय आततेन दिस्तारिनेन धनुषाऽति रक्षति तस्मे क्षे नाणां सवप्राणशराराणां पतये सर्माष्टूपत्वा्तस | षोडरादरमाह- | - नमः सूतायाहन्त्याय वनानां पर्तये नम॑ः दातं चेका हदयस्य नाडच इरिश्रतिपणीतानां पोडश्च मूषा नाइचक्तन्म याय.-सुताय दृहाधारत्वात्सहायाय, यावज्जीपरमहन्न्याय वनानां विषयाणां परते सहूपायःशिवुषषे' नमः | |

रद्राध्यथिः। ` २१ ततो वृ्तवथमाहु- नमो रोहिताय स्थपतये वृक्षाणां पर्तये नमः ॥९॥ कामकरारपध्याने हि बिन्द्राद्िमनखान्तचक्रमेव मलं नागदटषोडगदठे

कुचो भूपुरभेव हद्कटा तरतदवयवत्रयमेव वृत्त्रयमिति केषांचिदस्ति मतं तच्चै- वमुच्पकते रोहिताय रजोवशिश्चादरक्ताय स्थपतय स्थिराय वक्षाणां देहादीनां पतय आधाराय मुपुरमाह- नरम मन्तिणें वाणिजाय कक्षाणां पतये नम॑ ॥१०॥ भन्तिगि जगत्कायं सहायतादूषणिज इनद्धियाणि वत्तित्वद्वाणिजायं कक्षा णामृत्तरोत्तरामिव्यक्तद शविध्वनीनां पतये तम्मृठंलात्‌ १० अथेवमुपदिषटचकपप््चोपहितत्वेन परमासन जगत्कर्वैवादिकं तथा देश- काठानवच्छिं तद्य परमं महः इत्यादि उयवह।र।च्च तद्नुपहिततवं शद चोपदेष्टं कानिचिद्रजष्याह - नमो भृवन्तये वारिवस्छृताय। षरं पर्तये नम॑ः ११॥ नमं उच्चेधे(पायाऽऽकन्द्यते पर्चानां ` पतये नमः १२॥ नम॑ः छृस्स्नवीताप घाते सतना ५एये नमः॥ १६३॥ तत्र भुवं विश्वं तनोति हति मुवनिस्वरमे अत एव वरिवो व्रष्यं कमानुह्प. सत्फछमिति यावत्‌ तस्य कता वरिषस्छत्स एव वारिवस्छतस्तस्मे सोमल्पेणौ पधौनां पतये नमः धर्मोऽयमध मऽपमिद्युच्चैषषो यस्य ' तसे वेदृषूपायेत्यथ॑ः 1 द्विरुदधमाचरतः पृरुषानाकनरयति दुःखदानेन रोदयतीति वस्मे इन्दियाश्वानमि-

मानवम्त; पत्तयस्तेषां पतये जीवेदरूपेण कृत्स्नं जगद्वातं व्याप्तं येन तस्म ११ १२.॥२६३६॥

२२ ` विष्णृस्रिरृतमाष्यकषहितः-

नन्वीश्वरस्य सतः कथं जीवलः तस्मिन्सति वा कथमीश्वरत्वमेकस्व विरुद्‌- योगात्तहिनदहनवत्तस्माद्धेद एव न्याय्य इति वेन श्रविस्मृतियुक्तिविरोषेन , तद्नङ्ख।कारात्‌ उपपत्तिरन्यथाऽपि भाविष्यति तथा हि 1 अरूपमसशचमगन्ध . वच्च तदित्यादिभतिम्यः कामरूकारव्िकारादिविधुर आसेति वावस्सर्वपानिषय- सिद्धम्‌ मामा तु त्रिगुणालिका दृश्यते सशयोग्या तथा कथमनृगोः स- वन्ध इति प्रतिविम्बद्ारक इति चेन अमू॑स्थ प्रतिबिम्बासंभवात्‌ ।.मूनस्य वस्तुनो हि निसग॑निमंखवायीदौ परतिविम्ब उपरम्यते नीरूपस्थापि जगा- ह्पादेः स्फटिकादौ तदुपटम्भ इति वाच्यम्‌ युक्तिमा्रत्वात्‌ दत्र ।ह रक्तरू- परस्य दृश्यत्वादात्नरवदयोगात्‌ एतेन शब्दृस्य.पि प्रतिविम्बोऽस्ति पति श्यस्य इत्यपास्म्‌ भ्रावभत्वा्रभ्य वदसंभवात्‌ ताह भोतव्य इत्यदः का ग- तिरिति वाच्यम अशरब्दरमित्यनेनेैव निराछूवलात्‌ अ।सेति हि रब्द्माक- भरोतरेण श्रूयेते नापरोक्षी करियते तपविषयत्वात्‌ वा्यादी नीहपमन्षा- कां पतिरकामपि कथमन्यथा जानुनतरे जठेऽप्यतिगम्यरत। परती तिः स्यादिति माच्यम्‌ तत्र साविवादिपकारेज्ज्वलितस्थैव तस्य प्रतिविम्बद्‌ शनात्‌ परते तद्विरोधात्‌ तस्मानाऽऽत्मपरतिबिम्बवःदो युकरिसह इति वेदाढम्‌। वथं सो- रादेरेवाऽऽसन्योतिषः प्रपिषिम्बभङ्गी कुह येनाथ दष उद्धन्यते कितु वै दात्मनो व॒च्याद्‌।वभिव्यक्तिरेव प्रतिविम्बोऽगन्या्धििद्यवा सव॑गव्याप्थभेः क!एादा वेवामिव्यक्तिस्तथा वज्ञणोऽपि तद्यथा धट आक।शपृणं एपोलच्ते तथा वृक्ति- रापि साभासेव समुतधते पुनः प्रवेशो उ५पकलतव्यावा प्रसङ्गात्‌ ततमृष्टवा तदैवानपाविदादित्यादावन्यथा व्याख्षातत्व।च्च ननं जीव ईशवरश्वेकथं सावं नानुभूयते सत्यरुकस्पत्वादिकं वेति चेन, संस्कारपारोक्ष्ेण पद्नुपरम्भात्‌ परोक्षाः खलिवमे संस्कारा नानाजा नापरोक्षीकर्तु शक्या धमाधभवत्‌ यथा

धमधमा नाषरोक्षी करिपेषे अपीन्िषताचथा संस्कारा अपिं तु प्रतिप. काशकतया वतमानः साक्षी सर्व्रोऽपि तदृत्थटिङ्गश्यराष्यासेनानी श॒ इवऽऽ ते व्यावहारिकजीवःत्‌ + यथा व। रब्दािबाह्मविषयकज्ञ(नवतः सर्वज्ञस्य ग्रञ्जीवस्य स्वाप्तजीवाध्यासेनानी रत्वा तद्त्‌ साक्षी चैक एव प्र्यगसा तदुपाषैरकपत्वाचक्ाभितकार्योषादनङोटो सेम्क राणामप्रवेशतदेर पद्मः से्- त्वात्‌ पद्यप्पावरणमेदेन तततिविम्बाः प्राज्ञातसानो भिन्ते तथाऽपि बिम्बस्य"

सुद्राध्यायः। | २३

नीयः साक्षी भिद्यते सव॑गतत्वात्‌ आवरणं माति नास्ति कृटस्थो मामहं जानामीयाकारकवृत्तिषि इत्यरोचाभ ताद गवृतिकृटापिन्पक्वै- तन्ये जीवदराब्दवाच्येन सर्वासानि साक्षिण्पासेप्यते सस्क्यं जीवमावस्तव चाभि- मानवृच्तिरेव रज्जुस्यानीया बध्नाति कामधेनुवुमस्थानीयौ सिदापरमेधरौ रोक कशकृटादिवत्‌ यथा वा लोकग्रतिद्स्प रङ्टस्यादेतनस्य खतो मत्यमाेऽपि रज्जनिवद्धवृभमा। हना वनेन सोपपद्यते तथा सम्टिवुद्धितरी शरशभ्यामूषते कि- रायभचेतनो देहरकटः यनिवेन्धनमि साक्षि सैषा सम्िवुद्दिनिेत्यवे- घाम पुरस्तात्‌ ननु तर्हि सुपावपेतजीवमावो जीवः स्यात्तदानीषन ;करणलखधेन साररपोदयादिति चेन सुखपहमस्वाप्तपिति प्राम प॑नुरोयेन व॒त्ति्रथस्य तदानी भषयङ्गकरातू ननुच यदि ततर बतित्रधमस्ति तर्हि कुतो नोपठम्यत इति रृ्ष्मतमत्वेनेति प्रगेवोक्तत्वात्‌ सूक्ष्मो हकारो ठयमेष्यन्सुक्ष्पतरा मवति तदा महानुच्यते ठीनः सन्सक्ष्विमो भवति तदा समशेबुद्धिरित्युच्यते ! अयु- ष्याश्च वि{राष्टरूपाद्या विरेषणीमृतास्तिञ्चो वृत्तयस्तदानीमानन्दुमनुमवन्ति ताश्च सुखाहंक।राषस्थाज्ञानाकारास्वस्लो वृत्तय इति गोढषादावार्यसूपेणोपप। रताः सेयं सषुभ्यवस्थोक्तसमषटिवुदधेश्च पुनः सृष्षपतरादिषूपतान पत्ति वहमु क्तरि 1हुः। ननु प्रमाता नाम वृत्तप्रतिविम्बो वा विम्बस्थार्नाषः साक्षी वा नाऽऽ्यः | वस्य परिणामित्वेन स्वविकारसाक्षितवानुपपततेः नापि द्वितीयः तस्य ज्ञातृत्वे सत्या- नन्त्यानुपवत्तेः किच संयुक्तः सन्ताक्षी जनीयान सेवद्सि असङ्खो दयं परुष इति भरते: अनोच्यते-दध। न्तःकेरणं मवति पर्भरूपं धमप चेति। तवाहमाकारका विरिण्टवृत्तिषैरमीं तद्व।च्छनः प्रसथगातमैव प्रमाता नान्यौ ऽतोऽ. स्ति ज्ञाता भोता मन्ते्यादिश्त्यन्तरात्‌ पूर्वोक्तदोषः केवखविशिष्टल्पाभ्थां तदुपपत्तेः ¦ चासङ्कोऽपमिति श्रुतिविरोधः प्रकार्यपका शकत्वसेवन्धस्य तता प्यद्धकार।त्‌ अधिष्ठानाध्यस्ततवं वा सबन्धोऽन्ति अत एव दादधोऽप्मसों पत्ययानुपश्य इति पाञ्ञरिररद्"स्यापि ज्ञातृत्माह सा विरिष्टक्पेणेत्य- त्यस्मन्मते विशेषः अन्यास्तु धरम॑मृताः सामान्यवृत्तयः सन्ति शतञ्च मनञद- दाब्दुवाच्याः पाभिरकुरषृवः साक्षी संपारीवावभासतेऽविेष्किनाम्‌ ननु परमाणवृत्या यदि प्रमाता जानाति ताहि किमस्ति छययं साक्षिणा येनापमतिरिकः रवौ क्रियत इति वेदुच्पते | तावल्ाक्षिममातोरत्यन्तमेदमुषगच्छामः किंल-

२४ विषम र्कितमाष्यसह्तिः-

हपस्मीत्याकारकषधीरेव तद्चपदेरहेतुः तथा हि विन्मावपूणंवसतवाधितं जइ परधानं नाम बीजशक्तिः सा तु प्रथमं महत्तच्वामिधामादायाऽऽविभेवति वतो भहिरहंरूपेण ततोऽपि बहििनअदिच्पेणेति पकरिया ।` तव॒ मनभाधसेकोचेन पृण ऽरमीति प्रत्ययो महत्त तद्वच्छिन्वैतन्यं ` साक्षि रब्दृवाच्यं तत्संकोवेनाह- मिति परत्ययावच्छिनं चेतन्यं पमातृशद्देनाभिधीयते वस्तुतस्तु तद्भफोरपि पेन तेन येण मिथ्यात्वादनवच्छिनं शुदधवेहन्येमव पमेयभिति पागेवावोचापि ननु स्वप्नमनोराज्यादो प्रतीयमानभारीतिकजीवदेवताईनां परमाणव्तिरस्तिवान वा। फं तावल्मापम्‌ अस्तीति कृतः स्वप्नादौ डाभागुभसुचकतस्यान्यथानुपप- तेरेति सन्य मानाभावात्‌ तथा सुति जीदवदूीशस्यापि बाद्यविषयपटम्भा. द्धोगः प्रसज्येत ततश्याविकषाद्नश्नचन्यो अभिचाकशीती.ठे श्रतिविरोधपरस- ङ्गाच इदं तु बोध्यम्‌ शाक्तिदुयवदेकस्य नित्यद्मद्वृद्धगुक्तस्वभावस्याऽसेः समनः सकटस्थुटसूक्ष्पपपश्चस्योतादकत्वऽपि तदनुभवः पमाणवृत्यमार्वीक्ितु धर- मातृरूपेण तस्येवास्त्यनुभवस्तः : खात्‌ प्रगातृषूप्स्य खरूपमेव स॒ ततो भिन- स्तत्वमस्यादिश्रतिम्थः ततश्च परलाकयातायातक्षमेन वद्धिसचाभासेनावच्छिनः परात्मा स्वतस्तदक्षमोऽपि रायाटोजीवस्य दृरदेशयावायातवदुनुयातीव प्रतीयते प्रमाथैतः प्तवगतत्वेन तदसंभवात्‌ तस्यमिव पमाणवृ्तौ स्थ॒टसृक्षभप- स्वमो गनेराग्येनाऽऽत्मपरायणायां निष्पद्यृहमविद्यातत्काय॑निवृन्ति रेति इति श्द्रभ।प्ये दितीयोऽनुवाक २॥ दवितीयेऽ4वाके बिन्द्रादिवकरप्पश्चारोपेण साक्षिणः सर्वाकत्वमृक्तमिदनीं

णि

तस्थेव प्रमातुहपेण स्तारितामाह- नमः सहमानाय नव्याधेन्‌

( § =

आव्याधेनीनां परतवे नमः १॥ पाक्तनोपस्थापितदुःखादिकं सहव इति तस्पे संरायविपयौसाद्विवृतीः प्रपा-

णवृत्णा नितरां ध्यायर्ताति निषव्ाधी तस्मे आसषमन्ताद्विध्यन्ि विवेफेजन्यज्ञा

नेमित्याव्वाविन्यः सेखशपावृत्तयस्ताक्ञा पतय सा्ञिपण तल्काद्चक्राय वद्िगाप

3

रुद्रिय नमा नम;ः॥३॥

रुद्राध्यायः २५

नमः ककुभाय निशङ्गेणे स्तेनानां पतये नम॑ः २॥ जडवगपकाशकताक्ककृमाय श्रेष्ठाय निषङ्गः इषुधिः कारथस्वदवे स्तेनाः कामादयस्तलयकाशकाय नमः नमो निष्ङ्गेणं इषुधिमते तस्कराणां पतये नभः ३। नितरां सङ्गो निषङ्ग तस्मे अव एव पदकारा निष्ण इतिं नि सङ्किन

इत्याहुः इृषृधिपरते मायावते तस्करा गुषचोराः परोक्षस्मृतिरसंस्क।रादयस्तत्पतये नमो नम ३॥ | | नमो वश्चते परिवश्चते

स्तायरनां पतये नम॑ः॥ ४॥

स्ममदो जामरत्मप्वं वश्वते सुपृप्यादौ तदुमयषपि परिशवे सषतिकाठी-

¢

नान्तःकरणसुक््मावस्थारूपी वणेविशेषास्तायवस्तेषां पतये पज्ञहपाय रुद्राय नमः ४॥ नमो निचेरवे परिचराया- रण्यानां पत॑ये नम॑ः ५॥ नितरां चरणरीर मनसतदरुपाय परितश्चरण शीलो ऽहकारः प्रिवरस्त दपस्तसमे अरण्यवद्‌ दुःखावहे संसारं वतमाना विषया आरण्यास्तवादकाय नमः नमः सृकाविभ्यो जिधाध्स- ट्भ्यो मुष्णतां पतये न्मः &॥ सकाः छुरिका दुरषासनास्तदृद्धयो ` भिषा द्ध योऽपस्मारादिम्मो मुष्णद्धयो विवकन्ञानापहरम्पस्तदुपैम्पो नमः| ६॥ | नमोऽसिमद्धयो नक्तं चरद्धयः ्रहन्तानां पतये नम॑ः ७॥

२६ विष्पुसूरिक्रितभाव्यसहितः-

आसिमन्त इव दीर्थवन्तो ये दविद्यारा्रौ संवरमाणाः क्षणटवादिकाटविश- पासते जीतानामायुराच्छिध्य प्ररन्ता विनारकास्तदूपेम्यो नमः॥ ४॥ नम॑ उष्भोपिणे गिरिचरायं कुट्श्चानां पतये नम॑ः उष्ण्ठपिण उष्णीषवदावरकटिङ्गःशरीराभिमानिने गिरिवदृद्रारोहं-कमंमागं- माचक्षते वसिश्वरत्याभेनिवेशेन वेव इति गिरिवरः अत एव देवदीनाँ स्था. नापहारितेन कुड्श्चानां पतये नमः | | एवं लिङ्खदारौरमयक्तं जीवस्य संसारितं भोगाय तत्ह्ाकायातायावक्षमत्वं चाभिघाय परसङ्खमाहिङ्पवतकैं देवता विरोषं चोपादेशति तव वाक्पाणिपाद्पाय्‌- पस्थाख्यकमद्धियाणां कमाद्नीन्दरोपन्दमृव्युपजपतिदेवतास्तासामाधामाह- इर्षुमद्धयो धन्ताविभ्यश्च वो नभ्रः॥९॥ इषवोऽ वाचः कोपपरसादौ धनुःस्थानीयौ कोपपृर्विका हि साती वाक्‌ तद्विपरीता परसद्पूवका तदुक्तम्‌-कोपप्रसाद्धनुषो वाक्‌ शरा मुनयः कवित्‌ पन्ते चानुगृहगन्ति तस्माचैदान्पकोपयेरिवि ववश्व वाभ्रोषुमन्तः कोपपरसाद्धन्वयुक्ताश्चाय्थो मवन्ति तद्विष्ठातुत्वात्‌ वेभ्यो नमोरसन रुद्रांश त्वात्‌ अत्र सर्व बहुवचनं जीववाहूल्यामिपाभेण ज्ञातन्यम्‌ पाणीन्वियदेवतामाहु नमं आतन्वानेभ्यः प्रतिदैधौनेभ्यश्च वो नघः १०॥ अतन्वते विविजरश्ित्पानीत्यातन्वानाः परतिदृधते मोग्यवस्तनीति प्रतिद्‌-

नि

प्रानाः पणयपा भवान्त तङ्।वष्ातृम्य इन्द्रष्परुदरभ्या नमः ॥१०॥ नम आयच्छद्धयो विस्रजद्ध्यश्च, वो नमः ११॥

आयच्छाम्त स्षचान्त्‌ वजन्नान्त प्रस्षरयान्त दृस्ता उपेन्द्रस्तदर्‌ भ्धाव्‌ा नमः ॥११॥

रुद्राध्यायः २५७

उपस्थेस्दियदेवतामाह - नमोऽस्यद्धयो विध्द्धवश्च चा नमः १२॥

अभ्‌।सनं वेधनं चोपस्थेन्दिपकमं प्रसिद्धम्‌ यस्थामुरान्तः प्रहराम शे- फ़परति.रसतेः १२॥ ` पायुदेवतामाह- नम आसीनेभ्यः शयं नेभ्ध वौ नमः १६॥ |

इह।प्यासनं शयनं पायिन्द्िथमवष्टम्यैव मवततौति तत्कतमृद्युूपेभ्यो बो नमः १३॥ चकषुद॑वताभाह- नमः स्वपद्धयो जाथद्धवश्च

नेर

नमः| 3४॥

, स्वपनं जाम्रच्वोन्मेपनिमेषाम्यां चक्षधैमः प्रसिद्धस्तत्कतृसुपह्पेम्यां नमः १४ |

प्रोजदेवतामाह~ नमस्त द्वयो धाव॑द्भ्यश्च वो न५:॥ १५॥ जेन्दियं हि संनिहितं शब्दं स्वाधिष्टाने स्थित्वैव रणोपि दृरस्थं गत्वेव ¦ दूरे शब्द्‌ इति प्रत्ययात्‌ तश्च तदधिष्ठतुदियूपदैवता अगि तिष्ठ

घविन्त्यश्च मास्त | वदूपम्पाकवा हतृम्वा नमः १५

2, ५),

तगिन्दुयदेवानाह- ननः समाभ्यः समापतिभ्यश्च वो नपः॥ १६॥

समारूपः खल्वये देहो यतराहुकार एव कतौ राजा मनोमात्य इन्दियपरि-

वारः राग्दादिविषयान्भुज्ञानो ददयसिहासनमधिषूढो वुचिनतैक्या नृत्यगीतादि

२८ विष्णसूरिक्रितभाष्यसहितः-

© [^

वीक्षनिव रक्ष्यते तस्य सभारूपदेहस्य तवपिन्दियमावरणं पाटयित्‌ चों सभासभौपतिरब्दाम्थामुच्यते ततश्च तदविष्ठातृषायुद्वतास्पेम्पो वो नमः. १६ |

रसनेन्दिथदेषानाह- नमो अश्वेभ्योऽश्वप तिभ्यश्च वो नमः॥ ४५॥

जिते इ।त तथा पाटक्षस्वसत्पम्पा वा रुद्धभ्यां नमः अत्र दृववान्द्रुय

नियम्थमाबामिप्रयेण ज्ञेया ३१७ इति रुदुभाष्ये तृतीयोऽनवाकः

अथ चतुर्थ॑स्तक्राऽदौ घणेन्दिषदेवतामाह- नमं आप्याधिनीभ्यो विविध्यंन्ती - भ्यश्च वो नम॑ः॥१॥

आसमन्तादविष्यन्ति आब्याधीनि विविधं विध्यन्तीति विव्याधीनि भव- ञ्त कुतः मृगमदा(देपदाथानां करपृष्ठादो सघर्षणेनेवावघाणद्द्ौनात्‌ ताद्‌ ध्यन तत्रापचाराच्च | ततस्तत्कतुकदेवताखूपम्यो वो नमः मनोह कारवुद्धिवित्तानामन्तःकरणवत्तीनां मध्ये प्रथमं बुद्धिदेवतामाह- नम उगणाभ्यस्तश्टतीभ्यश्च नमः ॥२॥

निश्वयरूपादिवुद्धिवृत्तयः सेगयादिदोषपरिपन्थितेनात्ठषटास्तीब।श्र अत- स्ताटकस्वरूपरुदुमुतयोऽपि उगणा उक्छषटगुणरूपास्त श्टृतयस्तीवाश्च भवन्ति ताभ्यो नमः २॥

मनोदेवतामाह-

रुद्राध्यायः २९

[>

मनो हि नानाविध्िषपकामुकावादृगृहता््युच्ये देवताूपरुद्रमूतंयोऽं [क [> (व्‌ [9 तथोच्यन्ते गृनसेभ्या गृत्सपतिभ्यश्च वो नम इति

अहंकार देवतामाह- नमो बतेम्यो वातपतिभ्यश्च वो नम॑ंः॥ ४॥

अहंकार[धीनः खल्वयं वृत्तिसमृहस्ततश्च वृत्तिवापपम्यस्तततिम्यश्च नमः नमो गणेर 1 गणर्षतिभ्यश्च वौ नमः ५॥ एषमनुरषानूपस्य वित्तस्यापि शमदमादिनानावृत्तयो गण शब्देन निगद्यन्ते ततस्तादरेभ्थो नमः ५॥ एवमन्तःकरणधममूतवत्तीनामिल्ियाणां देवताः समभावा उपदिश्य पर्मि- मृतस्य तस्य तद्रमहितक्षेज्ञ एव देवतेतयारयेनाऽऽह- नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नम॑ः॥६॥ | एकमेव हि दाद्धमनन्तचैतन्यं तत्तदन्तःकरणोपहिषतेन साक्षिरब्दव।च्थम्‌ | तदेव तस्मिन्पातिविम्विततेन क्षेवन्ञरब्देन ग्यवहियते तज साक्षेशब्द्वा- च्यस्य व्योमा दिवदकप्वेऽपि प्रतिबिम्बितस्य तस्य भवाति वेविध्यमुपाधिवेषिध्यात्‌ ते तुक्षेवन्ञाः परमाथतो विरूपा रूपरहिताः व्यवहारतस्तु विश्वरूपा जडतादा-

तम्यापनत्वाज्जदहपास्तदुपेभ्यो वो ममः॥६॥ >

नम। महद्धय॑ः क्षष्केभ्यश्च वो नम॑ः॥ आचेनयप्रभावः खल्वयं साक्षी यतस्तत्तदुपाधितादाल्येन महांश कषु्छकश्च भवाति ७॥ | नेतावदेव ।छतु नियन्तुनियम्यरूमेणापि व्यवहरति विस्मापयनिवाऽऽ्- नमी रथिभ्यो ऽरथेभ्यंश्च वो नमः॥ `

३० विष्णसूरक्रितभाष्यसाहितिः-

दहा शेते रथरूपकेतेन श्रतावुक्ताः ¦ तद्‌।रूढाः क्षेरज्ञा रथिन इत्युच्यन्ते आमानं रथिनं दिदीत्यादौ तश्च तदनन्यत्वमारम्भणरन्दादिम्य इति सवा सा भगवान्सद्रोऽपि कषेवक्षत्रजञस्वहूपवे नाभिधीयते < एवं जीवहूपतामभिधाय साक्षिणस्तस्येवेश्वररूपतमाह- नमो रथैभ्यो रथपतिम्यश्च वो नम॑ः ॥९॥

देर पग्थारतच्छक्तिकायत्वेन तदूपा एव तेषां पतयस्त एव साक्षिणः बहु- वचनं तृपाधिनानाताद्ित्युक्तम्‌ हीसपमुपेक्षितं क्षणमात्रमपि स्थामी्ट हति

अथेद्मारश्डक्यते-याः खाल्विमा इन्दियदेवता अम्युदितास्ाः तत्तहो- कवासिन्वः सिद्धिवशाद्त्रापि तवसन्ि वा नव्या एव काश्चनातधन्ते आ- छानसमकारीना एत्र वा अद्ृष्टानुसारादगमापामिन्योअविद्यपरिणापदिशेषा वेति कं तवत्पाप्तम्‌ प्रथमपक्ष एव युज्यते कुतः जातित एव सिदिसं- पलानां तातां बहुमवरस्य परसिद्धतादिन्दिपेष्वपि सूक्षमल्पेणावस्थःनं सेमवति तथा चोक्तं यदि नियतविग्रहा काविहवता स्थात्तद्चकश्यं यजमानस्य यज्ञे हवि- रादातुं गताथास्तस्था यन्ञान्तरे गमनं स्थात्‌ हिं नियतविग्रहो मनुष्पारि. रेकव भोक्तुं गवोऽनचापि मन्तुगीष्टे तस्माद्नियतव्िग्रहेव देवता भवितुमहंति नान।विधत्वानुपपततेश्ेवं फं नियतविग्रहल एकस्येव चतुर्मुनलाश्ीरवि- दष्टस्य रुद्राद्‌ रभुजत्वपश्चमुथत्वादिनानः्पत्वानुपपत्ेः यदि तु भिनतेकमख चतुभजरुदरमत्यपक्षया पश्चमुखत्वदिषिशिषटमैयो भिना इत्युच्ते तदाऽपि पूवोक- नानाविधलतवानुपर्तिस्तद्वस्थेवेत्यदोषः एवं सिद्धिव छात्तिद्धे देवतानां वेविष्ये स्यचथा ननु यदा यामी बहून्कायानिममते तदा ते समनस्काः प्रलयुष निमनस्का इति नोत्तरः पुत्यनुपपतेः आद्येऽपि किं निमातुपृथगभिप्रायव चित्तयुक्ता वा तद्विपरीताः नाऽऽ्यः। अनुमवत्निद्धनियन्तृनियम्पमावानुपष- तेः यदि योगिप्रथरगमिपरायवित्तयुक्तास्वे निरितदेहा स्युनं नियम्पेरन्‌ निमातियो- गिमनसा } तस्मानिजमनोंमिप्रायानुराधीनि मनांसि संजनयति इयं चासितामा-

क~

भसमाधिमनुसंदधतः सिद्धिरूपाविष्ठत इत्युक्तं पतञ्जटिना नि्ौणवितान्पसिमिता-

रुद्राध्यायः ` २१

मामादिति ततश्च तत्तघ्ठोकवासिसूयादिदेवताः सिद्धिवशादिन्दियाण्यप्याविश- न्तीति चेन अनुपपर्येव तदृनङ्ग।कारत्‌ त्था हि चतुरशीविरक्षसंरूपयो - नयः परत्येकमनन्ताः सहिवमे जीवास्तत्तदिन्दिेषु स्थितानां स्वीयनिर्मतदेहानाम- नुसंधापृतवे देवनां नानेशवरतवसिद्धयपततेः इष्टपतविकेधरनिर्णायकभर तिस्मृति- विरोधात्‌ भुतयश्चवम्‌ द्यावाभूमी जनयन्देव एकः निलयो. नित्यानां वेतने. तनानामेको बहूनां यो निदधाति कामान्‌ एकः सन्बहुधाविचारः एक एव हि मासा एके देवः समृतेषु गृहः एकं सन्दं बहुषा कस्पयन्वीत्याधाः स्मृतयश्व-वघमौमपरित्यज्य मामेकं शरणे वज ईश्वरः सर्वमूतानापितयेवथादइयः। कंच हि सूर्यादिषु विद्यमानेषु कस्पविच्वक्ुष्मता कस्याविद्न्यलं वान यु- ज्यते अपरि योगी यावनिर्माणदेहनुरषाता वावदन्ययो भवति दष्टं _ चेतक्छष्णादिषु हि रष्णादिरेकः सन्पोड शसदससुन्दरीभोगाय यावदबहुरूपो भवति तावद्ग्याकृरः कुतः अनुसेधानहूपोषापेरनपायात्‌ तदेवं सति स्थानिदवतानां कदाऽपि निराकुर्वं स्पात्‌ किच यत्य शतस्तत्तदिन्दिपेषु स्थिता निरुक्तदेवताः कम॑सु जीवान्पतंयन्ति तदा जीवानां पराधीनता स्वतः कतुत्वायोगान्मा मूच्त्क्म॑फठमोगः मृयाच तत्यवर्कदेवतानां परधानकरतृलात्‌। तर्मानाऽऽ्यः पृक्षो युज्यत इति द्वितीयेऽपि किं भपिक्षणमुत्द्न्ते प्रत्यहं वा पथम आक्षणोघ्तनदेवतायां द्विवीयक्षणे ध्वंसस्तृतीयक्षणे पुनरन्यदेवतोताततिरिति यदि मतं ताह द्वितीयक्षणे करणपवृतिनं स्यात्‌ परवतकदेवतायास्तदानीमनुत्पन- त्वात्‌ यादि पुनरव्पवधानेनेव परोतपातिस्तदा परस्थं. पथमिकदेवतायाः प्रवर कादिरक्तयोऽप्युन्धत हति वाच्यति गोरवं स्यात्‌ वेदं फ़टमुखवाददो- पायेति वाच्यम्‌ प्रतिक्षणं देवतामेदे क्षणानन्त्येन देवतानन्त्यकल्पनागोरवस्य फठमुखस्य दुष्परिहरत्वात्‌ अतो द्वितीयः निरुकतदोषसंवटिपत्वात्‌ प्रागुकतविकल्पानां तुतीयऽपि कतः याबद्ुन्धको टिजीवानां तासामपि बन्ध- दर्नेन भाक्षदृशायां तथा तन्पोक्षद्श्नेन जीवत्वाविशेषद्नुपत्यतवपततः यविदधिकारमवस्थििरधिकारिणामेतिं न्यायेन यावज्जीवं तंदिन्दियाव- ` स्थितावपि तासां जीवत्वं नित्यमक्तत्वारिति वाच्यम्‌ तत्तदिन्दिपाभिमानवतां त्यमुक्तत्वासेभवात्‌ पादि व्पवहूरतस्तथातऽपि| प्रमाथ्ोऽभिमानरन्यतया (८

नि नित्यमुक्ता इत्यापाद्यते ता वथाविरषैनेरेन नि्यमुक्तस्ौन्तरगतपरमासनेव ` सरव -

३२ पिष्णुसारिक्रतभाष्यसदहितः-

राक्तिना तत्तत्मकाशकत्वोपपत्तो फं गोरवग्रस्तेन वह्ैवताकल्पनेनेति संक्षे११। ततश्वादृ्टानुसारादागमापायिन्योऽकिदयापरिणामापिशेषह्प। एव देवता इत्येव ज्यायः तेन करमान्पेखितमौयोपापेनित्यमक्तपरमातमन एव तत्तत्करणेषु ` तत्तदवतारूपरेण भावने विधेयम्‌ ततश्च कवचिन्जीवेष वधिरान्धतारिकमण्यद्ट - दुपिखासदित्यवगन्तव्यम्‌ इत्थं चागिदयाविजम्मितनपञ्च वक्रपरभागवर्तिनी प्र तरह्ञाभिपाना काविदृकैव दृवता सकटकरणपवार्धक भुगरहवदमावा्म्ा विधुमान- स्वरूपे प्रहीणेष्ववमावयितुभावनानुपतरेणी समस्तजनहदथानरय हिमागषारप्पेक - स्पे वोपलक्ष्यत इति निष्फ़षैः

एवं परपश्वानुभवकटानस्थितिमृक्तवा जीवन्मुक्तिकाटिकां स्थितिं वक्तुम्‌१.

~ ८6

+ते -सेनाभ्ः सेनानीम्य इत्यादितोऽनुवाकसमापिवेयैन्तम्‌ -

नमः सेन।भ्यः सेनानिभ्थश्च

वा नर्मः १०॥

अयमथः“ तद्वज्ञानाथं सदृगुरूभेवाभिगच्छेत्समिता9ः भ्रोतिषं बह्लनि-

टम्‌ » इति शरु्युपदेशादृगुहूपसात्तिपवकं ततो टञ्यतखमस्पा वाक्यो परेशस्य नकषत्वं विजिज्ञासोभवमानस्य योगिनस्तार्तभूमिकाजपेोपृकरमेऽभावनािदषव्‌- न्द्पारेपन्थिन्यः संभवन्ति विभेकवृत्तयस्ता एवेह सेनाशब्दैन निरुच्यनये यदह भगव[ञिशवः- -विवेकां भरवः शाकेवक्रोपसंहारे विरवसंहार इति अनयो. श्वायमथः विवेको नाम द्रषटदछयविमेदमिमशंः एव स्तो भारिववाद्वैख इत्यवेधते आका शादिदेवतारव मायारक्तपस्तासां चक्रं नाम कामक्रोधादिवित्ति- सैन्यं तदुपरतहरे बज्ेकवानतापरत्यपेन वापे सपि मपि विश्वस्य सर्व॑स्य सहार

नधः अत्तपर्ञति (ह्‌ द्य स्फर सुप्रा३वेति [वद्द्नुभव।त्द्धम्‌ इयान्‌ [वषः सुवुपद्त्तपज्ञतित्माध।वत्तटप्रामाव्‌ इति वष्ठध। हतर तदक्तं

ख।यते [ह सुषु तानगृहात दौपत इति नन्‌ दद्धं बरक्षेति पि१५।कर्वाण। वाचः स्वस्पतरोपा।धनिवृ।्तरुद्यते स्वस्य प्युपायित्वाविशेषा दयाद।वखण्डवस्वा- कारा खल्वेकव वृ्तिरापरा्यते तक्रथमुकतं व्यः सेभवन्वि इति वेत्सत्यम्‌ यद्यपि वस्तुन एकत्वादक्व तद्विषया वृचिवकुमवित्‌। तथाऽपि परत्यवस्वह्पावर . कत्वेन समुद्धवन्ताना नानाववेवतच्त्स सयवृत्तिपिराचीनां निरासाय बक्षविद्याल-

रद्राध्यषिः। २२

कचर॑पवृत्तेरेव राक्तिमूताः समुतिष्टनति प्रमाणवृत्तिदेव्यः ननु सषृच्छूषण१ - णिव केस्यचिद्संदिग्धा वृत्तिरुदयते तत्र नाऽऽभिः किमपि छत्यापिति वे दिष्टप- त्तरिति व्रूभः। पथा विधिनिषेषासकशास्तस्थ रतार्थं पति वैयथ्प॑ऽप्यरतर्थ परति साफल्यमिति ननु निर्विकृलपसमाधो विकटवशब्द्वाच्या वृत्तिरस्ति बा वा अधे व्याघातः दवीय. पृनरत्थानानापतिः इष्टापत्तौ नाभुकं क्षीपते करति स्मृतिषिरोधप्रसक्तेः | बरसज्ञप्य हि संवितक्रियमाणकर्मक्षपाद्ेषयोरपि दे. हारम्भकस्य नाप्यषः। तथा सूत्रं -तदािगप उत्तरपू्वाधयोरश्ेषविनारौ द्वय. पदेशादिति अत्रोच्यते सन्ति हि समाधावपि सुक्ष्पवचयस्तदानीमनुपदम्पमाना अप्युत्थानदशाख्नुमयन्ते एतविन्ते कां समाहिपोऽमूवमिति परामरदशंनात्‌ नापि व्याघातः वच्यनुपरम्ममातरस्य निर्विकल्परब्देन विवक्षिवत्व।त्‌ ततैव -तवृततिहपसेनानियन्तृत्वेन प्रकाशकत्वेन वमाना: सेनान्पस्तेभ्पो नमः ॥१०॥ अथोक्तसंपन्ञातसमपिः पराग्माङ्गेतपज्ञातसमाविवैशारयविजम्मिवसिदिवि-

रेषविदिश्योगिनः परमपृरूषाद्‌ भ्रष्यन्वीत्या शपेनाऽऽह-

नमः क्षत्तभ्यः संयहीतुभ्य्च

वो नमः: ११॥

अयम्थः-ये हि पारमाथिकीं सिंद्धिमपहाष कश्चिदन्य एव पतिद्धीः सेग्‌-

हणते सेगहीतारस्ते तु क्षत्ता भरमचण्डाटस्तदद्विगीता इति तादृशानामपि परमा- धतः हिवहूपतया नमस्करणं संगच्छते ११

नमस्तक्षभ्यो रथकारेभ्यश्च

वो नमः॥ १२॥

[+ 6 ^

किंच यथां खयु तक्षाणः कष्टकृटका रथादीन्कूर्वन्ति तद्वत्सकभयोगिनो देहूपरथं दिव्यरूपेण परिणामयन्ति प्रसिद्धं हि योगिपुरीषदिरपि रिव्यगन्ध- तम्‌ १२॥ | नमः कुलालेभ्यः कृमोरिभ्यश्च वो नमः १३ अपिच कृडाखादीनां समग्रीवलाद्धटदिनिपातृत्वमेवं मनोभत्रस(मरीवतो

२४ विष्णुस्रिरुतमाष्येसाहतः-

®= _ ¢

योगिनोऽपि नानाविषदेहनिमीतृतवं मूतसूहषमाशिटं मनोमापमेव दपादानीरयः बहुरूपा भवन्ति योगवन्तः तथा शिवसूत्रं-शक्मयनुधाने शरीरोसिरिति शक्तयश्वाच मूतसृक्ष्माणि तासामनुततधानं नाग सेक्कारता मनता तदाल्यभा-. वनं तस्मिन्सति रापीराणां दिव्याङ्खनारिषूपाणामसं कृसितानां वा यथाभिरेषित- दरीराणामुत्पत्तिमवतीति सूचार्थः। एव एकधा मवति द्विव भवतीलायाःः श्चतयः संकासिपताभखापेवनानाषिव रद रोत्मरच शयन्ति अर्सकितानामप्यु- त्पत्तिं पतञ्जषिरवादीत्‌ स्थान्थुपनिमन्वणं सङ्कस्याकरणं - पुनरनिष्ट सङ्गम

व्यादिनां अस्याथः स्थानानि थेषां सन्ति ते स्थानिनो योगविभ्रंसकरा दव. ताविरेषास्तेरुप्निमन््रण अ।ल्ननि छते सति भङ्कसययोरकर्णं तत्सद्यो वा गवा वा कपन्य इति इदृभतर।वपेयम्‌ योगमभ्पस्यतः पुरुषस्य हि यदा बुद्धिस. सवे शारध जायते तदा तद्रहमानाः स्थानिदेवता आविभूय पाथयन्ते तथर्था- भो आयुष्मानिद्मारुद्वतां दवधानं तारितमागम्धतां सफ़खक्तपानि केतं नाकरोक- भिमा रामाः सुमगाः सुषेयमिद्ममुतमभौ . कलपद्रवस्पदेतत्सवेमपमन्यतामिति तत- स्तत्तङ्गे तु योगभ्रंश इति परिहवन्पः यतश्वेमा देवता आर्विभवन्ति याह यपा वा तदनुपद्मेव वक्ष्यामः वथा निरुकद्ववासद्गमरिकव।रः कमर स्ता- टग्भ्धा रुदेभ्यो न॑मः १३.

नमः प्िष्ेम्थो निबदेभ्यश्च

ुञ्ञीमूय तिष्ठन्तीति पृञ्ञिशः जीवन्मुक्ता हि कविद्च॒त्थानत्ये वृत्तिक- दम्बकेनापि समन्वयन्ति .क्वचिच्त तूष्णीमेव निषीदृन्तीति निषदास्तिभ्यो नमः

१४॥ | नम॑ इपुरृदधयों धन्वरृद्धश्च वो नभः १५९ , समाध्यादो साक्षिपवखहूपा अपि व्युत्थानदशायीं खामातेन इषन््पावहा- रिकिलीषा धन्वानि काठालसकानि मागुक्तानि कृमते। व्पवहारदइशास ग्यावहा-

¦ (प (रकजवितादाल्यन कषटिद्धिधना इव विष्ठन्ते।ति तम्यां नमः १५॥

रुद्राध्यायः) २५ नमों मगयभ्थः श्वनिभ्यश्च वो नम॑ः १६

गयवो व्याधरास्त इव वहिः कस्वह्पा अन्तः शीता इति स्व८ श्च `नि- इने च्यन्ते १६ ` नमः श्वभ्यः श्वपतिभ्यश्च वो नमः १४॥ यत्वारः पादाः पुच्छमेकमित्येवं पशववृत्तिकोऽरं ममते कर्णदपवती कामक - माद्किटुषस्वमावा खलियम॑विघाद्पेव यवित्महतीत्यविद्यापरपपौयाण्यज्ञानानि धशब्देनोच्यन्वे वल्मकारकाः. साक्षिणः शवपतयस्तदुपेम्यो हैमो नमः॥१५॥ इति सुद्रमाष्ये चतुर्थोऽनुवाकः ४.॥

॥, 1

भु वहुवचनस्वारस्थेन प्रपिदेहं पमातृचेतन्याद्धिना सा- = क्षिण इत्यारद्ुमं तृणीकुवैनेक एव साक्षी तद्वेद इत्यादपेन्‌ाऽऽहः नमो मवाप |

गँ भवाय रुद्रायच॥१॥

[+

ननु महारिलिमिरपि दुर्भिमोणस्पास्य जगतः कौशं कस्य बुद्वौ स्फरति | कगदक्स्वरू्पा सा वुद्धियया खु ब्रह्मदितृणपयन्ता अर जीवा नियम्न्ते करिव विज्ञते करैवत्यसंपदातिमवति को वदरो देव इत्युच्पते-नम इति स्वतः न्फुरत्रमात्मेव हि देवः एको देवः सवैमूतेषु गूढ इति ध्रपेः सएव सर्वस्वकूपो भवतीति मावः तथा श्रतिः--शालसा वा इदम असेघ्युष~ ` कम्थ एवाऽऽ्तमामे द्ेवाऽपावयत्ततः. प्रतिशच पत्नी चमिवदिति। अस्थः |: इदं जमत्पुराऽऽलवाऽऽपसौत्‌ पद्धनसतचाकत्वामवात्‌ ततः दव अत्मानं, दरेधाऽपावयत्‌ द्विधा चकार दतस्तेन कारणेन पतिश्च प्रती चेति व्यवहारास्य. दोऽमूदिति विचित्रशकतेरामनः सकाशाघृथकू नेतासि माया नागत्याशयः | तदेवं सति विद्द्धसखपधाना शक्तिमौया प्रकाशकत्वेन वतमान. आलैव देवः इत्युक्तं मवति ताद्याश्च मायाया प्रमपमाविलक्षणा काविद्सिति निरविकलिक्;

९& विष्सूरिक्ितभाष्यसहितः-

वृत्तिः तस्यामेव हि जगनिर्माणकैराटे स्फुरति तथेव निषम्यन्ते खलिवुषे जीवा. नन्वेवंमता सर्वज्ञवुद्धिरस्ति ताईं प्रमात्वुद्धिपत्कुतो नोप्रम्थते साक्षिणेति चेत्‌ भ्रमपमातिरक्षणत्वदेव नोपटभ्यत इति ब्रूमः यथा वा सृप्तो सुखाधाव-. रकव॒ीनां तिसषणां सचेपि नोपरटम्म उमयविरक्षणत्वाचयथेयमपि कत्त .सुषो- व्थितपरामरषनुरोषेन ता यथाऽनुमीयन्ते तद्वदिहापि जमत्कायोनुमेथत्वममुष्याः

~| ®>,

नन्वेवं सति परभोपादानं भ्रमोपादानं तदुमयविक्षणज्ञ(नोपादानं भिनमेत्र, स्यादिति चेत्को नेत्याह तथा हि-दवे हि माषाशक्ती विक्षेप आवरणं वेति तथाऽऽ लिङ्गादिबल्लाण्डान्तं जगनज्जनयति . तत्र यिङ्गशरसरं तदेव प्रभोषादानम्‌ यत्त मङिनसचखपधानमावरणमविदधाशब्दृवाच्यं तदेव भमोपादानम्‌ इदं सुषौ

भमपमवेरक्षण्येनानुम्‌थव इति मायातो भिद्यते तृतीषस्योपादानं तु मितो भागुकम त्र रिङ्गशरीरमाव्रणं चेति षमतभेदेन रिथतं सम्नौवोपाषिः इदं . जागराद्‌। बाध्यव(धकमवेन तिष्ठति सुषौ तमपहाय टष्भीमेवावतिष्ठत

इति यच्च पुनघ्रेमपरमाविरक्षणपुद्युपादानमूता माया मारमेश्वरोपाधिः सान केवट जगन्माक्रोत्यदेहृतुरपि त॒ जीवोपाधेरपीति जगत इव तस्यापि तनियम्प. त्वम्‌ ननु नडायाः कथं जगनियन्तुवभिति चेन तत्रापि चिदामासाङ्गका रातू तदैव शक्िद्रुयवद्ज्ञानस्य विशेषणोप्ाध्युपरक्षणत्वेन वेतन्यस्पापि भवति वेपिध्यम्‌ तत्र विरेषणतवं नाम विरेषणवृक्तिपमांश्रयते सति सक्षदुन्पावतंक्‌- त्वम्‌ यथा घटादौ नीखदिः तेनाज्ञानविरिशटा चिज्जीव इ्यक्तं भवति उपा धितं विशेप्यवृत्तिधर्माभयत्वे सति साक्षादूष्यावतं कत्वम्‌ यथा भोत्रादौ कण- दाष्कुल्यदिः। वेनोपहिता विदीश्वर इति सिध्यति उपठक्षणत्वं विरोष्यवृत्तिधरमा- भयत्वे सति परम्परया व्यावर्तकत्वम्‌ यथा चन्द्रादौ शाखादिः ततर्चज्ञा- नोपलक्षिता वित्साक्षिमूता तमेव भान्तमनुभाति सवंमित्यादिश्ुतिपादधा इयमेव तत्तदुपाधिपर्तििम्बितेन विभिनयोर्जक्शियोस्त चप्‌ वाच्याथंयोः पारमाधिकस्व- ह्पभूतेति वेदान्तैः प्रीयत इत्यवधेयम्‌ अथेवेभूतसाक्षिण एकत्वेन सर्वसाधार. णतया प्रतीयमानत्वेन ममायं साक्षीति तत्तदमिमानविषयतया जीवसाक्षीरसा- षीति व्यवहारः कृविदरेदान्तेषु वस्तुतः असङ्कादतयिस्प तस्य मेदकोपधि- रेव खपृष्पायितत्वात्‌ चन्द्रादि यथावा बाठानां ममेवोप्रि चन्द्रो मय साक परायत हति भ्यवहरिथपि वास्तवमेव चन्द्रः परायते वेकम्मिनेष

रुद्राध्यायः ३७

देने वतीति कुतः सवव सर्वषां प्रकाशकतेन मासमानतवत्‌ तदेशका- खानर्वाच्छ नपरन्योतीरूपः साक्षी सव॑ सूरवेषामालयिखेन प्रतीयते वदुक्त-- " व्याप्रत।ष।न्वुयष्वात्मा व्यप्रीवाविवेकिनाम्‌। छरयतेऽप्ेष धावत्स॒ धावनिव यथा शपति वषम्यम्‌ पतातिमातरे तदुदाहतेः चायं विषमो दृष्टान्त

ईति वाच्यम्‌ कुतः द्दशसहस्चयाजनपारमाणशन्द्रो खदु सर्वदेशन्यापक

@,

इति वक्तु" शक्यते रिंतेकेदेश एव अन।वतस्थि।तिकतेन समैः स्ववोपठ- म्यते नक्ष्ादिवित्‌। यथा वा तद्पेक्षपाऽसपरिमाणानां नक्षत्रादीनामनावृतत्वेन सवने पटम्भ इत्यतावदेव सेवमात्या तस्य सूर्मगतत्वश्रवणात्‌ भवम्‌ | परततिमात्रेण तदुदाहरति सव॑ प्रतीय इवयेतन्मावस्य दष्ट न्तत्वेन विवक्षि - तत्वा दष इत्यथः तदेवं भाति नासि कृटस्थ इत्याद्यवरणहपश्रमस्य तद्पर्‌तपत्ययालकपरभायाश्च जीव एवोपरुम्माद्धःषमाक्षादिष्यवस्थाऽवि तैव नेश्वरे | ततर तदुभयप्रत्ययादृशनात्‌ कथ तहिं जगत्स्जना्कततवापरिति चेदुच्यते दोषपभ- युक्तपरनाकषयत परत।तिकस्य व्य वहृरिकस्य वा जगतो रक्षणम्‌ तत्र स्वमग- त१।त(पकजगत उपदन दषो नेदराहपृः। तत्मयुक्तभानविषयत्वश्य तत्र सखात्‌ ननु स्वप्मरुषटिः किमी शकेतिपिता जीवकलििता वा तावत्पापम) शकलपितेति फुतः एषु सूपषु जगति कामं कमे पुरषो निभिमाण इत्ादिश्चतिषृ तथ। दशनात्‌ ।केच--यद्‌ कमसु कम्येषु क्षिय स्वप्नेषु पश्यति समृद्धिं वव जानायात्तिमन्स्वप्ननिद्‌शने अथ पुरूष र्ण रप्णदृन्तं १९ति एवैनं हन्ती त्यवमारभाविदमादमसूचकस्य सतज्ञे्वरमन्तराऽनु्पत्तेः हि जीवस्थ भावध्यन्ञानर्मास्त अपरि क्रविदेषष्टुतं भ्य धोऽप्पनं भष्यति पिशाचाश्च हद ञ।वकतृकत्वं सेमवात एवं मन्वोपदेर।ऽप तत प्रतीयते यदाहः न]। पहार्कवराहाणां प्ास्ादृश्नवणस्य स्वप्नटन्ये च्चिपा दत्ते माटामन्ते पूर्व. ति वैदिकेषु सवषु सिद्धादनिव शोधयेत्‌ इति हीदं रइ।ख रमी श्वरं ।विना संगच्छते तरमाद्‌।श्वर्‌ एव मूतमवद्धविप्यज्जवकर्परुस्क।र.भयपष्ठातिभव- तकत वतैमानस्वप्नपपश्चनिमतुमीट इति चेन तेष स्वप्नया चरति, इत्यष- केम्य रवे रारीरे यथाकामं प्रिवतैत इति शरुतिः नेते जागरणं विद्यकण्टे रवप्नँ =

(३।न्‌ दरत्‌ इत्यप शरुतः शार।रान्तर्‌ स्वाप्नपदाथस्ात्त दृरयाति। ।केचन तने रथा स्थयगाः पन्ना वा भवान्त अथ रथान्स्थयागमथः सृजति

2

[ज

३८ विष्णसरिरृतमाप्यसहितः-

_ _ ^^ ® (9

है तस्य कर्तेति भरुतिर्जीविकतुकमेव तं दशयति पृवाक्तानुपपाःऽ

सोपपत्तिकल्वात्‌ 1 पथा हि दये खल्वपी संस्कारा इष्टपश अनिषटप्रदश्च तव विहिवकृभजन्या इष्टास्तद्धिषरीता अनिष्टा; ते स्वै जीवोपाधावन्तःकरण एव. तिष्टन्ति ¦ कृतः जीवस्येव कमकृतृत्वश्नवणात्‌ ततश्च स्वानृष्टायमानपपपुण्या- मककर्षणां सस्कारर्पेणावस्थितानां काान्तर तस्यैव मोक्तत्वक्रवणाच्च नच तहि इश्वरस्यान्यथाकदधत्वं स्यादिति वाच्यम्‌ संस्कारोद्धोधककारशाक्तपबुवकतेन तस्यान्यथाकसिदधत्वात्‌ काटस्तु गयेवेत्यन्यत्‌ यदि तत्संस्कारनिषन्त्री काश क्तिने स्यात्तं संस्काराणां स्वावन्त्येण स्वप्न्‌ मेवाविच्छेदेन परवतयेयुस्ते सदाजा गृतमेव वा तदस्ति तु व्यवस्थयेव स्वप्नजागृह्सुषपतयो जाघने तस्मा तत्सस्काराद्धोधपरतिविन्धाम्यार्मपि तथा, इतोऽपि हस्ति तेषां खातन्त्पम्‌ ! कु तः सत्यसंकल्प ईरः पवाध्यस्तकारशक्त्या यावत्छप्नसूक्ष्मविषथमोगपरद्कपष- सस्कारानुद्धेधयि तावत्सप्नावस्था, यदा तु तान्पतिवध्नाति तदा जाग्रदित्या- दिव्यवस्थोषटम्भात्‌ ननु तर्हि दृश्रस्थैव बादयप्रपश्चदत्स्वप्नपपञ्चस्याप्यस(धार- णकारणत्वात्केनास्य जीवकलिवलवमिति वे्तद्पिष्ठानेन कितवा ब्रूष | यचि यज्ज्ञानानिवतते तत्तदज्ञानकलिरतं मवति प्यावहारेकजीवज्ञानापतीति- कृजीवतज्जगन्निवचतिस्वतस्तदीयनिद्र देषिण ततर कलित इति ननु तारि

नद्राकसपत एवास्तु, कुता जविकटपत इत्युच्यत ईत चन [नद्रक[लपित(१9+ तद्वपाहतजवि एव तद्रुयवह्ार।चत्वात्‌ | उपाधमन्तर इश्वरस्पव जववस्यापि सवतः

# | शै

कर्तेत्वायोमात्‌ नन्वीश्वरस्यव सप(धारतया स्वप्नपपश्चाधिष्ठानप्वमप्यस्तविति चेंन। तथा सति बाह्वपपश्चपत्सवसाघारणत्वापतात्‌ बाह्यो हि प्रपञ्च एकप एव स- वृरुपरभ्यते खेद वथा स्वप्नपपन्वा जनन तद्धद्दशनात्‌ तस्ात्तद्‌ मनोवच्छिनजीवचेतन्य एम सखवप्नप्पश्चा विष्टानतेन तत्कल्सकते येन येन इष्टा. निष्टा्यन्यतरतस्करिणाऽऽहिते मनो भवति यत्तथेव मूतसूक्ष्माणि दिव्यञ्चीदिव्यपुर- पथ्या्पिशरादा्याकार्‌ परदृशेयन्ति एवं मन्वादिामपयोजकादृटसंष्कार उद्‌- वृद्धे तदुपदेशोऽपि संगच्छते ; किच सेस्कारो नाम प्रमप्रमाविलक्षणवृत्तिविशेष. स्वदुषर मूतसू्षराकारकसनायामपि वदृन्तराभासो जी वपैतन्यस्थेव तत्तादाल्या- पनत्वात्‌ | ननु जडानां मूतरुक्ाणां कथमाकारप्तगपकतामिति चेदमासोज्ज्व-. छिवत्वादिति घ्रूमः ततापि जीवामात्त एवं कृतः मूतश्क्षमाणां `कायवेन व्षो

रैमष्टावपि जीवोपाधिलनिर्णयात्‌ अन्धाङृतमावमीश्वरोपाधिरिति तदेवं खप्न- पपश्चस्येव बा्यप्रप्चस्य।प्यविध्यदिषेधयुक्तमानविषयतवानिथ्मातं सिद्धम्‌ वत्तु- ` ` तस्वद्मवधेयम्‌ स्ोजातवामदेवाधोरततृस्पे्ानसं्ञानि पच वज्ञाणि वत्र सथयोजातः शिदरिव प्रतीतिविभयत्वात्छप्नकाटीनसौन षजीवः सथोजातशम्ै- च्यते | तदीयघटकृडयादि संव जगत्पातीतिकमेव जाग्र्यदुर्धनादलयङाटाव- स्था रेत्वाच्च. एवं वामं वसुखक्चन्दनवेनतादि पेन दीव्यतीति वामद्‌वः। जाय त्काखीने विश्रजीवस्तदीर्यं समं परथिव्याकाशादि भ्यवहरक्षमताद्रचावह.रिकं मेगदयते अनयो परस्परमनुसंधातव्यानुसेधातहूपत्वानियम्यनियन्तमावः जा. गृत्कलठि तन रिचितु | तथा सपौ संशयविपर्यासाङ्केशामवादषोरः रन्तः। यो हि ङ्किष्टः वैवशयेन वरो मुवति पेन पराज्ञजीवस्तघोरशब्देनाभिधरीयते | अयं च.विश्वजीवस्थेवावस्थाविशेषतवान तस्माद्तिरिच्यते तदेवं भिधतेन्तभा, जञास येऽप्यमी प्रतिविम्बरूपत्वान्मृषामूता एव अभीं विम्बस्थानीयोऽसङ्गा द्वितीयः स्वपकाशपरमानन्दृह्पः साक्षी प्रत्यगात्मा तु ततपुरष शब्देन व्यवहिषते तं लौपानिषदं पुरुषं पृच्छामि, तमाहुरपं पुरूष महान्तं, तमेव चाऽऽ्यं परु पप्य 2 इत्येवमाद्िश्तितिषु साक्षिचैतन्य एव वादररष्येवह्‌।रद नात्‌ चास पुरूपश्च तत्पुरुष इति कम॑धारयः प्रसिद्धः पुरुष इत्यर्थ; अधं विदद्वस प्रधानमायेपाधकत। रश इति वत्तज्जवाध्यारोपविषयलातारमाधिको जीव इति व्यपदिश्यते सोऽयमेक्‌ एव नाना ` पदुपाधेरेकल्पत्वात चेकमुक्तो सर॑मुक्तिपसङ्गः भवरणसहरुदतलिङ्ग शरीरावच्छेदेन व्यावहा-

[१ पतप

रक भद्स्वकरानुपपत्यमावात्‌ ।वम्बभावनिरकरान्तमनुपाहूवपृणचतन्य परमास्ा

एवेहेशानरम्देन कथ्यते अनयोश्च प्रत्यगत्मपरमाठनोनमिमजमेदो स्वपत इति पागेवावोचाम तेनेषमन प्रक्रिया 'स्वतः स्फुरतरमानन्दहूपस्य प्रसिण- चेदन्यसःकदेकदेशकलिपिता विदुद्धसखधाना माया नाम रक्तिस्तेन यावन्मायाव्‌- तेचेतन्थे तावत्पत्यगाला अनावृतचेवन्यं तु परमालेति भेद्‌ः तस्याश्च मापाया स्थुखसुकष्मररैरासादिका एका विक्षेपशक्तिः परा तु दृग्दययोवंहिः साक्षिज-

गतोश्च मेदे सत्यमेदसमापकाञचवरणशक्तिनाम अनयोश्च " नियन्यी स्वयमेव भवति काठरक्तिष्मा ह्यं प्रथमं महत्तचाभिधामाद्‌याऽऽविमव्रति ततो

वहिरहैकारूपेण ततो बहिमिनोरूपेण. ततो बहिरिन्द्ियादिल्पेणेत्येवं . श्रतिरम्प्ो-

# ~|

४० ` पिष्पुसूरिक्रतभाप्यसहितः-

चत्‌ इन्दिेभ्पः परा थो अथैम्यश्च प्रं मनः। मनसस्तु परा बुद्धेवुद्ेरासा मह्‌ न्परः गहः १रमव्यक्तमग्यक्तापुरूषः प्रः पुरुषान प्रं चिकित्सा कष्टा स। प्रा गतिरिति ”। एवे साक्षिण एव प्रत्यगात्मनर्तत्तदन्त करणारोषतदप- वादाभ्यां जीवत्व ईश्वरत्वे सिद्धे तदुभयापव।देन दुद्धत्वमपि सिध्यति «‹ ब्रह्न वेद ब्रहेव भवति मुयश्वान्ते विश्वमायानिवृत्तिः तथा विद्वानामहूपद्विमुक्तः प्र।तपर पुरुषमुषेति दिव्यम्‌ » इत्येवमादिश्रतिभ्थः ननु मोक्षे विशेषज्ञानमस्ति वान वा| आधये सदिषयत्वापिः | द्वितीये साव्यमङ्गः इवि चेन अकरण- पवात्तद्योगरपि तरयाक्षततवात्‌ करणानीन्द्रियाण्येव ब्रूहि खदु मनःषष्ठानि स्वस्वस्थाने स्थित्वा विरेषविज्ञनं जनयन्ति तद्भावान स्वत एवाऽऽलने। विदषविज्ञानं नि8िषयज्ञानरूपत्वात्‌ वथाऽ्पि तु सासं हीयते सवा स्वप्रकाशत्वेन सकटठावभास्तकत्वात्‌ ननु तहिं सूषपरत्को विशेष इति चेत्‌ अप्रिच्छनत्वस्येव वैशेष्यात्‌ विपि तच्द्वच्छेदकोपाविवशात्रिच्छि- नेव सवं भासयतीत्यसवज्ेवो च्यते दृपादिवत्‌ यथा वा दीपो षटद्ध निहि- तस्तद्न्तवतिपरदेशमेव भासयति बहिः कुडय।दिष्यवहिवदेशे निहितस्तावन्वमेव ततोऽपि बहिषततदेशेऽवस्थापितस्तावन्तमपि प्रकाश्चयति तथा विन्मयासाऽपि ऽयी हे ऽपरि च्छेदे विगादिते विराइस्प ति मन्यते तसिमिंीनि सषालेति हिरण्य-

७,

गमे इवि वतपरिच्छेदामाव इशोऽस्मीति तदुपाध्यभवि तु स्वाध्पस्तं सष कार्यकारणात्मकं जगद्वमास्यत्यपरिच्छनत्वस्येव सुषपद्ैशेष्यं विरेष।ऽस्ति ननु तहं माक्षे सुखं संवेद्यते वा आधये सविरोषत्वपतिः -दिवीयेऽपुर्षा्थं- रवापत्तिरिति चेन्न चितेः सातिरिक्तसंविद्नन्रानवेक्षतात्‌ यद्यपि वििवा- सविज्ञान करण।दिस।घनमपक्षते तथाऽपि खानन्दानुभे नास्यपिक्षा स्वतः- रफणरूप्रत्वात अन्यथा प्रस्तरादिमिरविशेषापत्तेः ननु ताह जञतृज्ञयमावो दष्परिहर इति येन्न स्वरूपानतिरेकात्‌ सेराडोक।विवत्‌ यथा वा सौरा देश्यो विषः सत्तापरकारानन्दाः खह्पमूता एव नातिरिच्यन्ते यदा सुरारिवदि- तथेव दृष्टान्ततवेनोपादेयम्‌ ततो यथा सू्याऽस्ति सूर्यो भातीति प्रियभरेत्येषं बयः

अथवा प्रकाशोष्णकिरणासथो यथा सूर्यादेनं भिद्यन्ते तथ। ज्ञानमातस्वरूपस्य

वे

ह्मणः स्वरूपभूता एव सत्ताप्रकारानन्दा नातो भिनास्तेन ते ज्ञतृज्ञेयभावा-

(+ [1

नङ्गाकाराद्ति अर केचित्‌ निविशेषज्ञान्पं ब्रह्न तस्य सत्तापरकारानन्द्‌- ,

रुद्राध्यायः | ४१

सयो धर्मास्तमेक अ।नन्दह्मो धमं एव निंखिटजगदाकारेण परिणमते | तश्च

वक्षणो धर्भितवात्तदेकटशषरिणामस्वीकरिणेव सर्वौपपततौ कि प्ररत्यन्तरकस्पनने- ` त्याहुः परेतु ब्रह्मणि धमैधर्पिपाबो निर्षिरोषणवतवश्रवणात्कितु तसिनध्य- स्ताऽनादिभवरमा त्रिया सत्तापक शये द्वये रूपर्जग्यत्वेन तदीयानन्दांरमा्मा- वृत्य विविषमिन्दुजारं जनपति विद्यया तु तद्पहूनवैेऽनावृताननदहूपेण स्वत एव ब्म विराजत इत्याहुः कः मरेधानुत्तरः ननु ब्रह्मणः शतो ज्ञतृखायो. गाज्जीवस्याऽऽद्वि्यकत्वेन तत्पूवममावस्को वा ब्रह्ञण्यविदधयापध्यस्यतीति चत्‌ अविदवेति त्नः तस्या एव स्वपराध्यासे कारणत्वात्‌ अथर विचारकः विश्वापरपवोयो व्यावहारिकजीवो वह्न तदीयोपाधिमूता वबृद्धिर्मृरप्ररृतिस्तस्याम- ज्ञ(यमानं सृक्ष्ममोगपदमद्टं सेस्कारल्पेणावस्थितं यदा फरोन्मुखं भवति तदा तत्थ निदराहपमावरणं जनयति तेन पूरूपविस्मरणं पूरन गददर्थेने मवति उभपेरिव वा विस्मरणादृशेने जायते आवरणमृन्तग किकषिपानुपपत्तेरेति वदु तरमतीतानागतवरमानसंस्कारषूपमद् खापजगदाकारेण परिणमते ततः प्रच्यु- तपुवानुरधानो व्यावहारिको जीवोऽ्टशेपस्थापिव स्वाप्नश्रीरं तद्धोग्यविषया- दिकमेवानुसंदधानः सूकष्मदिषयभोक्तारं तैजसमेवाऽऽत्मानं मन्धतेऽतो प्रभति

#ै जै)

निद्वादोषनिवृत्तौ तु दिहितपू्कानुसेधानः पवरूपेणेव राजते पथा प्रतिबुद्धस्य प्रस्वापो बहवनर्थम॒त्‌ एव पतिवुद्धस्य नेव मोहाय कलत हति पत निद्रादोषनिवृत्तो कमेक्षयो वा प्रपयत्नो वा हेतुः एवमस्मीति प्रत्यगमिनप्रमा- तानुप्ेधानवती महच चारप बुदधिमूटपररतिस्तस्यां चाविज्ञायमानस्थूटविपयमो- गपदमदृ्टं सस्कारसूपेणावस्थि1 फलोन्मुखं सदावरणं जनयेत्‌ वच्वासखपा- दकमभानापादके वेति द्वेधा परत्यक्परमालमोभयनिष्ठं तवस्त्वपीतानागववतमानसं- ` स्कारहूपमदृ्ट जाय्रज्जगदाकरिण परिणमते ततस्तादृशवुद्धयवच्छिनः प्रत्य- गालाऽपि गलितपू वसवानः कर्मोपस्थापिते किमपि स्थूटस्कषमशरीरमेवानुसंदधानः परिप्रमति संमारपयोव्ै अथ कद्दिद्‌ गुवारिपयलेन वा करक्षभेण वा तादशावरणनिवृततो प्रत्यगमिनप्रमात्रसाक्षात्कारवान्महति महीयते स्वमहिम्नि तदा तु जीवन्मुक्त इत्याप्त तदुक्तमभियुक्तेः-अनादिमायया सुषो यद्‌ जीवः प्रवुध्यते अजमनिद्रभस्वप्नमालानं बुध्यते तदेति ततश्च तदधिगम ष्व

४२ | विष्ण॒सूरिकतमाष्पसहितः- उत्तरपवीघयेःरछेषविन।शो तद्भ्यपदेदादितवि न्याया जीवन्मुक्तस्य सेवित. क्रियमाणयोः प्रपयोः संखेषः सेमवति } देहारम्भकस्य तु दचक्ञानी-. त्ादकत्वान विनाश उपपद्यते अत एव॒ तदुपक्षयपर्न्तं जीवुन्मुकत- स्यामि वाधितानुवृ्या संरारित्वं संगच्छते तसििल्पर्षणे तुनतस्य प्राणा हयत्कामन्तीति श्रतेः अन्तःकरणतत्तस्कारविशिष्टाज्ञानेऽपि नाशमात्यन्तिकं गते सत्यसण्डस्वभकारापरमानन्दरेन विराजते पृनदवपते योमी। “न पुनर वर्तते ?› इत्यादिश्रतिम्यः ननु स्वपथमश्चस्य जीवकल्पितत्वेऽपरि बाद्प्रषञ्चस्य तत्कथं युक्तिसहापिति चेन | ईरोन स्वरूवः क्ितोऽप्ययं व्यवहरास्मद्‌ जीवक- हिपित एव यथेकसिनीशकलिपतख्री पिण्डे भार्योति मावेवि कन्येत्या पिव्यवहार - स्तत्ज्जीवकसिपितः, एवं -जीवत्वाविशेषेऽप्याधिकारिकैरीशकाल्पववुचिमिर्महानुभा

नेल द्मिर्वद्राच्रादिरूमेण यै विधिनिेषो कसित तावनुदिष्ठन्तयस्मदाइयः ` भवति तत्तथा यद्यथा वैरूपपादिते तदमनत्वादित्यादधयव.न्तरविरोष ऊहृनीय

[क

इत्य ठं १८छवितेन परटतमनुसरामः भवति सद्य इति भवः | स्वपावस्थाभेमानी तेजसः रोदयति ससारङ्कगेरिति स्व्रः जयदृवस्थाभिमानी विश्वः अनी. शया शोचति मुह्यमानः ?” इति भरत्यन्रात्‌ तदुमयाम्यां नम; चकार'वक्ति.- रत्रोमयत्र नमःरब्दान्वयाय बोध्या १॥

नर्मः रावाय पडपतय

दवः म।रल।न)पाधित्वाद्रवकेयः। प्राज्ञः सुपुप्तयभिगान अक्रिधयावृत्त्वेन

पदस्थानीयानामेषां पपिः प्रकाशकः सक्षी प्रत्यगासा पदुपतिरित्युच्यते ताभ्पां नमः॥२॥

एवं व्यष्ठिदेहामिमानिनां निरूप्य समष्टयमिमानिनस्तामाह ~ `

नमो नीलग्रीवाय शितिकण्ठाय ॥६३॥

तथ तमःपरधानविक्षेपशक्त्यमिमानित्गनी(टग्रीवो विराट्‌ तस्मे नमः रैव 18. द्गः रीरहेतुष॑टिनसखपधाना तदमिमानी सूत्रालमा शिपिकण्डस्तस्मे नमः ॥३॥ नम॑ः कपदिनें व्छपर्रायच।४॥ एव कषद तपस्वी हिरण्यगर्मश्वोक्तस्तस्मे नमः विधा रक्तिपाधान्वेन

[>

श्युपत्त। तरवक।ण।; 1 सह्थरचरजतियः के शस्थनामा यस्मात्स्म यद्रा बग्गुप्तः सवत,

रुद्राध्यायः ४३

पतः केरो व्यारूताक। ररूप यस्थ. एतान खल्वक्षरे ग्ग्पाकाश ओत - पोतश्च » इति श्रत्तौ मायोपाधावाकाशशब्दुपरयोगद्र्शनात्‌ न्पोमकेश इति तन पपरसिद्धेश्च ४॥

न्दकृत्थव्‌ कथ वरड्‌रवरवादह्पमत अह नमः सहस्राक्षाय रातघन्वन ५^\॥

जक्षप्थामीयवक्तीनां वेरघ्यमाडन्यतारतम्यात्तदुपाहताचतरपि तथा व्पेवह्‌ार सभगादिति भाव१। इतं धन्वानि क्षणदवाद्कारह्षाभ यत्व तस्स नाः ॥५॥

=]

नमो गेरङाय शपि च॥ &॥ गिरौ प्रपञ्चे जीवेशादिरूपेण रेते तस्म रिपरयो नजीवास्तदनुसंषाता श. पिविष्टः स्साक्षी रुद्रः। यज्ञो वे विष्णु. परप सितियज्ञ एव प्रुषु परति. तिष्ठति ईपि श्रुतेः} तस्म नमः॥६॥ |

[क |

नमोँ मीटध्माय चेपुमते ७॥

एव कर्मानुरूपेरिततन्मीद्टम; कामसेवकः यत इषमाञ्जीवाश्रयः।

©

तद्‌धमेवेशस्य सृष्टयादौ प्रवत्तिरित्यर्यः ७॥ हत एकाद्‌रयजरन्तं साक्षिण उपाधिधभैस्तथा तथा व्पप्देशमाकवमुच्पते- हस्वायत्यादतः प्रथमायत्यन्तन- | नमो हस्वाय वामनायच "~

नमो बहते वर्षायसे ९॥ नमो वद्धायं संवध्वने १०॥ नमो आधयाय प्रथम।य॑ ११ ५८ वुदधर्ुणेनाऽऽप्गुगेन वैव हरा्भवो चयरोऽपि दृटः अभणोरणीयान्म

हतो महीयान्‌ इत्यादिशतिष्वपि तथोक्ततवात्‌ यद्वा सवृष्वनेचतयन्तमव सा-

क्षिख्वरूप निरूपणम्‌ ¦ इतस्त परपदमारुसक्षाय।। गना मू(मकाराहुकष१्‌ उच्यत तते

बहनां संसारिजीवानामये परः पुरा यतित्यप्रयः तल्पयजिनं तु बात्ततयाच्तषा मप्यु१देराथमाहृवानाय अथव।- अग्रे सदृगुरा; ६५।१ सवता पावत्पि.

भयो मूमः तद्विजञनार्थे गुरुभेवामिमच्छेत्‌ » इति श्रेः पुनग

४४ विष्णसूर्क्रितभाष्यसाटितः-

@#

रोरुपदेशमवाप्य ततः प्रथमां मूमिं जेतुमुपक्रमते तदा पथम इत्युच्यवे तथा ची

[^

यम प्रयोनः रामादिसंपनोा रहोदेशे स्थिरसखमासनमापीनो योगी प्राणायाम -

पुरःसरं गुूक्तयुक्तय। स्थरुदेह।सद्खेन वहिरिव मनो विधाय तत्थपं पदाना १९ ¢ (| [प +

नपर्थन्ते भस्थनि धारयनीहारमातरं पश्यति पदरादिजानुपयन्तमङ्खः तु विरोहित.

मिव पश्यति ततो लुत्ताधरभागो जानूपरिेहो नीहत्मस्रा सदिग्धाविपुषह्ततया

[+

प्रतायत स्‌।ऽप माग्जवः एव्‌ जन्विाद्ष.यन्त जटस्थानें चत्त धारयत

[

धूभमां दश्यते स्थानं तिरोधीयते ततः परयुष्यभागमव्रं वृपरपूसरमिवाऽभभा-

ति एवमग्रेऽपि ज्ञेयम्‌ तदिदमुक्तं भगवता पाज्ञवल्कपन- पादादिजानुपर्य॑न्तं प्रथिवीस्थानमुच्पेत भाजानोः पायुपयन्तमगं स्थानं पकीर्वितम्‌ १॥ आपायोहृदयान्तं यद्र हरस्थानं तइच्ते | हन्पध्प।त्त भरुवोमध्यं यव्रहायकृलं भवेत्‌ २॥ आगम्ह्मध्यात्ु मृधान्तमाक। रमिति चोचपते परथिन्पां वायुमास्थाय ठका- रेण समान्वितम्‌ ध्यायंशचतुमुखाकार ब्रह्माणं सृष्टिकारणम्‌ धारेश्च वटिकाः; पृथिवीजय माप्नुयात्‌ ४॥ वारुणे वायुमारोप्य वकारेण समान्वितम्‌ स्मरन(रायणं दवं चतुर्षाहुं गुवि- ` स्मितम्‌ ५॥ सदरफटिकसंकाशं पीतवाप्तसमच्युतम्‌ धारयेलश्च घटिकाः सर्वरोगे; प्रमु- च्यते | वद्वावनेखमारोप्य रेफ क्षरसमन्वितम्‌ च्यक्षं वरप स्र वरणादित्यस। भम्‌ ७॥ | | मस्मोद्‌धूटितसरवाङ्घं सु१सनमनुस्मरेत्‌ धारयेदृष।टिकाः पश्च वहूनिनाऽप दृद्यते मारतं मरतां स्थाने वणेदव समन्वितम्‌ धारयेतश्च धका वायुवद्व्योमगे भवेत्‌ ९॥ -वर्णाऽ यकारः देव ₹श्रः रपं रदृवत्‌ |

|

रुद्राध्यायः ४५

आकाशे वायुमारोप्प हकरोपरि शंकरम्‌ विन्दुरूपं महादेवं व्थपाकृरं सद्‌।रिषम्‌ || १०

चित्तेन चि्तपेत्स्वस्थं ुहूतमपि चिन्तयेत्‌ }› इति प्श्चमूतजयफरं श्रृतिर- प्याह-“ पृथिभ्यपैजोनिठते समुत्थिते पश्चालके. योगगुधै प्रवृत्ते तस्ष रोगान जरा मृत्युः प्राप्तस्य योगाधिमयं ररौरम्‌ 2 इति सेयं प्श्मूजया-

(कन

त्मकः प्रथमा मूमः अनयैव प्राणजधोऽपि मवति यत एव क्षुविस्तादिनि-

६.) [^ ९।

वत्तिराक(रागमनपरकायपवेशाद्यिं सिष्यतीत्यन्यत्र विस्तरः फिवःस्पां भूमे विजितायां विशिष्टान्त्धानाख्या सिद्धिरूपतिष्ठो तद्यथा ~समीमे वस्तनपि योगी दश्यते वद्नपि श्रूयते परसृनगन्धोऽपि नावटिरियते सशरीरऽ्पे नस- प्यते सरततोऽपि स्वाद्यत इति ततश्च प्रथमभूमिकाह्ढाय तस्ेनष्‌ ॥€. 4०॥ ११॥

इदानीं दरेन्दरयजय(पिकां द्वितीयममिमाहढमाह-

नमं आरव चाजिराय १२॥ मनस्पवाहृत एव चक्षरादीनां स्वस्वविद्रियशक्तिनान्पथा तथा भ्रतिः-

¢ अन्यत्रमना अभूवं नादणवम्‌ १? इत्यादिः मनसैव प्यति मनसैव श्रणोति, इत्यादिश्च यद्धि मनसा ध्यायति तद्रचा वदति इति श्रुत्यन्तराच्च वागा- दीनां मनोनियम्यत्वम्‌ तदृतं सिदे पचदिन्दिपाणां मनोमा्रभवनादाढयैन यते

यता व्रियविद्यष मनः पतात तत तब्रान्द्रुषाण्याप पतान्त तमवगच्डन्व

© थेप

विषयम्‌ दरद्‌ द्रनदूरशभवणाद्या साददरूपावह्व स्म अुष्यपिक( यतऽ

७५ _ = ७, [9

सुान्‌हुतदरऽप ठन्वव्‌।त्काअनरस्तस्म तरम नम्‌; भगवादुभ्‌तित्ाीडईत भवः १२॥

४।

~

मनोजय एव ततीयम्‌मिका तत्सिद्धौ मनोगतिः सिष्यंतीप्यामिपेयाऽऽ्द- नमः रीर््याय रीम्पाय १३॥

« आत्मा बुद्ध्या समेत्याथौन्मनो युङ्कुः पिवक्षया » इत्यादौ करणमृतस्य मनसः प्रमातृनियम्यत्वावधारणाचम्मात्रमावने बाखमृकार्िवानिर्भनंस्कतं॑स्वत एव जायते सोऽयं मनोजयः प्रमाता चाहंकारावाच्छनचैतन्यामिति प्रागुक्तम्‌ इं छतपश्वनूतजयस्येव नाकस्मत्मथमादिमूमिमृङ्ध्य प्रतमूमिमारोहतो मनो-

४६ प्ष्णिसारक्रितभाष्यसाहितः-

गत्यादि सिष्यतीत्येवमगेऽपि बोध्यम्‌ १३॥ नम ऊर्भ्याय चावस्वन्याय १४॥ अहंकारोऽपि द्वैधा सामान्यह्पो विंगेषह्पश्च तवासीतिपरत्ययमूत्रश-

क्प [१

रीर आद्यः ममेदृमित्यहमिति विशेषणाभिन्पकतोऽपरः तवर विशिशहंकारजः

य।तिमिका मधमती नाम भूमिः | यामधिषृतयोक्तं पतञ्जदिना-“ स्थान्युपनिषन्बणे

सङ्खस्मयाकरणे पुनरनिष्टपसङ्खगदिति ?? स्थाने तिष्ठन्तीति स्थानिनो देषासैरषः निमन्बणे छते साति सङ्कन्स्मयौ कर्वव्याप्रिति तद्वः ननु पहान॒मावास्ते कि. पिति मनुष्यमुपानिमन्तरयन्तं इति वेत्तदृटनिषान्नितघादिति ब्रुमः तथा हि। बह्लविष्णमहेरोः सखीकेर्विना राकादिपिपीठिकान्तजीवानामस्ति खदु पुण्यापुण्य. मयमटृष्टम्‌ त्च स्थरदेहाभयमन्तरा सखदुःखपद्‌नाक्षमपिति पावीतिकत्पावहा - रिकान्यतरदरारम्येक्षते यथा वा-वृघहुन्तुरिन्दस्य बरहलहत्यादोभो दुःखं दित्स. मानः पटितकेद रक्तपटे बीमत्सतरं रूरथादिशरीरमाधितवान्‌ यथावा स्वपदौ द्ःखपरदमदृष्टं विश्वस्ता दिरूपमाभित्य समाद्िषति सखपद्ममि वथा प्रयते- “५ यद्‌ कमसु काम्येषु चिं स्वपेषु पश्यति समृद्धिं तत्र जानीयात्तसिन्छष निद्रने # इति ततश्च इम्दरादिदेवासर्दपसचोत्कषमसहमाना उपनिमन्बप न्ते इमा रामाः सुधेयं जरामृलहारिणी देवथानमिदमपृवंमारुदयतामायुष्मतेत्यादि षद तदीयपुण्यादृषटपरिणामवि रेषा एव पे देवा उपनिमन्वथन इति ननु तेषां कुतः प्राकृसिद्ध॒विमानाद्नीति बेददृ्टकसिितान्मवोति व्रूमः स्वगौऽपि त्था नव्य एव तदुक्तं योगवासिष्टे-““ चप्रेणुद्रेऽपीन्दरः पश्यति स्म जगत्यम्‌ ?› इति ततश्च ताद्राविशिष्टा हकार इहो्भेरम्देन) च्यते अहंका।रोमयो मृय उतचन्पेऽवि- वेकेनः इति वचनात्‌ तन्जयी ऊर्म्प॑स्तस्मे नमः अस्मि्तामाजजयाद्रहुकायः निर्माणत्तामथ्युम्‌ तथा पातञ्चरसृवम्‌-“° निमौणवितचतान्यस्मितामावा्विति » रा।९।रकसूतरे च~“ प्रदौपवद्‌वेशस्तथा हि दरयति ? इतिं ततश्वासितामा. जमन॒सेद्धतो विक्षिपावरणराहित्यादरब्दस्थानवदेकाग्प्य जायत इतरं तदेतदाह- अवस्वन्याय चेति अवस्वने स्थिरजर इव॒ खष्पे तिष्टतीप्यवस्वन्यस्तस्मे नमः १४ |

के

नमः स्रोतस्याय द्वीप्याय १५॥

रुद्राध्यायः ४५७

सरि एको दरष्टाद्ेतो मवति इति श्रुतौ विदासनः सटिखतृल्थता- पादनात्‌ स्रोतसि पवाहृद्राहफे ससरि तिष्ठति जीवह्पेणेति स्रोतस्यस्तसषै इव समटिमायपाधावीशरूमेण तिष्ठतीति द्र प्यस्तसमे नमः ३५

इति स्प्रमापष्ये पश्चमोऽनुवाकः

[ क)

तेऽनुषाके प्श्चविधमूमिकाजय उक्तः इदानीं प्रल्गालखहपमृच्पते- नेमो ज्ये8।य कनिष्ठापं ॥१॥

एक एव परमातमा विकुद्धस्तच्वमायोपाधेकः सनी शर इति स्नयते मठिन- सपपधानटिङ्घररोरोपाधिकः सङ्गीव इति अनयोश्रोपाध्योः साक्षिमानमेकमेव चेतन्यं प्रत्यगात्मपरमासरशम्दैग्यवाहिपते मिच।रेण वुदररिर्धिचासैरारयेऽ- भ्यासमपरकाशो कतमा वच पर्ञेत्यकतरक्षणापां षष्ठयां मौ स्थिोञस्थात्रय- सक्षी पत्यगासा विधेश्वष।दिभिरधिको ज्येष्ठः एव विस्मृधसवरूपौ प्रान्त इव ससारीव वर्तमानः कनिषटस्तसमे तस्मे नमः॥ नम॑ः पवजाय॑ प्रजाय २॥ स॒ देहासागेव षदः पवनः देह चदच्यनन्तरमपि वत्तद्वध्यापाप- कोऽपरजःतसे तस्मे नम इति पूर्वत्‌ नमो मध्यमाय चापगस्मायं ६॥ १्पमरतरुणावरथासाक्ष) अपगल्भ बात्यावस्थासाक्षी तद्ध नमः ॥३॥ नमां जघन्याय बुध्नियाय ४॥ जघन्यो वाधक्यपताक्षी वृद्धावस्था हि ठोके निन्धते बुध्नं चाच ससा. रमूटमविद्या तत्पकाशकत्वेन वतमानो बुध्नियस्तस्मौ नमः

ननः साभ्याय प्रातसयायच॥ ५॥

सस्ता रतादव मन्यि पराप्पुम्याम्हा वर्तत इते सामभ्यः प्रातिसर कङ्कण £, ® ®

वन्धः तमहत।।तव प्र तत्तयः बु दयुवत्या सेह हत।ववाह इव वतमान इत्यथः | तस्म तस्म नमः॥ ५॥

नमो याम्याय क्षेम्याय ॥६॥

४८ विष्णुसूर्करितभाष्यसहितः-

१।१फखभोगाय्‌ यमलोकमहतीति याम्यरदस्मै नम। एव वहुननमारैर. पृण्यवरोन क्षेमो मोक्षस्तमरतीतिक्षेभ्यस्तस्मे नमः॥ ६५ नमं उ्वयांय सल्यायच॥४॥ उवैरा सर्व॑सस्यादचम्‌तुल्या मायैव तत्कारक्‌ं उवेर्स्तस्मे नमः। खछानां कामकेघादीनां एकाशकः खस्यस्तरमे नमः नमः श्टोक्यांय चावसतान्यायत्त॥ स्धोका वेदमन्वारतत्पाविपा्यः छोक्यस्तस्मे नमः अवस्तानमुपनिषद्स्वति- पा्योऽवसान्यस्तस्मे कर्मकाण्डे कमेकतुपमातृर्पेणापनिषद्धिस््वपङ्गसंमारि- तवा दरूपेण प्रतिषाच्च इति यजुदृयार्थः < नमा वन्याय कक्ष्याय च॥ ९॥ वनं चाच दुस्तरत्वात्सेसारस्तमहतीति वन्यः कक्षः पापपुण्यसमूहुस्वमहतीति कक्ष्यस्तरमे नमः॥ ९॥ | नम॑ः ध्रवायं पतिश्वाय १० भवः श्रूयत इति पराहवियं तत्मकाशकः विशेषेण श्रूयत इति प्रतिश्रवः | व्ल य॑ दिसाक्षी तस्मे तस्मे नमः॥ १०॥ नर्म आह्कारणाय चाऽऽहासंयाय ।॥ ११॥ इागरापिनी इन्दियहूपा सेमा यस्य सत आदसेनस्तसे नमः अ!दगाभी देहल्पो रथो यस्य आशरथस्सस्मे नमः ११ नमः शराय चावभिन्दते :॥ १२॥ अत्त एव दरो धैयवान्‌ यतो बुद्धयेव विवेकवत्या कामाधरीनवमिनतीत्यव. भिन्दन्‌ तस्मे नमः॥ १२॥ नमों वार्णेणें वरूथिने ¦ १३॥ वर्मं चाचाऽप्वरणं तद्रते वरूथं दद्य उरथरे तद्वासिने नमः ॥१३॥ = ® ~ _ = [क नम। बिर्मनं कवचिने १४॥ विल्वानि हदयस्थ शतेकंनाड चस्वच्चकासकाय कवचं पञ्चमहामुतावरणं वदरान्कवची कश्वकीत्यथैः तरम नमः मृतकञ्चुक तदा विमुक्तो भूयः पि

रुद्राध्यायः ९९

+

समः पर इति मूतकञ्चुकनिषुक्तो जीवः प्राशेवायाः पतिसमो भवतीति तदथः १४॥ नमः श्रतायं श्चतसेनायं १५

यस्तरभं श्रुता प्रसिद्धा सेना पस्य तसे नमः॥१५॥ इति सृद्रभ्ये १४्ोऽनुवाकः;

एवं प्ठऽनुवाके प्रमातृसाक्षयुमयखव्मेण प्रत्यगासखलपोऽभिहिवो खः अथेदानीं सष्मेऽनुवाके जगत्ृष्टयाद्धिकरतमापोपपेरीश्रस्य पवह्पमुपदिशयते नमो दुदुभ्याय वेत्यादिषोडरमिपंजर्भिः- नमे दुभ्यांय चाऽऽहनन्य।य

६३ वविद्दधयम्‌ यथाऽऽवरणविक्षेपशक्तिद्यवती प्रमतबद्धिनिष्टा निद्रा पमातारमवृ्य तासमलमिनववेव जवेश्वरो निमाति तौ यावत्प नियम्य- लियन्तृभावन स्थतावापि पमातुः स्वस्वरूपावबोधसमकारमुभावपि विनश्यतः मृ- पातात्‌ अधिष्ठनमूत प्रमातृचैतन्यं तु विनयति सत्यतरात्येहापि शक्तिद- यवत। परत्यगल्मानेष्ठा मया तमावृत्य तस्मिनमिनवो अीवेश्वरो नियम्पनियन्तभा वेन [स्थता नेमाय जगक्पि तयोन्धवह्‌ रसंपत्तये समत्ादयति जीवस्वल्पभतप- त्यगात्मावनाधसपसमयमुमात।पे जगता समं विदीन्‌। मवतः सोऽयं मृषामतोऽी शर। यावत्सत्तार्‌ ज(वन संहवाऽऽस्त ईति नन्वेकेन स्वहूपस्थितर्जवैन सहेव

विरीन ईश्वरः कथमन्यान्व देजीवानिषच्छत इति चेन मक्तजीवदृ्टया वह. येऽपतिरदृ््या तत्पचाङ्गीकारात्‌ यथा वेकत्य प्रवुद्धजविस्य दशा स्वाभेश्वरे विरीनेऽपरि हीतरसुपदटया वषः सेगच्छेते तदत्‌ इद्मेमामिमेत्य वव्र - मिश्राः भिजीवं परपृश्चभदस्तदेददिवेश्वरभेदोऽपि प्रत्यभिज्ञा चातिस।दशयादित्या- दि व्तुतस्तु यथा मूमेरम्यन्तरे विद्यमानमपि निष्ादिकं हि निष्यञ्चनभ्‌- न्तरा चक्षुष्मानपि कश्वन द्रटु तथेहापि जमति पाकिपतदमपीश्वरं विधाञ्जन-

मन्तरेण कशिद्‌दषटमहोति तस्मानगत्तदीश्वरदर्शने विथिवाञ्ञनायते यथा

भापिमाततिकतरीश्वरदृशने निद्रेषि तदेवमुक्तरणस्येश्वरस्य पमावाति शवमाह \9 $

५० विष्णसूररूतमाष्यसहितः-

पिहितकर्णेन श्रयमाणो ष्वनिर्दृशविधः तथा हंसोपनिषदि चिणीति प्रथमः चिणिविणीति द्वितीयः षण्टानादस्तर्तायः 1 शङ्खनाद्श्चदुर्थः। पश्च गस्तन्व्रीनाद्‌ प्र्ठस्तालनाद्‌ः सप्तमो वेणुनादोऽष्टमो मृद्ङ्कनादो नवमो मेरीनादो दकामो मेघनादः » इति तच मनङईन्दियाणमिकाग्पे यथाक्रमं रब्द्‌।जञ्गुण्वानो योगी यदा नवम भेरीनादं रणोति पदा दाद्धसचोपाधेवांसुदेवस्तेन सक्षा्रिथत इति ततश्च दंदुभिशन्दोऽभिग्यज्ञरो यस्थ दृद्भ्यस्तस्मे नमः। आहन्यतेऽ नेनेतयाहन इच्छादण्डः कुण्डडिन्युत्थपनद्र(रा येनासौ राडरोऽमिभ्यज्यते तदृषाय नमः॥१॥

नमो घष्णेवं प्मशायं २॥

धष्णमीरृम्थो वातादिभ्योऽधिकयैर्यशाटी वथा श्रुतिः भीषाऽसा-

दतः पवते भीषोदेषि सूयः * हत्या यतो वातादयो विभ्यति धृष्णारिति किं वक्तव्यं तस्मे नमः। प्रमृशो विमरोनशीखः यस्य ज्ञानमयं तपः, इति श्रुतेः तस्मे नमः॥ २॥ नमो दूतायं प्रहिताय च॥ ३॥ दृतोऽ्चिहूपः दरौ वा एष यदृश्निरेवि श्रतेः 1 अधिश्च देवदूतः पर्षिचः «८ अभ्रं दृतं वृणीमहे इत्यदौ प्रकर्षेण हितो त्रिवर्षः दा सुपणौ सयुजा सखायौ इत्यादौ तस्य सखित्वश्रवजात्‌ तस्मे तसे नमः ॥३॥

नमों निषङ्किणे चेषुधिमतं निषङ्गी खड्गयुक्तः इषुधिरवाणाधारस्तदवस्तसमे नमः नमस्तीक्ष्णेषवे चाऽऽयुधिनें ५॥ तीक्ष्णा इषवो बाणा यस्य तीक्ष्णेषुः आसमन्तादयुध्यतीत्यायुधिस्तसमे नमः ॥. नमः स्वायुधायं सधनन्वने ६॥ शोभनं धन्व यस्य सुषन्वेतयेवं चतुर्विधस्वरूपाग परसेश्वराय नमः। सगु- णमुपर्मेगवत एतत्ताहित्यं तु जीवरक्षणायेवि बोध्यम्‌ तथा श्रविः -“ अहि-

# )

, =

रिव मेगः परथैति बाहुं ज्यायाहे्तिं परिवाधमानः हस्तघ्नौ विश्वा वयुनानि

रुद्राध्यायः ५५१

विद्ानपुमान्पमांसे परिपातु विश्वतः इति वस्तुतः कोध एव निषङ्खः कमाशय पुधिः इषवः कामाइयः शोमनमायुधं ज्ञानैराग्यारि सोभनं धनुर्वद्धिः अभी- भि्येथातथं ज्ञानिनः पा्यज्ञानिनश्च ससरयतीति फएषिोऽथंः ताद्शाय सवा - न्त्यामिणे नमः , नमः श्त्याय पथ्याय च॥ सतिः ख्यो देवरोकमा्गः दक्षिणेन पथाऽयेम्णः पितृटोकं वजन्ति ! भुतिपरसिद्धस्त्वतंकाय नमः पन्था न्षलोकमहामागः तेऽर्बिरभिसंम- वन्ति १? इतिश्रतिपरशिद्धस्तपवर्तकृः पथ्यस्तस्मे नमः नर्भः काट्याय नीप्याय कुत्सितं नरकादिकभटन्त्यनेनेति काटो निषिदधाचरणमागस्तत्वतेकः काटच- स्तसमे नमः नीपोपलक्षितं मणिद्रीपनिरयनं वत्रस्थदेवतोपासनरूपमागं पतक नीप्यः | वाममार्गमाहुः यश्च स्ूतन्वं ते तन्व्र क्षितितलमवातीतरदिद्म्‌ इति भगवतृन्यपादैरभिहिवस्तस्मै नमः नमः सूर्याय सुरस्याय ९॥

सुदा इव यत्र कमेकारा मन्ति तादृशः ससारमागंस्तत्यवतकाय नमः सरसो हि सर्वैभ्यो मारगेभ्यो यो मोक्षमागंस्तसवत॑काय नमः। “रोवे सः रस देवाय रन्ध्वाऽऽनन्दी मवति इति श्रुतो चिद्त्मनो रसरपतवात्तिन सह जीवः सरवान्कामानवाप्नुत इति सरसत्म्‌ ¦ तथा चाऽऽम्नायते-“ सोभनुते सर्वा न्कामान्सह बरह्मणा विपश्चिता ?› इति नमो नायायं वेहन्ताय १० ॥.

इहापिङ्गरासुषु्नासतिसो नो व्णसाम्ाद्गङ्गायमुनासरस्वतीतुरथास्ता- भिम्यक्तो नाधः वेचान्तोऽल्यसरसतद्दादर॑पकाशस्वच परकारमानाय नमः ॥१०॥ नमः कूप्याय चवस्याय ११॥ कूपोऽ कण्डकूपः यदाह्‌ पतञ्जटिः-“ कण्ठकूपे श्ुतिपासानिवाततेः इति ततरत्यामृषरूपाय नप; अवट आधारवकं तवत्यकृण्ड रीरूपेण विराजमा- नाय नमः॥ ११॥

५५२ पिष्णुसूरिक्रतभाष्यसहितः- नमो वर्प्याोय चावर्ष्याय १२ चन्द्र कुण्ड दिनीरूपरेणा सूतं वष॑तीति व्यः अभिकुण्डरितीहूपेण सू्कुण्ड-. डिनीरू्पेण वा तच्छोषकग्वादृवष्येस्तदुभयरपाय नमः १२

|

नमो मेष्य॑य विद्यत्याय १३॥ मेषेषु मेषसद्रशनाईीषु मो मेष्यः विचयुञ्जठराधित्तदरूपाय नमः" | अहं वैश्वानरो मृत्वा इति स्मतः १३॥ नम हदेधियांय चाऽऽतप्याथ १४ इं निर्मटत्वेन प्रकाशमानं शद्धसचं तत्मकाशकाय कारणोपाधये नमः रजःप्रधानाऽऽवरणशक्तिरातपस्तेन सह वत॑मानाय हिरण्यगभरू्पाय नमः १४ नमो वात्याय रेष्पियाय ' १५॥

वातावरणोपलकषितों विश्वसमूहस्तपो वात्यो विराट्‌ तस्म नमः शकंरापाषा- णादिषदुदृस्तरकामकमांदिगहूवगविधाशरीरं रेभ्मियस्तदूषः अविधाह्मेण जीवा- न्तंसारयतीत्यथंः तस्मे नमः १५

नमों वास्तव्याय वास्तुपाय १६।

वस्तूनि शब्दादीनि तदूपाय नमः वास्तुः शरीरगृहं ततपातीपि वास्तुपस्तसमे नमः॥ १६॥

इति सुदरमाष्ये सप्तमोऽनुवाकः

0 कि, 1,

सकतमेऽनुवाके मायाविधोपाविकावीश्वरजीवावभिधायेदानीं तदुभपाभरयमनुपा- ` धिक्‌ पुणचेतन्यमुपदेषटुमष्टमोऽनुवाक आरभ्यते-नमः सोमाय चेत्यादिना ततयं भवाति वचनता तद्वान तु शुद्धविन्माजाभधिता माया तद्वान्रशक्तयोऽविधास्पव्‌- भयापाधकां जवेश्वरावेति वेदान्तिनां प्रक्रिया वच यदि माया्यापरषिबिम्बा- वीश्वरजीवो तदोपाथ्योः पतिबिम्बपक्षपातितयाऽनुपाधिनवमतविदात्मनः कार यंअप नास्ति संसारः उमेति चेदय तिबिम्बयोस्तयो मृषात्वेन स्वरूपहानिरेव मोक्ष ˆ इत्याप्त [कच मायोपाधेरकृमजत्वेन नित्यतवात्तत्तकरान्तश्वरस्य ताटश्थ्पमेव

स्यात्‌ ततश्च ^ क्ेशकमेविपकिरपरामृष्टः पुरुषविशेष दशवरः इति योगम

रुद्राध्यायः। पर्‌

तदवस्थमेव भवेत्‌ तच्च प्रतिषिष्यते। यदि पुनरुपाध्यवच्छिन्नौ तौ षटकारामहा- | काराविव तदाऽपि व्योम्न इव परिपु्णस्य चिद्ःसनो नदुपाधिना साकं ततर

गमनं सेभवत्यचरतवादखखण्डत्वाच्च यदि रायानस्येव स्वपेऽचरस्याप्यु- पायिपतिविम्विहतेन त्र त्र गमनमिष्यते दापि दशान्तरगतस्य रायनस्थान- एव मायाशयनोदनुद्धस्य स्थानमन्यदेव देशान्तर उपरम्पेत अपि तदा विम्धकचतन्यस्थेव रसाररतन्मोक्षशरेति परकाशादिवच वेशेष्याते शारीरकसूत्र- विरोध इति वेन शुद्धे दन्यस्येव ततदुपाध्यवच्छेदेनोभयरूपतवाङ्खकारात्‌ नचोक्तदोषः यथा वा सवितरि यातायातकारेणवि दृश्यमानेऽपि भ्रमति रितु प्रथिवीयह एव प्रत्यहं गोाकारेण भरमन्सन्वत्सराम्ते सवितारमेव प्रदक्षिणी कुरुते सविता नच पराणमतविरोधः अद्धयो वा एष मातरदत्यपः सायं पविराति ? इतिवहोकटृ्टया मेरं प्रदक्षिणी कुरूतेऽकं इति त्‌ वणेनात्‌ एवमेव सवं दिरोधऽपनेयः प्रते तु तथाऽ्चरोऽप्यखण्डोऽपि -विदाला प्राति- भातिमासिकररीराध्यासेन जाग्रज्जीवः खमे दृरदेशमिव व्यावहारकि8ङ्खरी- राध्यासेन खगनरक दियातायातक्षमे भवति स्वतः तद्यथा नोकागमने तत्र त्यानां वीरस्थतरुगमनव्पथकास्थानामीद्त्य गमनवत्‌ शयानस्य स्वगमनवदाल्मेव गच्छतीति दश्यते इदं प्रागभिहितं ममापारे चन्द्रो मया साकं पृटायत इत्यादिना एवं स्वाप्न्रमापनये शयने रस्थ इव जग्रप्पञ्चापवादे स्वह. पस्थित एव जीवः शारीरकसूजं तु संनिकषादीश्वरस्यापि संसारित्वपसङ्गः वारयति ततश्च षटाकाशमहाकाशष्यवहारयदेकस्येवपाधिदुयेन परमासपरत्य- गात्मन्यवह रे सि द्ेऽप्याशत विषः इश्वरो दयनाकारमारम्य सर्वज्ञतानिःय - मुक्त एव जीषस्तवदिद्याश्च्टः किंचेन्न इति संसारी परमेशवरपाद दवि मुच्यत इति। तदेतदुच्यते- |

नभ सोमाय रुद्रायं च॥ १॥

उमा चात्र विधया शक्तिः तथा केनोपनिषदि भ्रुषते-“ तस्मिनेवाऽऽ. कारे स्ियमाजपराम बहुशोभनामुमां हेमवतीं तां होवाच किमेतचयक्षमिति तया- सहितः सोमस्तस्मे नमः सएव रुजं ससारं द्रावयतीति सद्रस्तसमे . नमः॥ १॥

५४ विष्णसरिरुतभाष्यसहितः- नमस्ताराय चारुणाय चै २॥

अमथ; अविरेषेऽपि गुणानां भोहकलवावरकलादिना रजस एव प्राथ- म्यम्‌ माया हि स्वगतरजसा प्रथममावृणोति ततस्तमसता विक्षपयतीति प्रसिद्धम्‌ आवरणमन्तर। विक्षपाशेगात्‌ अत एव परोरजसे सावदोभित्यादौ रजसः पर. सतादरतमान; परमातमा प्रोरजने कस्तद्यतरोरजा इति « एष वाव पररो- रजा ईति होवाच ?” इति श्रुत्यन्तराच्च सच सावदौ सम्यग्वक्तु शक्यो वक्तुमराक्यश्च ओंकारस्तदरूषः « वेदैश्च सरैरहुमेव वेय इति यतो वाचो निवपैन्ते , इत्यादिश्चपेश्च सगुणतेन वेधो निरगृंणतेन चाविषय इपर फलितोऽर्थः ततश्च ताद्ररराजस्या शक्तया सह वर्तमानस्ताप्रः तस्मे नमः सेव दकि्पाकण्डयप्राणे महारक्ष्मीरित्यापादिता सर्वस्याऽऽ्या महाउक्मीः +! इति तत्माथम्यं चोक्तम्‌ एव तामस्या शक्त्यां विक्षेपापरनाम्न्या सह्‌ वर्व- मानोऽरूणो भवति ईषद्रकतो मवतीत्यथैः महाकाडःमिति यामृप्िशान्त सेय॑राक्तिस्तैवोक्ता एतदुमयाभिमानी भगवान्‌ कमादुपासनायां ब्रहेति विष्णरिति चोच्यते ननु विष्णोः कथं तामस्तत्रमिति चैत्‌ स्थितेरपि तामसा- न्तग॑तत्येन तत्करमूखादिति ब्रूमः अत एव ¢“ एषास्ता वैष्णवी शक्रि्महाकाी दुरत्यया » इत्युपसेहतम्‌ इदमुक्तं भवति--यावदनस्तमरप्रेकस्तावन्जन्ममर. णात्मक पवाहो दुर्निवार्यं एव यदा तु सच्वगुगेद्ेफस्तदा सव॑पपश्चोपरहारः प्रसिद्धो ज्ञानिनाम्‌ पेन रज एव खष्ट तम एव स्थितिर्‌ सच्वमेवोपसंहारक- मित्यदपेयम्‌ अन्यत्सवं भाक्तमिति २॥

नम॑ः रोगाय पडापतये

[०

(भे)

दं मोक्षसुखं गमयति प्रापयतीति दयः दुद्धसखपरधानोमाख्याक्ष्याशक्त्या मोक्ष्ाता यस्तस्मे नमः प्रावः खलम जीवास्तेषां परतियैस्तसमे नमः नम उग्राय भीमायंच॥४॥ कामार्घेरिपुषादिलादु्मः दरनमातेण तेषां मयहेतुर्भीमिः तस्मे नपः ४॥ | ~ नमो अप्रेवधायं दूरेवधाय ५॥

रुद्राध्यायः 4

अर वातनमविद्याद्‌ष हन्तीयथवधः दुरे वर्तिनं तत्ता्थरागादिकं हरन्तीं द्रेवधः तस्मे नमः॥ ५॥

नमां हन्ञे हनीयसे &

केषाचेदृदुधरार्णां स्वतो हन्ता कां्चिन्जीवः छता हनीयान्‌ तसे नमः| इम मुक्तेः पूरवोकुशा रिपवस्तन्ेषु विवृताः तनिरासेन मुक्तिदातेति सकटनामार्थः ॥.६

वः

नमा भ्या हारकरभ्यः ।४७॥

अयमथः“ ऊर्व॑मूखोऽवाक्‌ शाख एपोऽ्वत्थः सनातनः » इति श्रतिपति - प्यः संसारवृक्षः परतयेकासिञ्ञीवे तिषटतीत्यतोऽस्य वृक्षेभ्य इति वहुतव्यपदेशः अत एव तं गणतनूजो महाशिरायां टोक्यराज्यं मन्ता प्रकरम्य विरमनभवति स्मात स्मयते निपुरारहस्ये ज्ञानखण्डे यागवासिषटेऽपि- - चसरेणदरेऽपीन् ¶१ात स्म जगत्रयम्‌ इत्याद्युक्तम्‌ .। ते वक्षाश्च हरिकेश इति निरुच्यन्ते हरथ दृस्ति एव केशाः--पणानि येषां पे छन्दांसि यस्य पर्णानीति स्मृत |

नमस्तारायं तारयति सृप्तारादिति तारः पणदस्तदूषाय ।॥ < नमः रमं मूयोमवें ९॥

[4

स्वानन्द्‌ मुनक्ताति रभुः मया वैषयिकं सुखं मुनक्तीपि मयोभ्‌ः तसे तस्मे नमः॥९॥ | अतर शमभुरब्देनापद्रष्टा सक्षी जीवः मयोमृरब्देन द्रष्टा मोक्ता जीवं उच्यते एवं भ्यष्टिगते। निरुष्य समष्टिगतौ ताबाह- नमः रोकराय मयस्कराय १०॥ रं परमानन्दं करोति जीवानामिति शंकर ईशसाक्षी मयः करोतीति मय- स्करो विषयरुखदाता ह्रः तस्मे तसै नमः॥ १०५ नमं शिवाय रिवत॑राय ११ शिवाय साक्षितवानाकरान्तदद्धपत्यक्वेतन्पस्वषूपाय तथा शिवतराकेशसा- क्षित्वानक्रान्तदादपरभासस्वहूपाय ११

५६ विष्णसूर्क्रितभाष्यसाहितः- नमस्तीरथ्यौय कूल्याय १२॥ तीर्थाय तीर्यं गुरुस्तदरूपाय एवं उपदर्टऽनुमन्ता मतां भोक्ता महे- शवरः पर प्रातिति चाप्युक्तो देहेऽस्मिन्पुरुषः परः इति सम्टेव्यष्टिगतं इविधं वेतन्यं निरुच्य तस्येव माहारम्थातिरयमाविष्करोति सपारसमुदस्य कूठे तीरे तिष्ठतीति कूल्यः १२ नमः पार्याय च।वावीय १३॥ तस्येव परे तिष्ठतीति पाथ॑ः अवरसिन्भागे तिष्ठतीत्यवार्थः अतर खथ- मससारिसवरूमपेण विषठन्परतीरस्थान्मुक्तानपरतीरस्थान्मूमृ्ु्र पातीति पद््यस्पाथः १३॥ केवरं मक्तमुमृक्षमा्त्राता कितु मवजठपिमदयान्तप्तारिणश्च - नमः प्रतरणाय चोत्तरणाय १४॥

प्रकषण तारयततीति प्रतरणः फिचिद्धिचारेण उदधरिच्छन्‌ उत्तारयति तस्मे

नमः १४ यद्यमि निरुपधिकदयापरवश्चतया जीवाननुगृहगाति मगवांस्तथाऽपि जीभ

वसमद्रनावरिकाय किचिन्मूयं देथमेवेत्याशयेनाऽऽह्‌- नम॑ आतायाय चाऽऽला्याय ।। १५॥ आतरस्तरपण्यमहतीत्यातयः आतर्थं एव आवार्थः तस्मे नमः। चाऽऽतरः पच पुष्पं फलं तोयं या मे मक्लया प्रयच्छति ? इत्युपरक्षणः। तथा-अरं शीष्रमदन्तीत्यखादाः रख्योः सावण्यौत्‌ अलदेषु मुय आराधः तस्मे नमः भक्तोपहपं वस्तु शीट पेम्णोपहारी करोति परमेश्वरः पदहं भक्तयुपहतमभ्नामि पतासनः »» इति ततरैवोक्तेः १५ एवं शिव एव प्श्चदेवतात्मा भक्ताननगृहूणातीत्याह- नमः रृ्प्याच फेन्याय १५॥ दाष्पाणि दुर्वादितुणान्रहीति रण्प्पस घे पिनायकषठल्पाय कफेनोपलक्िः क्षीरमहतीति फेन्यः सपस्तद्रपाय आईिलो हि सफेनक्षीरेण परसीद््ीति परसि

द्वम्‌ १६॥

रुद्राध्यायः | ५७

नमः सिकत्याय प्रवाह्याय १४॥ रथसपम्यां सिकृतामयमूतवािपरवतीति सिकत्यो मद्रकारीहपस्तस्मे नमः "८ आनर्च्प सेकतीम्‌ इति भागवतद्रौ तथा प्रतद्धिः यथा रिवस्तथा, देवी यथा दृवी तथा रिवः नानयोरन्तरं फिविचन्द्रचन्दिकयोरिव इति रि- वस्थापि दृवीरूपत्वं पर्षिद्धम्‌ परवह जलपूरे एन्यः प्रवासो विष्णस्तवरपाय तस्थ हिं नारायणस्याऽपपमियतं प्रसिद्धम्‌ आपो नारा हति प्रोक्ताः ? इवि स्मृत्यादौ पेस्मे नमः १७॥ इति सद्रमाष्येऽष्टमोऽुवाकः

1 1. 1

अष्टमेऽनुषाके निरुपाधिपृणचेतन्यमुपदिर्य तस्येव स्ैगत्वं चोपदेष्टुं नवमोऽ नवाकं आरभ्यते ताञ स्त यश्चायं पुरुषे | यश्वास्तावादित्ये एकः। स॒ एवंवित्‌ इत्यादिश्रुत्या तत्सृष्ट्वा तदेवानुप्राविशत्‌ ›› इवि श्रमन्तरेण प्रमात्व तत्तदुपाधिवद्याज्जीवेधरा्षसज्ञां रमते यश्च सर्वज्ञवादिधर्षेद्‌ इृवाऽऽभाति भोपाधिनिबन्धन इत्युपापेरेव घर्मस्तवक्षपातदशायां विदान एव जीव इतीश्वर इति व्यवहारः इई संपज्ञातसमाधावुदासीनबोधहू्प- तयाऽ्वस्थाने सष्टमनुभूयते कारणोपाधिः कायेपाधिं नियच्छतीति विना- चवस्तुनो नियन्तृत्वं नियम्थतं वा अव एव काय।पाधिरयं जीवः कारणोप- धिरशश्वरः कृ्॑कारणतां हित्वा पणेबोधोऽवरिष्यते इति पशवद्ां कर्यकारणोपाध्योरेव जीवेश्वरव्यवहरः कतः ननु यथा, नियम्यत सोपषे- रन्तःकर णस्य जीवेनानुमूयते तथा कारणोपाष्यवस्थाने नियन्तु कुतो नानु- मृयत इति चेदुच्यते यथा वा चक्षष्मताऽपरि खमूखस्थं तिटकादि विहं दूष णाद्यपाधावविव निरीक्ष्यते तमन्तरा मुख एव एवं कारणोपाधेमान्िम्बस्था- नीय साक्षी स्वनियन्तृं सखस्मिलपटमते #फितु द्पणस्थानीये दिङ्गशर॑र एव विम्बोपाधा मवितव्यानुप्तारेण संस्कारा उतद्न्ते एव स्थूटीमूता वासनारूपेणानःकरणोपाधावनमपन्ते सृक्छं॑द नेवमहिम्ना श्थखतया प्रवी- यत इति प्रसिद्धम्‌ ननु तरह नास्ति सावरपानुभव इति वेत्‌-भोमिति वदामः

अत एव सैरकाराणां परोक्षतवाप्सवन्ञतवं हीयते इव्यभियुक्तचरणाः

|

५८ विष्णसरकरितभाष्यसहितः-

नन कथं तर्हि « यः सर्ज्ञः सवैवित्‌ )› इति शरुतिपरखाप इति वेदानुमार्निक इति जमः ) तथा हि इश्वरो {हि सर्वसाक्षी सव॑साधारणस्तदुपाधेरपि सवसार

णत्वेऽपि तत्तदन्तःकरणावच्छेदेन सस्काराणां मेदसदद्धाबह्दधवितव्यानुप्तारण तत्त-“ ` ज्जीर्वानियामकत्वं घटते जीवेपराधानां प्रतिदेहं मिनानां नियम्पतवम्‌ 1 अत एव “८ ये अस्याध्यक्षः परमे व्यामन्तोऽप्यङ्गः वेद यदिवा नवेद + यदिवा नवेद » इति श्रुतिरपि सार्यमानुमानिकमेवाऽ8्ह नचैव सायुमतपवेश इति वच्यम्‌ दिद्िदिष्टया एव प्रतेः सवर्पाभ्युपगमात्‌ तत विददधस- चखपधाना माया रारौरान्तवेिसर्कारपकाशकत्वेन वर्तमानोऽपि बिदाता स्वतो ज्ञात्‌तव।योग।दन्तःकरणवैश्टयेनेवे दज्जानापि अरोऽन्तःकरणस्य प्रवर्तकः रवयमेवेति नान्यः कश्िद्पर्‌ाध्यति एवं चेश्वर एव स्वरूप विस्मृत्या जीवो भव-

[ कन

तीति निविवादृम्‌ सच कथं देहमाविश्य जीवताम्‌पवीत्यत भह

नम इरिण्याय प्रपथ्यायच॥१॥

इरण बहमरन्धं पकारगान इरिण्यः 1 वस्मे नमः प्रषथाः “दतं चेका

हद्यरय नाडयः ? इति श्रुत्युक्ता नाडीमार्गास्तेषु प्रचरति जीवरूपेणेति पषथ्पः।

तस्मे नमः ईश्वरो चज्ञानावतः प्रथमं ब्मरन्धं प्रषिर्प पश्वात्पविशति हदय्पा

नाडीः वथा शरुतिः-“ एतमेव सीमानं विद्यं हद्यमेव।न्ववक्रामति इति १॥

नम॑ः किर्रिलायं क्ष्यणायच॥२॥ कुटिऽतं शिं कशे नानावासन'लकं रजस्तदन्वितः किरिः तस

ततश्च देहरूपो निवासस्तारिमननहं ममेत्यभिमानेन निवसति क्षपणः नम; ॥२॥ एवं देहाध्यासवतस्तस्येव बादयखीपुतरायनन्तवासनान्वितत्वमाह-

नम॑ः केपदिने पटस्तये ३॥

2 _-

केरा दिवासृक्ष्मतमवासनासमहः कपरदृस्तद्रते प्रवर्तने नानाकमाभि भरौत- स्मातटोकिकानि स्त्यायति संवातयति रंचिनोतीति यवत्‌ पृटसिस्तस्मे रखयोरभेद्‌।त्‌ नम इत्यथः

इदानीं जीवभावापनस्य स्थाननिरेषानाह-

रव्राध्यायः

नमो गोष्याय गृद्यांय ४॥

रतयो गावस्तासां स्थानं गोष्ठं मनोमयको शस्त प्रकाशमानो गोष्टचस्तसम नमः मनोमयस्य हि “५ तस्य यजरेव शिरः कण्‌ दक्षिणः पक्षः| सामोत्तरः पक्षः" अश आला अथर्वाङ्गिरसः पृच्छं परतिष्ठा इत्यादौ वेद्यत्वं

®

भूयते गृहं गहिणीस्थानं बुद्धिरेव गहिणी विज्ञानमयको शस्त्र चरमाणो गृ्स्तस्म" नमः विज्ञानमयािरत एव जीदेः विधिनिवेधाधिकारी कमकत

भवति विज्ञाने यज्ञं तनुते कर्माणि तनुतेऽपि ›› इति श्रुतेः कवौ शचा. थव च्वादिति सूत्राच्च ४॥ नमस्त प्याय गेयाय ५॥ तल्पं शयनमहंकारः शय्यां दद्‌ शमेक आहुरिति भागवतोक्तेः तत्र रिथतस्तरप्यस्तस्मे नमः हि जीवस्य गेहे एकं कर्मा शयस्प बुद्धिः अपर भाविविन्तके वित्तम्‌ तच्च देहादरहिरिव भवति आरामस्थगेहवत्‌ तत्र रम- माणाय तैकाठिकज्ञानसेपन्नाय द्धाय नमः तथा भ्रतिः-“ आराममस्य ` पश्यन्ति तै म्यति कश्चन ?? इति कालिकन्ञानसपना अपि तखविदा भवन्तीति श्रुत्यथः ५॥ ` एवं देहामिमानवत आभमनिष्ठानुवदति- | नम॑ः कास्याथ . हवरेष्ठायं &॥ कटस्तृणा दिनाभतासनं तत्र तिष्ठतीति काटः सन्यासधरमी तस्मे नमः गहरे गुहायां तिष्ठतीति गहरे वानप्रस्थधरमी तस्मे नपः 1 वनप्रस्था अश्चि। रक्षणार्थं गहादीनाश्रयन्व इति प्रसिद्धम्‌ अग्न्यथमेव शरणमुटजं वाशद्रिकद्र- मिति भागवताकतेः ६॥ | नभाँ हृदय्याय निवेष्प्याय च॥ हुदवदगापे समरे तिष्ठतीति हदय्यस्तस्मे गृहाश्रमेणे नमः नितरां केष निवेषो नेटि कबलचं पतमान्तीति निवे्मासतषु मुरूपो निवेष्प्यस्तसमे नमः षृ कारक्रारविन्छेषश्छान्दसः | एवं सर्वगतत्वमपपाद्य सवेदेवताणत्वमुपदिशति- नम॑ः पाश्सव्यौय रजस्याय

६० विष्णसूर्करितभाष्यसाहित-

पांसवः सदोषकमाौणे श्येनेनामिचरन्थजेपेति शरुतिपरसिददान्पामिचारिकाि तेषु प्रवृत्तः परंसव्यस्तसे नमः एवं रजःपरधानानि काम्यान्यभिहोत दीनि पवृत्तो रनरयस्तस्मे नमः तत्र ये कर्म॑णा देवानपि यन्तीति श्रुत्यनुसतरेण देवाः प्रपकर्मणा पृण्कंमणा द्विविधा मवन्वि। तत्राऽऽयानाह- नमः दृष्ट्याय हरित्याय ९॥ दष्क दान्यशमरानादो कीडतीति शुष्क्यो भूतपेतपि शाचादिूपस्तस्म नभः अत्र सर्वमपाध्यविवक्षयोपाहित चतेन्याय नम इति विवक्षितम्‌ हरिते सस्यवति रम्थे मूमागे तिष्टतीति हरित्यो वनदेवतास्थरूदेवतादिषपस्तस्मे नमः नमो लो्वाय चोर्याय १८ टुप्यते तृणा्िकं यर्सिस्तल्टुप्यमुदकं तस्मिसतिष्ठतीति जटदेवतोदिचवरूप- स्तस्मे नमः उटपा ठतास्ताखम्रसां सपेण तिष्ठपीत्युखप्यस्तस्मे नमः तदुक्त कल्यायनीतन्बे-“ मारत्यामुदशी देवी जात वसति मेनका यूथिकायां पूव- चित्तिमछिकायां तिखोत्तमा सुकेशी मधुमारत्यां रम्भा जुत्यां प्रतिष्ठिता बेदुमल्यां मञ्जुघोषा परम्टोचा मगपदिकाम्‌ ॥. वासन्तं वसते रम्भा क- स्तर्या पृञ्चकस्थटी. » इत्यादिना १० नमं ऊन्यौय सूम्थीयच ॥१ [4४ [॥ ऊवीं पृथ्वी तत्रत्यमनुष्यपदुपक्ष्यादिह्पाय नमः सूमयः शोभनटहषः तचत्यमीनकू्मादिजरचरल्माय नमः ११ | नम॑ः पण्यीय पणेज्ञदयाय १२॥ पणेषु सूष्षमृमिर्पेण वतमानः पण्यैस्तसमे नष: प्णरदृः पणरसस्तदूषाय १२. नमाऽपगरमाणाय चाभिघ्नते १३॥

अपगुरतेऽसावमगुरमाणस्तस्मे व्याधरसिहादिहूपाय नमः एवामितो हन्ती त्याभ्स्तस्मे नमः १३॥

नम आर्खिदते च॑ प्रकिखद्ते चं १४॥

रद्राध्यायः। &१

® आसमन्तात्खेदयतीत्याक्खिदन्रोगदेन्यादिषूपस्तस्मे नमः प्रकर्षण सेदयतीि पक्खदम्मुतयुरूपस्तरमे नमः १४ एवं दुरहेतिमृडयो म॒त्यु्गन्धरवस्तस्य प्रजा अप्सरसः इति श्रत्यन्‌सरे

< [१

पद्रवद्ना स्वान्तयामणमुहूय प्रणमति

क, क,

नमा वृ; करकभ्या दवाना हुदयभ्यः १५॥

भेयं भवति चिन्ता तद्रीज त्वेकवचरनं विहायाकसमादहूवचनपयोगादन्त- यामिनानात्वपरतीतः «५ एकं सन्तं बहुधा कल्पयन्ति, एकं सद्बहधा विवारः, ` यावामूम जनयन्देव एकः इत्येवंजातीयका अतिस्तु तस्य॒ नानात्वं वारयति सत्यम्‌ तथाऽपि तत्तदन्तःकरणोपाध्यवच्छेदैेन तम्पापि नानालाङ्कीकारात्‌। तदुक्तं वेद्‌न्दपरिभाषायत्र-“ अयंच साक्षी नाना एकतवे चेत्रावगते भेव. स्याप्यनुसेधानपरसङ्गः » इति इदम तत्वम्‌-“ दिव्पो मृतैः पुरुषः सबादय।- भ्यन्तरो यजः ईत्यादिश्चतिष्‌, स्वमहिमप्रपिष्ठ एक एवः परमात्मा मायावी भरथते मायां तु प्रतिं विद्यान्मायिनं तु महेरम्‌ इत्येवमादिषु | साच माया राक्तेदुयवती विदयुद्धसचखपरधाना जगत्सजनादिसंस्कारवे श्येन तस्य महे- वरत्वं विदधाना वत्तदृन्तःकरणो पएराधिपतिविम्बितजीरूतदुभा दूभकमसस्कारागय- भेदेन विम्बतामन्तर्यामितां विधत्ते पवान्तःकरणानां परविदेहं भिनत्वात्तत्यति फङितजीवचेतन्यस्य बिम्बस्थानीयः साक्षी प्रत्यगाला तत्तसारब्यरसस्क।राषच्छेदेन भिन इव प्रतीयते 1 पेपेरकत्वधमेभेदात्‌ इदमेवाभिपेत्य यथेकसिमिन्वटाकशे रजोधुमादिभिर्वते सर्वं संपरयुज्यन्ते तद्र्जवाः सुखादिभिः हति गौडपा- दाचयिरुक्तम्‌ ततश्व यदीयान्तःकरणं सद्विवरिण निरस्ताव्रणं सच्वोतर्षवरा- ह्ि्याह्पेण परिणमते तत्ाक्ष्यपि स्छपुरुषान्यताख्पातिकारिण्या विधवृत्या साक्ष्यापिथ्पात्वानुसंधानेन साक्षितामप्यपहाय शदधपरमालसस्वल्पेणाव तिष्ठते तदुक्तं डपादेः-““ अनादिमायया सुप्तो यदा जीवः प्रबुध्यते अजमनिद्रमस्वप्नमासमानं बुध्यते तद्‌ » इति ततशवश्वरत्वं द्विविधम्‌ अन्तःकरणमव्रपेरकत्वे पथवीसु- दिसकठजगसेस्कतवं चेति तत प्रथमं स्वानुभवगाचरम्‌ अहमिदं पेरयामीति साक्षिणः प्रतीतिविषयतवात्‌ द्ितयं तु परप्रतीविगोचरम्‌, अन्यथा मुक्तावपि जगद्धानपसङ्ः। तत्मगेववोोम अविज्ञतानुकूटा माया दैत कथं

>

६२ विष्णासूरिक्रतभाष्यसहितः-

भवेत्‌ इत्यादिना } ववश्वान्तःकरणसाक्षिणामुपाध्यवच्छेदेन मेदपत्ययादुपपद्मत एव बहुवचनं नमो इति उमादुभवासनाः सुखदुःखानि वा किरन्ति वषन्ति ते किरिकास्तेभ्यो देवानां जीवानां ददयेभ्योऽ्तर्यामिम्यो नमः। ^ देवी चेषा. गृणमी मम माया दुरत्यया ? इत्यादो ददी माया मम मायेति मेद्व्यदेशा- तच देवराञ्देन जीवग्रहणात्‌ १५

नमो विक्षीणकेभ्यः ॥१६॥ ^

ननि

तानि सुखदुःखानि विशेषतो भोक्तृत्वेन क्षपयन्ति रिक्षीणकाः तेभ्यो नमः १६॥ | नमे विचिन्वत्केभ्घः १७॥

^~ न्ध

वेषेण धमाधर्मो विचिन्वन्तीति विचिन्वत्कास्तभ्यो नमः १७ नम॑ आनिर्हतेभ्यः १८ आसमन्तानिररन्ति गोपायन्ति धमीधम॑संस्कारानित्यानिहंतास्तेम्यो नम; १८ नम आमीवत्केभ्यः १९ अमीवमनालाध्य।सेनाऽऽलापहूनवरूपं पापं तदन्त = आगीवत्क स्तेभ्यो नमः | एतादृश पापनिवृतिरेव भेय इति भावः इदमवधेयम्‌ साविद्यस्यान्त;करणस्य पश्च मेद्‌: मनो बुद्धिरहंकारश्चितमन्ञानमेव अन्तःकरणमेदाः स्ुर्जस्त तद्पाधिमान्‌ इति तिपुरारहस्याकेः। तज नानाविषयभोगजन्यसंस्कारसं्राहकं पनस्तदुपाधिका विचिन्वत्काः बुद्धिस्तु तन्द्धेगेन प्रारब्धं क्षपयति तदुषाधिका विक्षीणकाः अहंकारस्तु पुनः पुनदुःखानि वषति वदुपाधिका विकिरिकाः | वित्तं शणज्जलपङ्कमिव मृक्तसंस्ारन्गोपियतीति तदुपाधिका आनि्हृताः अज्ञानं ह्लनासाघ्ासेन।ऽऽलमापहूनवं करोतीति तदुपायिका आरवौव्ताः। इति विवेकः १९ इति रुद्रभाष्ये नवयोऽनुवाङः ९॥

[

नवमेऽन॒वाक जओपापिकमन्तयांमिनानात्वं परतिपायेदानीमन्तयीमिसमषिह्पः सर्वान्तयौमी परश्वरः स्तुयते--

रुद्राध्यायः ˆ ६३

द्रापे अन्धसस्‌ (ते दरिदरननीकंलोहित

एषां पुरुषाणामेषां पनां मा मेमाऽरो मो एषां किं चनाऽऽपर॑मतू किमेष निरुपाधिकः स्तूषते सोपाधिको वा नाऽऽयः | तस्य मनोवागविष- यतेत स्तुतिगाचरत्वामावात्‌ द्वितीयेऽपि जीव्‌ हशये वा नाऽऽ्यः | स्तो- तुरेव स्तव्यत्वमितरे कमकतृ विरोधापावात्‌ द्विती वपक्षेऽपि किं बिनेरत्वशशिशेख . रत्वादिविरिष्टव्यकरिपि रोषः केटा पवासी श्रीरुद्र अहास्विद्वि्दधसचप्रधानमायो. पाधिरीश्वरः | नाऽश्यः | यथाश्रुते तथा प्रतीयमानववेऽप्यध्पात्मपरतया प्रयोजने तथाऽपरतीतेः एकं सन्तं बहुधा कल्पयन्ति इवयेवमादिशरुतिषं मायोपापरी- शरस्यैव सर्वस्तव्यमूधंिषिक्ततेन पतिषाद्नात्‌ तस्मात्स एवात स्तव्य इति सिद्धम्‌ पदयोजनायां तु द्वापयति सांसारिकदुःखानि द्रावयतीति द्रारिस्तत्तंबुदों हे द्रपि हे मुक्तपद है अन्धसस्पते हे अन्ते अनस्थेव कामजनकत्वात्‌ हे कामपरद्‌ इत्यथः द्रि दारदचं द्वावयतीति द्रिदत्‌ हे णथेदापिन्‌ कण्ठे नीरोऽन्यच रोहिष इति नीटखोदहितो धमपद्‌ः धमस्य कम्थत्वेन नित्यत्वेन ` द्विष्वरूपतवात्‌ अनेन चतुर्विधपुरूषाथपदतवं रुद्रस्य सिद्धम्‌ ननु यथाश्र-

तार्थं विहाय क्विष्टकल्पनयाऽष्पात्मपरतया योजने परपोजनामिति चेदुच्यते यथाश्रुते स्तेनानां स्तायुनामारण्यानां मुष्णतां प्रडन्तानां कृदुश्चानां पतये नम इत्यादिषदाथ रोचने सृदरस्य मह्वभङ्खः सखारस्यमद्गः उपासकानामानन्द्मङ्गन्थ तदवस्थः स्थात्‌ वथाऽस्यद्धयो विष्यद्भय आसैनिभ्यः शयनिम्पस्तिष्ठद्धये। धावद्धय इत्यादीनां स्वमावोक्त्यनुकारमा्रत्ेन तथा तक्षद्धचौ रथकरेभ्य, कुलेभ्यः; कमारेम्यश्च वो नम इत्यादीनां तत्तज्जत्यनुवादेन स्तुतिर्वा निन्दा वेति संदेह स्पद्तेव स्यात्‌ सावस्थिवणनाददोष इति वाच्यम्‌ सत्यम्‌ सावी. सम्यवणने हि सामान्यवचनं मवति यः प्रथि्पां तिष्टनपथिष्या आन्तर इषि सामान्येनापि तत्सिद्धेः यथा वृक्षरूप इव्युक्तो पुष्पफलाद्िहूपखमथत भापनम्‌। इह तु वृक्षेभ्यो हरिकेरेभ्थ इत्युक्वा पुनः पणैभ्य पणं शथेभ्य इति विशिष्य परतिपादनमनर्थकपिव प्रतीयते सुति द्विविधा यथार्थाऽ्यथार्था चेपि। व्र स्तोतव्यवस्तुनि विद्यमानानतिव गणानां वर्णनं पथाथां पथ(योर्द्रौ अग्न

६४ विष्णुभ््रिरतभाष्येप्ताहतः-

यो अप्सु ओषधीषु यो रुद्रो विशा भुवना विवेश वस्म हद्राय नमो अस्तु . यः सवेज्ञः सव॑विद्‌ षस्य ज्ञानमयं तपः" इत्यादि अविद्यमानानां गुणानां वणं - नमयथाथां यथा केचन राजानमुद्धिय-“ इन्दरोपमाऽक्ि वरुणोऽसि हुता शनोऽ. ' सीत्या पा तावनिरवये परमेश्वरे तस्करादिषर्माः स्तुतिगोचरतया युज्यन्ते किंचोपाधिधरमास्ते यद्युपह्तिऽपि प्रयुज्यन्ते तदष्यारोप एव स्यान स्तुतिः इ्टा- पर्तिरिति चेत्‌ हन्त तदयध्यारोपापृदाद्पक्रिययाऽष्यात्मपरेव शतरद्रीधिमिव्याप्‌ - द्यते किव सर्वाऽपि वेदोऽध्यालपर एवेति वदामः | धान्ताः खल भीमांसकास्त- सयं कमेपरतां वणेयन्ति वस्तुतर्तध्यासपरमेव कम॑काण्डम्‌ तथा हि-प्श्च वा एतेऽ्मपो यच्ितय इत्यनुसारेण चि्या्ेषु विधीयमानाः पञ्चैव तद्षागाः “अ- जमेघोऽमेधो रास्भमेधो गोमेधः पुरुषमेधः + इति अत्र रोमकामकरोधमोह- मदा भथाकरमं पशवः तचाजो हि खयं कण्टकादिमिष्द्‌ निर्वाहं कूैन्‌ दीक्षित। मुपकरीवि एवं वित्तसंचयी रोमी स्वयं दैन्येन वत॑पन्परणोचरमन्यस्मे कस्मै षे- ट्च इत्यजसाम्पाह्छोभस्याजतम्‌ तन्जये तु तरिकाटश्ञानमु तिष्ठते एवं कोधी- अन्धं तमः प्रविष्ट इवाविवेका मातर्‌ पितरं वा हन्यादिति रासमतुल्यः तज्जय तवायु्वियेपविष्ठते कामी-अशवतुल्यः अश्वस्येव नरलपरसिद्धेः तज्जये तु

@ (७

व्रह्मविद्योपतिष्ठते ततश्च ब्रह्महत्या निवतते तरति ब्रह्महत्यां योऽश्वमेधेन यन्ते चेनमेवं मेदपि कामो हि प्राधन्येन नहज्ञानपतिवन्धकेः आवतं ज्ञानमेतेन ज्ञानिनां नित्पवेरिणा ? इति गतोक्तेः तथा एवं बुद्धेः परं बुदा संस्तम्थाऽऽमानमात्मना जहि शत्रुं महाबाहो कामरूपं दुरासदम्‌ » इति ततेवोपसह।राच्च | एवं इडे रन्तेदिपे सरस्वति भिये पयाति पहि विभ्रष्येतानि ते अघ्निये नामानि " इति शुं गोवाम्ह्पिणी पृरोक्षवादेन मुग्धान्मोहयवीति गोम।हरूपा तन्मधे नभ्रा वधूरिव सव।ऽपि विद्या, अनावृतेव बुद्धो परकाशते | जायेव पत्य उरती सुवासाः” इति श्रुध्यन्तरात्‌ एवं मदोऽहंकारः एव पुरुषोपाधित्वापरुषस्तन्मषे स्वयं पत्यगालस्वहरेणाऽऽपरिमवति «८ अस्य णीवत्वमारोपात्साक्षिण्यष्यवभासते आवृत्तौ तु विनष्टां भेदे मति प्रयाति त्‌ ?› इत्याचायौकतेः पएवमध्याल्मरीत्या वास्तवार्थं परित्यज्य यथाभ्रतमनति- हतां नरक एव अस्वेतत्पषृतमनुसराभः हे भगवन्‌ एषां पर्षाणां जीवान।- मेषां पटानां तल्मवतकानां मनञङन्ियणां मामेःमयंमाकृर्‌ मारः

रुद्राध्यायः ६५

हिंसीः एषां मध्ये किचन मो पा अममत्‌ म्रियताम्‌ अेन्दिनाशे जीव- नाशः देहनाश इन्दियनाश इति मा मृदित्यथंः अपाणिपादो जवनो ` रहता प्र्यत्यचक्षः दाणोत्यकणः इत्यादिश्रुत्या तवै सर्पान्तर्यामित्वेन पवर्तकत्वोपपादनात्‌ -अज्ञानावुतन्ञनत्वेन मृवा इव जीवा ज्ञानदनिन तथेव जीष्यन्त इत्याशयेन दितीयाृचमाह- यातेरुद्र शिवा तनूः हिवा विष्वाहुमे-

[4

पजी रिवा इद्रस्यं भेषजी तयां नो मड

~

ज।वसें

द्रे हि परमेश्वरस्य तनू रक्षकत्वादैक। रिवा संहारकलादन्या पोरा ˆ त्हेरुदयाते रिवा गुद्सषखोपाधिका तनुरसिति सा शिषा मेक्षदापिनी भवरोगातानां विश्वाहुस्सु सव॑देव भेषजी मेषजवत्सद्यो रोगनिवर्धिका तस्येव रुदस्य या घोरा कामकमटा ननूः साऽपि शिवा विषथिणां स्वगांिकखदातृतेन मनसो देन्यप्रयुक्तखेदादिरोग निवतिका अत एव एव साऽपि मेषी पृण्यक्षपेण स्वग॑ेशवय ्शद्रनातुनरपि रोगपराप्या नात्यन्तनिवर्तिकाऽवो व्तुवस्तस्या पे रत्वम्‌ हें मृड विश्वाहमेषज्या तया तनुवा नोऽस्माज्जीवसे जीवयसे योप. छन्दसः २।

इमा रुद्राय तवसं कपदिनं क्षयदाराय

(कि

प्रभरामहे मतिम्‌ यथां नः गमस्द्विपदे

4

चतुष्पदे रिश्वं पृष्ठं आमे अस्पिन्ननतुरः तवसे तवीयसे करमानुरूपफरद्‌ा ते कपर्दिने तपस्विने “८ यस्थ ज्ञानमयं तपः? इति श्तेः क्षयन्तः क्षयं प्राप्नृवन्तो वीराः कामाद्यो पसगात्तसे क्षयद्वीराय द्य परमरिवायेषां मतिं प्रभरामहे नमस्तुपिसमन्विमां वद्धि सपययामः यथा येन बुद्धिसमप१णेन द्विपदे विधयाविदयाहूपकारणशरराराय चतुष्पदे मनोबुद्धयहंकार - |

६& विष्णसूर्क्रितभाष्यसदहितः-

चित्तचतु्टयरूपिणिऽन्तःकरणाय रामसप्सुखं भवेत्‌ तथाऽसिन्यमि देहे सिकं सर्ैमिन्दियप्राणाध्पि पु सर्वरक्रिसमन्वितमनातुरं कायंक्षमं स्यात्‌।

गरड नों रुद्रो तनो मय॑स्छृपि क्षयदीराय

नम॑सा विधेम ते यच्छं योश्च मनुरा-

यजे पिता तर्दरषाम तवं रुद्र प्रणीतो ॥४॥

हे मृड हे उत अपि नोऽस्माकमयस्छषि सुखं कृरु .। रबुदिदयं

घोराधोरतन्वभिप्रायम्‌ | केवसमुपािम्यस्तदमिमानिम्पोऽस्माकमपि सुखं कुर्वि- यभिप्रायेणोतशब्द्‌ः ननु मया किमथमेवं करत॑व्यभित्यपक्षायापाह-क्षयदीराय तभ्य नमन्त विधेम नमस्कारः सेवां करवाम अस्तिता मनुर्थन वयं मानवा इति प्रसिद्धाः यत्‌ सुखप्ताधनं वत्परिव्ादिषूपं यं।रित्यन्यं प्रकर - वा| तदुभयमायनजे संपादिववान्‌ हे रुद्र तव प्रणीतो तदश्याम प्राप्नुमः वस्ट व॑स्त्व(लमानालसदिचरष्प श्रोतव्या मन्तव्यः ›› इत्यादिनाऽऽयजे तव प्रणीत तदेव; श्याम कै क्षुटककर्माचरणनेति भावः

मानो महन्त॑मृत मा नोंअमकमान्‌

उक्षन्तमत मा नं उक्षितपर्‌ मानो वधीः

पितरं मोत मातरं पिया मा नस्तन॒वो.रुद्र

रीरिषः ५॥

नीऽस्माकृ मध्ये यो महानात्मा “सवा एष महानज आत्मा» इति रतेः ते मा वधीः अक्िद्यादोषेण मा तिरोहितं कर उत नोऽयकः वारव - दृनमा्ोपजीदी पराधीनश्च देहुस्वं मा वधीः उक्षति तिश्चाति वीप विदामास रूपमिव्युक्षन्‌ सक्षी ते मा वधौ; साक्षिणः पुरतो भातं टिङ्कदेहैन संयुतम्‌ ।' चितिच्छायासमावशाज्जीवः स्थाद्रयावहारिकः » इत्युक्तेः उक्षितं चिदाभास मा हितिः नोऽसयाकं पितरं प्राणं मातरमपानं मा वधीः | ५ये देवा मनो. जाता मनोय॒जःः सू्क्षा दक्षपितरः इति श्रुतैः तत दक्षः प्राणः प्राणों वे दक्षः इति श्रु्यन्तरात्‌ पराणस्य पितृत तदिरतस्य मातृतमथ॑सिद्धम्‌ तथा हे रुद्र नः परिषास्तनुवः शपद्मािवृत्तयो मा रीरिषः कमादिदोषेण पा तिरेीहताः कृर्वित्यथः ५॥

हि

सव्राध्यायः | ६\9

मा नस्तोके तेनथे मा आर्ँषि मानों

गोष मानो अ्वेषु रीरिषः। वीरान्मा

नोँ रुद्र भामितो वधीर्हविष्मन्तो नम॑सा

विघेमते॥

नाऽघ्माकं तोके पनयेऽ्यपवाखवद्‌ गुरुप्रसाद दधुपैवोसने ज्ञानाङ्कृरे

तथाऽधयुवित्सवेतो रक्षके बुदधित्चे नो गोषु वाक्श्रु नोऽेषु मनःसु मा रीरि मा ।हिसीः सुद्र हे शिव भामितः, अत्यन्तं कृद्धः सन्‌ नो वीरान्परमबल्वतो वेराग्यादीन्मा वधीः यतो वयं हविषन्तः श्रवणमननादिहाविरयख्चाः सन्तस्ते तां नमस्सा नमस्कारेण विधेम परिचरेम कुपितोऽहि नमस्करिरेव शाम्पति वथा ररुतिः- रुद्रो वा एष यदधिः पथा व्याघ्र इत्युपक्रम्य नमस्कोरैरमेन शम- यति » इत्युपसंहतम्‌

आरात्ते गोघ्र उत पर्त क्षयदीराय सुद

मस्मे ते अस्तु ।रक्षाचनो अधिचदेव

बरह्यधा श्म यच्छ द्विबहाः ।॥

गोष्ने पाघातकाय पुरुषृष्ने जीवर्हिं्काय क्षयद्ीराय आरादृदृरादेव नमोऽस्तु असम अस्माकं तु सुम्नं कत्याणमरिविति यथा्रते वस्तुतस्तु विधिनिषेधातीततिन गाः ररतिवाचो हन्तीति गोष्नः परमहुसस्तद्ुपाय पए परुष पुरुषोपाधिपहंकार हन्तीति पुरुषष्नस्तस्मे क्षयदीराय कामादिरिपुनाश- काय आरात्समीपे नगोऽशतित्यध्याहारः यार देवतास्ताः सर्वा वेद्‌ इ।त शरुव्यन्तरात्‌ हे देव नो रक्षा यथा स्पात्तथाऽधिव्रूहि यथा भवेत्तथाऽधिब्रूहि यद्रा नोऽधिरक्ष योगक्षेमे निवह नोऽधि्रहि वदा-

(+| $ © ~ [प

द्रेण सर्वमान्या भविष्याम इत्यथैः हे द्विवहः विद्याविद्ये दवै बह यस्थ तरवेघनम्‌ द्विरिखतिरिखपश्वेशिखादुय आचाय॑मेदाः हे गरमर्वं नोऽस्माकं

नन रवमाहूमप्र,१ठ(; छरतर्त्या मदिष्यापमरस्तथास्माक मङ्करटमावहों प्रषद्ट काः |

६८ विष्णुभूरिरृतमाष्पेसाहतः-

9.

एवमभी्टफटदातारं परमेश्वरं स्वयं स्तुवानो वेद्पुरुषरस्छन्यमष्युपादशति -, स्तुहि श्रतं ग॑तंसदुं यवानं मृगं भीमभु- पहःनुमथम्‌ म्रडा जंरतरिरुद्र स्तवानो

अन्यं तं अस्मन्निवपन्तु सेनाः

हे नर त्वं श्रतं प्रमदयादुतेन प्रसिद्धं रिवं स्तुहि \ तमेव विरिन्ि- गतं गुहायां रेते सदपीति गर्॑सत्‌ तम्‌ गुहाहितं गहृषरेषठं पुराणम्‌ ›› इति रत्यन्तरात्‌ युवानं नित्यतरुण जरारहितमित्यथः मृगंन मामं ग्याघमिव भयकरम्‌ इवाथ नकारः वरतुतस्तु पापरृतामन्ञानामेव भयप्रद्म्‌ उपहत्नु तत््वज्ञानदान्यान्पुनः पुनजंन्ममरणङ्कुरेन हननी मत एव तेषमिवो्रमिति भावः ननु स्तुहीष्युपदिर्यते कथं स्तोतग्यमत आह-हे मृड॒ जरि पुराणप्रुषाय तुभ्य. मतद्थ स्तवानो भवामि हें रुद्र पव सेनाः संशयविपयांसाद्िवत्तणोऽस्सदस्मत्तो ऽ. न्यमनाल्मज्ञं निवपन्तु निष्नन्तु, इति हेतुना रेष समानम्‌

^] 1 => ~ ©|

पार णा रुद्रस्य हातद्णच्छ पार त्वषस्य

।-

1

मतिरषायोः अवं स्थिरा मघर्व॑द्धवस्त- ष्व मीटंवस्ताकाय तन॑याय मडय ९॥

रुद्रस्प हतरवद्यया पनः पृनजन्ममरणादृदुःखहतुनाऽस्मान्पारवणक्त्‌ पारे. वजयतु तथा त्वषस्य वरुद्धस्याघायाः पापरतो द्मतिरह्‌बद्धिनः पारवजयत्‌ अज्ञानावृता [ह कपिनः पपच्च भवात तादम्रपस्य दुमापरस्माकं मास्व त्यथः तथा पववद्धयां हविदातृम्यां यजमानभ्पः स्थिरा बुद्धिर तन्‌ष्वे अन पत्कर्‌।।¶ यदश्नासि यज्ज॒ह्‌।ष द्द्ासि यत्‌ > इत्य॒क्तर।त्या सवकमसम १० हवस्तत्समपणन प्रसाद्वान्परमश्चरः [स्थरां मति तन॒त इत्यथः १।द्‌- वस्त[काय तनयाय मृहयल्युक्ताथम्‌ ९॥

ननु केञ्यिमश्वर्‌ा नाम या पनः पनः स्तृतिगोचर इति तविद्वुहू- भिबेहुवा कलिपतस्य तस्या चतसवल्पतया रउाङ्कग्ाहुकयाऽय१वति दश

यितुं शक्यः तथा हि केचिन्माण्टक्यादिषपन्पस्तं सोप पराज्ञपेवेश्वरमाक्षते यदनेन छतं विधे तद्न्यथयितु पुमान्‌ कोऽपि ऋक्तसतेनाय सूर

&

रुद्राध्यायः | ६९

इङ्वीरितः संस्काराणां परोक्षवातपकं्ततं हीपते ? इत्यादिमन्यसंदरमेण वस्य सर््ञतं सर्ैश्वरतवं साधयन्ति अन्ये पुनर्यथा जीवस्य ठिङ्गशरीरेवमी घ. स्यापि विदद्धसखपधानं मायाह्पे किमपि कारणशरीरं सरव॑नियन्पत्ेन प्रकरप्य तत्सक्षिणं प्रमासानं जोवसाक्षिणं प्रत्यगालानं निरुच्येमौ स्वोपाथिपक्षपातः- दायां निषन्तुनियम्धभषेन तिष्ठन्तो वद्विरहश्यायामुदासीनबोधह्पावुपापिपरचार- दिनो शवटाकाशमहाक।काविामेदेनैव प्रतीयेते इति एतसक्षे कारणोपाधि कोपा नियच्छति ¦ साक्षिभोत्छारोपमाचम्‌ प्रे लीधराधौना लिषम- स्मामि्जेगतः प्रागवस्थाऽभ्युपगम्यते अवश्यं साञ्भ्युपेया तेन विना नग- द्व्यापारानुमपत्तेः इत्यादिनाण्डसच्चित्सुखातनो बज्ञण एव समस्तनगदु- पाद्नत्वे वणंयन्ति ^“ प्ररतिश्च परतिज्ञदृ्ठान्तानुपरोधात्‌ ¢ द्यावाभूमी जनयन्देव एके » इत्यादिशुतिसूतेभ्पः अपरे तु “एक एव हि मूतास्मा मूते मूते व्यवस्थितः एकधा बहुधा चेव दृश्पते जख्यन्दरुवत्‌ ?› इत्य दिुत्यनु- रोधेन मायोपार्धिं बविम्बालसकं कसित्वा टिङ्कादशंपतिबिम्बितानम्ताञ्जीवानेव वन्धमेक्षभाजः कृत्पयन्वि विम्बाला तु सरवज्ञो नित्यमुक्तश्ेति मन्यन्ते सर्वथा ईश्वरः रवतन्दः सवज्ञः किचिन्ञो जीव इति सर्वसमम्‌ वस्तुतस्तु १२- पृणचिन्माजस्वरूपश्य परमश्वरस्योपाधिमूतमायायामिदमिदानीं सष्टव्वमिद्मिदानीं सेहत्यमिद्मस्य कभ॑दमस्य कर्भत्याकृारका वृत्तिषिशेषा जायन्ते ते ततरानु१-

-खम्थमानाः काय॑वृषरभ्पन्ते यथ। स्वमृखादौ विद्यमानानि दुभाङभटक्षणानि

सेवनादृष्टानि प्रतिविम्बेषूपटम्पन्ते तद्त्‌ तेनाहमीश्वरः सर्वमिदं नियच्छा्भत्यि- वमनु वता नरतीशवर इति सिद्धवद्धवाति इदं चान्पदरहुस्यमत्रषेयम्‌ समामि-

[ + [ कष [वि

प्रयाणि प्रस्राविरुद्धकतणि सवण्यपि दिद्खन्शरीराणि तत्समद्टरेव माया नाम तद्यथा प्रत्येकस्मन्वीजे समानेव वक्षनिनिर्माणशक्तिसें परपेकस्िङ्ग-

क्षीरे जगान्िम।ण क्तिरस्ति अतस्ततसाक्षितेन वतमानः प्रत्पकजीव ईश्वरश्च. व्दृवाच्यः समानशक्तियांगादारपस्तारयाच जगद्धेदः प्रचीयते अत एव यो यो जीवो मायाशमनादवु्यते प्त ईश्वरमेवाऽऽ्मानं मन्तवे तथा श्रुतिः- ^ अहमनयहुमचमह्‌ : चोकरूत इति मृणुः अहं वृक्षस्य रेरिवेति तरिश- डकः अहं मनुरमव भीति वामदेवश्च अत एव रंरोऽन्पाऽहमप्यन्य हति विच्छेदकारिणीम्‌ व्याकप्पि विद्ययाऽवि्यामीश्वरोऽहामिति स्मृतिः इत्याचार्या

< +

७९ विष्णासूरक्रितभाष्यसहितः-

अप्यवोचन्‌ ततश्च यत्र यत्रानावृतज्ञानं स॒ ईश्वर इति स्तृते पथा र्ठ छृष्जादिः तत्र स्योत्करष॑ण पृण्योत्करैेण वाऽतिमानुषकमन्यिथानुपपत्तिरेव दीश्चरत्वे पमाणवित्याहुः अत एव विरिष्टरक्तिमान्सर्वोऽपि तं ब्ल वं. विष्णस्सं सयं आसा जगतस्तस्थषश्च ^“ इन्द्रौ यातोऽवाक्षितस्य राना +? इत्यादि श्चतिमिरीश्वरत्वेन स्तयते अनेनेव हेतना वाचस्परिमिश्राः प्रतिजीवं पपश्चभेद्‌ः प्रत्यभिज्ञा: चातिसाद्रषादित्यहुः एवं प्रत्येकालिङ्ग दारीर एकैक पपश्चोत्मादकत्वशक्तिसखादेव विनायकेन वरेण्याय श्रीरूष्णेवीजनाय दृतत्रेयेण परदारामाय तरिविक्रममारतिने शंभाय दष्या विश्वरूषद्‌ गनं संग- च्छते वयमपि तचज्ञानेन कमादाविगूंतस्रकरशक्तिमाजस्तथा करिष्यामः त- स्माच्छरतिस्पृतिपुरणेविहास्तादिषु श्रूषम.णा देवताः कथं परमेश्वरत्वेन स्तव्या इति य॒ज्यत एव भ्रीरुदध्यपि तथात्वेन स्तुतिः तव चिङ्गन्दरीरं दभादूमवासना- वसेन द्विविधं तदुभपौपधिरशिवः शिव इति वोच्यते तव षोरमूर्त प्रसाधय सपति शिवम्‌? प्राथैयते- [र |

[ने

मीम शिव॑तम शिवो न॑ः सुमना मव प्रमे वृक्ष आयुधं निधाय रत्तिं वपरान आचर पिन[क विभ्रदागहि १०

हे मीदष्टम सकराभीष्टसेचक्‌ त्वमस्माकं शिवो मव त्थि भिवे सत्यस्माकं सद्‌ा दिवमेव स्यादित्यथः तथात्वं नः सुभना मव तापे सुमनसि सति ज्ञानदातरि ईत्यज्ञानजनितसंरायलेदापगमेन सदाऽरमाकं सोमनस्थमेव स्यादित्यथ ननु किमेवं प्राथ्यैतेऽत आह-प्रम इति यतः रशख्राख्धधारिणे तवां दृष्टवा वय बिभीमः अतो यस्य च्छाषायां लं सदा तिष्ठाति तस्मिनेव परमे वृक्षे महति वटवृक्ष आयुधं शच्रादिकछापिं निधाय छत्तिम्रं वसानः सन्‌ भचर यत्र कुत्रपि संचर इहाऽऽगन्तुमिच्छा चेद्विज्यं विशरं पिनाकमात्रं गष्टिवत्करे भिभ्रत्‌ आगहि आगच्छ वस्तुतः प्रमेऽस्मिन्संसारह्पे वक्षे काठरूपमायुधं निधाय ₹- सिवराग्यं वसानो धारयमाणः पिनाकं प्रणवात्मकं धनुःकरं बिभ्रत्णवमृच्ारय नित्यथः सदृगुरुषूपेणऽऽगत्य संसारम वृक्षं छिखा तव्वोपदेशेन सतार्थी कुर्वित्मथः १०॥

रद्राध्यायः। ४१

विकिरिद विहित नम॑स्ते अस्तु भगवः। यास्ते सहश्च? हेतयोऽभ्यमस्मन्निवपन्तु ताः ११

विषेण किरति वर्षतीति विकिरिः पर्णन्यः ददातीति विकिरिद

[क

केरिद्‌ हे विलोहव आदित्यछ्येत्यर्थः “« आदित्याज्जायते व॒ष्टिः »* इति स्मृषेः हे भवस्ते नमोऽस्त अत्राऽऽ्दित्यः प्राणः चन्दकृ-

ण्डिन्या संपुभ्य ण्ठकूषं पासूष वषत परातद्धम्‌ तदुक्त यामसूर्ज~-कृण्ठक्‌

षत्पिपास्तानिवृत्तिरिति याश्च ते सहस्रमसंपा हेतयः रस्राणि सन्ति वा अस-

[++

तु नध्नान्तवत्य्थः | १३

सह्ख्णि सदस्चधा वाहास्तव हतय॑: तासामीशानो भगवः पराचीनामुखा कि

१२॥ ति

अच ते बाहुषोविधिनिषेधयोः सहस्रशो हेतयः आज्ञाः सन्ति हे भगवः)

+]

तासो मुखा मुखानि परा्चानानि छि कुरु यतस्तं तास्तमीरानः कता भव-

«ॐ

सि अस्य महतो मृतस्य निः्ासेतमेतचदृगवेदो यजवदः इत्यातिश्रतेः

त्सापदंशेन विधिनिषेधातीतात्कार्कैत्यथः १२॥

= ¢ > नो

ईत रुव्रभध्य दृशम्‌ शनुकषाकः १०

सवान्तयामी परमेश्वरः स्तुतिगोचर इति दशमे स्थितम्‌ अथास्मिनेकादश- [क

नवाके प्रत्येकार्मनीश्वरःवं पथाप्तमिति यदुक्तं तदविशद्यति-

सरहख।णि सहश्रो ये रुद्रा अधि सूर्याम्‌ तेषा सहचर धोजनेऽव धन्वानि तन्मासि

अवर मन्यन्तरिक्षे पाताले द्विवि ये जीवविदेास्ते सर्वेऽपि रुद्रा ई्ररा ९३ सम॑राक्तिमाज इत्युच्यन्ते ननु कथमेतदयुक्तिसहं यतो जीवेषु सर्वशक्ति

मच्वप्मुपरम्यते केषुचिदेव परमेश्वरपसादादनुमूयते तपोवरद्वा सवुधिति

७२ ` विष्णसूर्करितमाष्यसाहिति-

चेत्सत्यम्‌ सन्त्येव सवज्ञकतयो 1रुङ्कपाधत्‌, जववत्वाष्‌ प्रमन्ञानवितततयाअवदन्- माना इव भासन्ते यदातु परमेर्वरपरसाद्द्विपिन्ञाना भवान्त तदा त्वावमवात तवापि सवरा[कमच्वम्‌ वस्तुवस्तु सान्त स्यि जविष्वापं सववधाः सवशक्त- " यश्च थथाऽपि यानिष्ठाज्ञानानेवतचिः संव [वद्या प्रकारतव नयार्यकष्य व्फकर्‌ णाज्ञानं वैयाकरणस्य न्यायविषयाज्ञन सगच्छतं वरमद्व्‌ नाह सवः सवक्ञ इत्याभेयुक्त।[कतरपं समच्छवे तथा यच्छाक्तप्रतिषन्धानवृत्तः सप्राऽअवभ्‌" वाते तत एव पृरराणावहासादष्‌ महनुभावप्रभावद्ुहूनमिन्यब(धरदि।ना चक्षुः"

[9

श्रोचादिखामः स्मयते निमित्तापाये नमात्तकस्पाप्यपाय इत =यपाध्ानिमित्त१-। न्वबधिरत्वादि वनिमिचापाये तेमिततिकान्धतादेर्नरासः सेमवति ततश्च पो यो

` जीवाय काममदिश्य चिर मनसा चिन्तयति प्रतिबन्धबटाबहतारतम्पेन द्रधी-

ड.

यसाऽ्त्पीयस्ा वात तं उभतं तदुक्तं पच्च श्याम्‌-““ तथाऽन्तयाम्ययं यत्र यथा वासनया यथा वि।क्रयेत तथाञवर्य भवतेव सशयः 2 इ{ति ६६१ तप्‌ नाम मनसश्चेन्दिधाणां एकस्य प्रम तपः) इत्युक्तः अर्ण प्रति

कक

वन्धो जीवोपाधाविवेशपावावप्यास्त अन्यथाअतवृष्यनव्ट्य(दिय ईतय्‌। न्‌ स्यरिपि बोध्यम्‌ अस्तेतत्छृूवमनुस्रामः सहस्राणि सहल गाञसल्पाता

रुद्रा अधिभम्पां मूमिमधिरूत्य स्थिताप्ते सवंऽपे रुदरांशतादुदा एष तेषां ध.

न्व[ननि त्फ पृताहसात्मकवास्न। इतः रसहञ्चषाजन दश अव अकवततज्पाका ला तन्मा स्थापयामः जीवानां वासनाक्रोथनिरासेन सदासनत्वं प्राथवाम इति परघटकाथंः अस्मिन्भहत्य॑णेऽन्तारेकषे मवा आधि नीदधीवाः हितिकण्ठ;ः शूर्वां अधः क्षमा- चराः॥ ६३॥ लंग्रीवाः शितिकण्ठा दिव रुद्रा उष भ्रताः ४॥ तथाऽसिन्महत्यणैवे परसिद्धसमुदरे संसारसमुद्रे वतमामा ये जीवास्ते भवा भवन्वि पुनः पुनजैन्म रमन्ते ते माः शिवरूपा एव वस्तुतः चान्तरिक्षेऽधि-

[१

रद्राध्यायः। ७३

चरति पक्ष्यारयस्ते नीख्चीवास्तपोमया अज्ञा इति यावत्‌ तेऽपि शितिकण्डाः प्रसिद्धशिवरूपा एव , ये पुनरधक्षमायां पाताठे चरन्ति तेऽपि शवो; रिषह्पा एवेत्यवधायताम्‌ ^“ तत्सृष्ट्वा तदेवानुपराविशत्‌ ?' इति शतो सष्टुरेव पवेषटूतवम्‌ अन्थथौ त्वाप्रत्ययानुपपत्तेः तथा ^“ यश्वायं पुरुषे यश्चासावादित्ये सै एकः) ^ तत्वमसि ? इत्यादौ जीवेशयोरमेदभरवणाच्च “' सर्वं खलिदं ब्रह्न नेह नानाऽस्ति किचन » इति जइमात्रस्पापि ब्रह्लनतिरिक्ततवश्रवणे फं वाच्यं चेत- नानां जानां ब्रह्महपत्वमिति भावः ॥२॥३२॥ ४॥

ये वृक्षेषु सस्पिञ्जरा नीरटथीवा विलोहिताः

|

ये वृचेषु ब्रह्रक्षसादिरूपेण वसन्ति ये च. ससिज्ञर'ः पिञ्ञररूपास्मणा-

दिषु वसन्ति पिशाचरूपेण ये नीरग्रीवा उपरक्षणमेन्मयूरादिनारःपक्षिह्पा मूतविशेषाः तथा रहतिः-“ इत्यादुदृक अपतत्‌ हिरण्याक्षो अयोमुखः रक्षसां दूत आगतः # तदेवदूमूवान्यन्वादिश्य देवीं वाचं वदसीत्यथः। यच विलोहिताः ` समशानादिस्थानाता उल्मुक पिशाचाः सन्ति मेऽपि वस्तुतः शिवरूपा एवेत्यर्थः;

ये भृतानामाभपतयो विशिखासः कपर्दिनः

& ये भूतानमेषां सवंष(मधिपतये वेताठमेरवादथस्ते सष वििवासः शि- खारहहिताः कपर्दिनो रुद्रा एवेति मावः ये अन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान्‌ पे मुञ्ञानाञ्जनाननेषु विविध्यन्ति कण्डगतथापेनैव मारयन्ति

|

ये पथां पथिरक्ष॑य एेलबृदा य्यः < ये पथां पथिरक्षयश्योराद्यः पथिकान्मारयन्ि इटाया विं एेटं बि- लादि वतर निरुष्य निघ्नन्ति यब्युधः-अन्तारक्षध्नाः यकर व्थोपवाचि-

त्वात्‌ तेषां सर्वेषां घान्पव तन्मापि तचज्ञानेन शान्ति नयामः यद्रा "९ ¢

७४ विष्णसुरिक्रितमाष्यसदहितः-

अनने रखयोरमेदात्‌ तत्समूह एेरं तस्य दातारः एवं युः दचुः। तैः सह युध्यन्ते ते यव्युधः शेषं समानम्‌ ये तीथानिं प्रचरन्ति सृकावन्तो निषङ्कर्णः ॥९॥ | ये रद्राः स॒का च्छुरिका संसारवृक्षस्य च्छेदकं रसं वेराग्यापिति यावत्‌। तदन्तः ज्ञानक्परशराधायकत्वानिषङ्खः दाद्धसखोपाधिम्तद्रन्तो ज्ञमवेराग्यं- पनाः साधुरूपेण परोपकाराय तीथौनि प्रचरन्ति ततैव प्रायशः साधुसमागमो भवति ९॥ | एतावन्तश्च भूयांसश्च दिराों रद्रा षि तस्थिरे तेषा सहस्चयोजनेऽव धन्वानि तन्मसि 1 १०॥ ये सृषटिकाटमारभ्य वेदपरामाण्येन एतावन्त इति गणिता वसिष्ठवामदेव-

& श,

भग्वाद्यः यं चेत उत्तरं माव्या भूयांसोऽगणितता बरह्ञविदो सुद्रषूपा जीवा दिशो वितस्थिरे स्वासु दिक्ष स्थितास्तेषामित्यारि पृषैवत्‌ १०॥

समाप्ता कवः इदानीं विषवतेजसपज्ञादिव्य्ितमष्टिह्पेण रुद्रा नमस्कि- यन्ते

।्‌ # | > लु“ < , -4 ॐ) ~

21

~2|

0 |

षन

~ _

~

(2 |

~ =

=$

णा दं प्रतीचीदंगोदीची -

^ > ^ ^ | #

दैछोध्वास्तेभ्यो नमस्ते नौ गडथन्तु ते यं दिप्मो यश्चंनोद्देटिते वो जम्भ दधामि ११॥

तत्र विराट्‌ विश्वश्च पाथवशरौराभिमानिताघराधेव्यां तिष्ठति हिरण्यग- मस्तेजसश्च पार्थवश्यदरामिमानरहितत्वादृन्तरिक्ष इव पिष्ठति वहिष्कुरा- याद्मृतश्चरित्वा इतिररूपैः हंधरपाज्ञो वदुभयरहिततवाद्धिवीव तिष्ठतः इए यागेन परत्यक्षम्‌ उक्तं योगरलनावल्याप-

॥।

रुद्राध्यायः | ७५

9 अनादिसिद्धमज्ञानं प्राज्ञमावृत्य तिष्ठति एतव्पाज्तस्य प्रात्तवं स्वरूपाज्ञानषो- मतः॥ बहुजन्मान्तराभ्यासाङ्गीश्वरानुयहद्‌पि यदा विमशैजा विद्या समुदेति विहा दधी २॥ तिरस्छत्य क्षणात्छस्थाऽभ्वरकं तिमि! दृढम्‌ विदद्पतस्चल्येण प्रस्था - त्मनि तिष्ति ३॥ प्राज्ञपन्नां विहायासां उभे परत्यगात्पताग्‌ अथ तस्यापवस्थाधां नदृहो जगत्क्रवित्‌ ४.॥ भासतेनच सपमे मनस्तदुपाधिकम्‌ केवडानन्द्संदोहः प्रमालेव दृश्यते संपज्ञातसमाधो तु ननिधयपदृ्॑नात्‌ तमेव स्वगमित्याहृस्वन्ज्ञा आरूणिकाः प्रुत ६॥ जेमिनिरपि संपरज्ञाते परमधर्थं दर्शयति सोभनुते सर्वान्कामान्तहेति श- तिरपि तदेवाऽऽ्विष्फरोपि ततश्च « श्षत्ट पे मनुष्यस्य धातृभ्यः इति रुते: कुषारूपरनुनिवंहणमनमेतेषुबौणस्तेऽनेषवो विश्वनीवा; तैजसस्तु देहरक्षणाय वातं प्रणवाय स्थापयिता देहाद्भहिषन्तीति वपिषवः पाणो हि सुषावुच्चेष्यैनति तेन देहापायकर्तारः सपादृयो दूरं पठायन्ते एव वरप सोभकु- ण्डदिन्याः सवसं तच्च श्ुतिपासानिववंफ जरामू्युहरं वेति पसिद्धं पोगर से तदेवेपुश्थानीयं माधनं येषा वे वपवः परज्ञा इत्यर्थः पागभ्ररशाङ्गुठि-

॥.6 [५

संपुटीकरणे दश पराचीनेमस्किथा मवन्ि एवं दृश दक्षिणा इत्ये | एवं

# =

वस्तुतस्तु जीवो यां यां दंशं परति गच्छति तत्तदिगभिमूखानि दरेचिपाणि

भवन्ति यद्रा पूर्वस्यां सखगंछोको दक्षिणस्यां पमलोकौ नरकश्च परती च्यामसुरराक उदीच्यां वरक्षटोकं ऊर्ध्वायां वेव ततश्च कर्मवदा।ज्ज्ञानवशादू। जीवस्य तत्तष्छोकगमने तानि दृरेन्दियाण्यपि जीवेन सहं तच तत्र गच्छन्तीति ज्ञप्यत तस्य प्राणा उत्कतामन्ति इति श्तेरित्यथः तेभ्यः सर्वभ्यो रद्ररूपभ्थो नमोऽस्तु ते युयं ब्रह्मविदो नोज्ञान्मृहयत - तथा यं कंचन वर्यं

द्विष्मो यश्च नो बुद्धिपूर्व वमुभयविधं श्रु वो युष्माकं जम्भे विदारितस्य षि

दामि स्थापयामि. अव यंच वयं द्विः रोगादिरयुर्रषतिन योगश

[

७६ विष्णसरिरतमाष्यसरहित-

शकरः शचर्यश्च कामादि द्रष्ट योगाच्चावयति, आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा » इति प्रसिद्धतरः शबु्तमुभयविधै जम्भ विदारितास्यतुलये ज्ञाना्चौ निक्षिपामः ज्ञानाथिः सर्वकमाणि मस्मसात्कुरुतेऽजुन '› इति गतकः अर सर्वैकर्माणी्युपलक्षणम्‌ ज्ञानपतिपक्षान्सवानपीति फटिवोऽ. थः ११॥ | इति श्रीविष्णुसारिवेरविते सद्रमाष्य एकाद्‌रऽनुवाकः प्रथमाध्पामश्च समाप्तः १॥

+

अथाऽररम्पेते चगकम्‌ प्रथमेऽध्याये मक्तानुग्रहा्थमािष्ठतनानामूर; सवै- जगत्कारणस्य परिपूर्णस्य परमात्मनो मायोपाधिकं नानात्वे पभतिषायेशनीं बाद्या- भ्यन्तरचाीरण वि शवरबरह्मसज्ञवध्रविष्णु परसाद्य नानादिष; पाथेषते-

, अभ्चािष्ण्‌ सजोपसेमा वध॑न्तु वां गिर॑ः दभ्नेवांजेमिरा ग॑तम्‌

अव विराट्विश्वादिद्पेण नानाविधं मोग्यपत्तीत्यधिरीश्वरः सतताप्रका राभ्धां सवं वस्तुजातं व्यामोतीति ष्णः प्रमासमातौ हे अभ्याविष्ण यां सजोषा समानप्रीतियुक्तो वामिमाः स्तृतिरूपा अस्मदीया भरो वर्धन्तु तोषथन्त

य॒वामपि द्यम्नेदरव्येदाजेभिरनेश्च सहास्मत्संतोषायाऽऽगतमागच्छतम्‌ पथा पिता

स्वापि्यत।षणवि [कचलमयच्छति वद्र इत्यथः॥ १॥

वर्जश्च मे प्रसवश्च प्रय॑तिश्च मे प्राभि

तिश्च मे धीति मे कतुश्च मे स्वरश्चमे लोकश्च मे भ्रावश्चं मे श्रतिश्च मे ज्योति प्राणश्च मेऽपानश्चंमे

रुद्राध्यायः | ७७

= भे शरीराणि चमे ˆ हे अभराविष्णू मे वाजोऽ्नमसतु अध्याल्मपक्षे ^ स्थृटं तर्पपते रिश

तेजसः परनिविक्तमुक्‌ आनन्दभुक्‌ तथा प्राज्ञखिधा भोगं निबोधव » इत्या- चाधक्तिः स्थूखाद तिविधमनमित्य्थंः परस्तवः रामदमादिः ^ शान्तो दान्तः " इति धरुतेः प्रयतिः-्ञ(ननन्या दुद्धिः नाहि ज्ञानेन सदशं पविष्रमिह विद्यते ›› इति स्मृपेः प्र्ितिः-पावदेहपातं देहबन्धनम्‌ तस्य तावदेव विर थाव विमोक्ष्येऽथ सपस्यते इति शतैः धीतिर्दहधारणसाम्यं « मुक्तोऽपि तावद्विमृयात्स्वदेहम्‌ इत्युक्तेः कतुः समाधिजं पुण्यं क्षणम बह्लाकार- वृत्तो चतुःसपत्या यतपुण्ये तद्वापोति ? इति पातञ्जटोकतेः खरोऽकारार - पेतः प्रणवस्तद्रूपतासस्तु शछोकः--जगद्धितता कीरेः कीर्णैः पृ गिरेखिति तेः भ्रागः भावपितृत्वम्‌ उपदेङासामथ्यंमिव्यर्यः ।. श्रुति; श्रषणम्‌ |

तव्यः » इत्यादिश्रते; ब्योतिः दृद्धसत्वपरिणतटिङ्कदेहपरकारः स. रेषु देहैऽपमिन्यकाश उपजायते इति स्मः ।. एव सुवः स्वर्गः। तस्यां हिरण्मयः कोशः स्वग। ज्योतिषाऽऽ्वुतः » इति श्रुतेः प्राणाषानन्या.

[ ®

-नाः प्रसिद्धाः असुरब्दैन समानोद्‌ नौ समानोदानवेकल्यं विना देहषाता वा- तस्येव मुख्य प्राणत पत्यर्थं: विततं स्मरणशक्तिमदन्तःकरणवृत्तिषिरोषः अधी. तमेवाऽऽ्धीतःध्ययनजन्यं ज्ञानम्‌ वागु यथाथमाषणम्‌ मनः सकल्पविकलसा- तमकवुत्तिविरेषः अतराध्ययनस्य वुद्धिषर्मलादाधीत शब्देनोत्तरबाहंकारस्य वक्ष्य माणत्वादन्तःकरणचतुष्टयं सप्ते चक्ुरिन्दियं प्रसिद्धम्‌ भोम भवणेन्दियम्‌

दक्षरब्देन रसगन्धगरहणपटुवरं रसनेन्दियं धाणेन्वियं वरं बरहेतस्वमि। दुयमि- त्येव ज्ञानन्दरयप्ञक्‌ मे भवत्वित्यथः। ओजोऽ्टमधातुमनस्तो पेयप्रदः तस्य क्षये भिभेति दुव॑रोऽत्यथैम्‌ इति वेयकोक्तेः सहःरब्देन पञ्चापि कर्मैद्धि- याणे आयुर्घोयुष्टवम्‌ जरा वयोवृद्धतवम्‌ प्रौढिहेतुः आत्मा चापा - हंक।र एव शसखरपरसेद्धस्प परमासन शास्यकोटावपरवेशात्‌ साचि. को ब्रह्ञविदां श्रूयते-“ अह सोकरूत्‌ अहं मनुरभव > सूरयश्च अह वृक्षस्य

७८ विष्ण॒सूरक्रितभाष्यसाहतः-

ऋ, कन

ररवा इतयादिमक्तहेतः तनार्ध्याि्येति प्रसिद्धा विद्यां चार्वधांश्च यस्तद्वदोभयर सह साशनानशने उभे » दृत्याद्रौ रमं बज्ञानन्दुः «८ यं रष्ष्वा चापरं छाम मन्यते नाधिकं ततः » इति स्मृतः| वभ सवतो रक्षक ब्रज्ञविज्ञानम्‌ अभयं जनक प्रा्षोऽसि ?' इति श्रतेः अङ्खानि चर्णाद्यव- यव; णस्थानि अस्थीनि पूषि जान्वादिपवाणि शरीराणि नुपश्वादूनि देहानि नन्वत्र विद्यमानानामेव वित्ताद्‌।नां प्नरस््विति पाथनमयुक्तातरैति तरेत्स. त्यम्‌ तत वित्तादिश्ब्देन तत्तेच्छक्तयः प्राथ्यन्त ईत्यदोषः तद्यथा चक्षुः. ब्देन दृरद्गिलं भरोवशब्दरैन दूरथवणादौत्यादि बोध्यम्‌ १॥ इति चमकमाष्ये प्रथमोऽनुवाकः |

षि 1 11

#

पथमेऽनुवाके स्थूखसूष्षपदेहौ तदुपजाग्यमनारईकं चाऽऽशस्थेदानी दवितीयेऽ- नुव।के ज्ञानजन्याः सिर्द्‌राशासै- ज्येये आधिपत्यं चमे मन्युश्च |

1 भत्‌ |

भाम॑श्च मेऽमश्च मेऽम्भश्च मे जेमा चं

हे भगवन्मे ज्येष्ठचमात।थायिजिन्ञासूनां भरेष्ठतवमस्तु तदुक्तं गीताम्‌ -“उष्ाराः तरव पेते ज्ञानी त्वात्मैव मे मतम्‌ » इति मन आदौनामाविपत्यं मेऽ्तु |.

श्द्राध्यांयः। ७९

८८ वाक्पतिमनस्पतिः # इत्यादिश्रुतेः मम्य्षिषपिरद्छारः भामो देहाद्यपाधे-

9 =. रपि तिरस्कारः भमौऽपमेयतम्‌ रोकैरज्ञतटिङ्कतवं विदन्ति जनाथंवे त्‌ [$ + = =

, सोऽसाविति वेति चेति भागवतोक्तेः अम्भो देहान्तरारम्भकतच्वकेशेषः |

अपः पुरुषवचसो मवन्ति » इति श्रुतेः येन नानदेहधारणसामर्थ्यं संजा- येते जेमा कामाद्विनयसामथ्य॑म्‌ महिमा सर्वतो महत्तरम्‌ ¢“ अणोरणीया - न्महतां महीवान ? इति श्रुतेः वरिमा वरदानस्तामथ्यैम्‌ प्रथिमा प्रतिद्धैः। विधादुदासीनगुजानां ख्यातिः कीरः द्‌तत्वादिपरोप्कारगुणख्पातिः परसिद्धि- रिमि मेदः वष्मा मेदोवृद्धिः सोमाहेतुतवात्‌ ¦ द्राघुया सदगुणानां दृढवादः यद्वृद्धं ज्ञानादिकं या पुनस्तस्योचरोत्तरमानवृादैः साऽप्यस्तु सत्यं ावुभिः

तादिषु समद्दानम्‌ भरद्ा-अ(सारिकयवु द्धः जगत्‌ हादुकाशस्थं विश्वम्‌ 1८ द्ध

हास्त पच्च नास्ति संवे तदृते गत्वा विन्दं इत च्रुतंः धन सत्य.

[क

सकल्पजन्या संपत्‌ संकत्पाद्वास्य पितरः समुत्तिष्ठन्ति ”» इत्यादिश्रुतेः |

# 1

[^>

नाद्यणजेमिनिरुपन्पास्ारिम्य इति सव्राच्च वसे जितेद्भियलसम्‌। तििपिर्बह्न. वर्चसम्‌ कीड[-आस्मन्पेव रिदषष्टीला मद्‌ आतसानन्द आत्परातिवां आ- संकरीड आत्मरतिरिवि स्मरतेः जातमव)तज्ञानम्‌ जनिष्यमाणमनागतज्ञानम्‌ | सक्तं यथाथभोषणम्‌ सुकं ज्ञानयज्ञजन्ममपृक॑म्‌ ^ तस्यैवं विदुषो यज्ञस्याऽऽ. त्मा यजमानः श्रद्धा पनी इत्यनुवाकप्रसिद्धम्‌ वित्तं ज्ञातं देहादि जगत्‌ वेदं प्रत्यगात्पतखम्‌ तदुभयमपि जीवन्मक्तिसुखाथमस्तु भूतं पर अह्न यवि- ष्यदँ धम॑जन्यमपुके स्वगादि तच्च देहपातोत्तरं मादिष्यत्‌ विरुद्धमेतादेति मन्तव्यम्‌ « श्रोत्रियस्य चाकामहतस्म ?› इति शरुतेरनवन्मुक्तोऽपि यदि कामहतः स्यात्तां तकमिपयिणं स्वगपा्थनमपि विरुष्यते तदुक्तं मागवते-“ यहि पयास्यन्नप पारमेष्ठचम्‌ » इत्य। सुगं शमना गतिविदेहमुक्तिः सुपथं सुषु- म्नामामगेण ब्रह्मराकगतिः कधं स्वेसुखम्‌ कावित्र्॑सोकरसेपत्‌ कर्तं देह" प्ारन्धम्‌ भोगेनैव क्ष्यम्‌ कलैः संदितानागतयोः क्षयस्तामथ्यम्‌ मतिः कतंभरा नाम प्रज्ञा यागशाचप्रारिद्धा सुमािन्रज्ञषद्या तचमस्यादिविक्यो. व्थसम्यग्धौजन्ममावतः अविधा सह कायश्च नाऽऽसीद्स्ति भविष्यति » इत्यु- त्त प्रभवा २॥

८० विष्णसूरिकृतमाष्यसंहित --

इति चमकम द्वितीयोऽनुवाकः च॑मे मथय॑श्चमे प्रियं च॑ मेऽनुकामश्च मे काम॑श्च मे सौमनश्चं मेभद्रंचमे

ब्रह्मालैक्थानमवजन्य आनन्द्‌ः मयो बरह्ज्ञानप्रयुक्तः संतोषः तथा श्रुतिः -५ तस्थ पियमेव शिरः मोद्‌। दक्षिणः पक्षः प्रमोद्‌ उत्तरः पक्षः”

इत्यादिः अग्वनुकाम्पतेऽावनुकामः शपः ^ निचाय्य तं श्आान्तिमत्यन्त- मेति » इति श्रतेः ज्ञानिनो हि शान्तिकामाः काम्पतऽसो कामो द्मः अ-

हि| ® वी

व्यभिचारी कामो वा सोमनसस्तदुभयपरयुक्तनिधिकारावस्थानम्‌ भद्रादिशबदैः पड्विधङ्केशराहि यमुच्यते तदुक्तं « गर्भे जनो बाल्ये योवने स्थाविरेऽपि मरणे वेपि रङ्कुशः १इ' वधाः सप्रकातिताः हति तवर मुक्तस्य पुनरुष- परसमवात्सदथा ङकशाभाव इत्येक, पक्ष; सत्यपि तसिन्दुःख।भाव इत्यपरः तद्यथा भद्रं मरमेऽपि सुखं वामदेवादिषत्‌ भेयो जननेऽपि सुखं श्रीरृ्णादि्वित्‌ वस्पो बाल्येऽपि सुस कादिवत्‌ यशो योवनेऽपि सुं नारद्‌ादिवत्‌ भगः स्थाविरेऽप सुखं सनक्कृमाराद्िवत्‌ मरणेऽपि सुखं वसिशादिवत्‌ द्रविणभि- त्यथः यन्ता आनस्दूमथः धता विज्ञानमयः क्षेमो मनोषयः'। धृति; भाण- पथ; | विश्वमलमय इति प्श्चापि कोशा मद्रशेगाः सन्विःयर्थः तदुक्तं पञ्चा.

शिकाथाम्‌-५ पन्ताशहं धनाऽ कर्ताहं मृषयतो मवि देहः सर्ववं भे.जनि

स्‌द्राध्यायः। < ?

यञ्तवद्‌ाऽ साक्षतयेति महशिन्मयप्रकाशः सवित्सर्मूपेष्वासमवुद्धिः ज्ञानं स्वरूपस्फूरतिः सूरा परसूरमोया सीरं तदुमयविचारसाषने शचं मेऽ ` मज्ज्ञ(नगोचरं भवतु ठयो मनोवृतेज्ञणि कतं कपमक्तिः। अमूत सथोमुक्तिः। अयक्ष यावज्जीवं ररीरस्वास्थ्यम्‌ अनामयत्‌ क्षद्ररोगराहित्य१्‌। जीवातुर्जीवि- नैषधं तेनेव दीषौयुष्टवम्‌ अनमित्रं ररुराहित्यम्‌ तावतैवाभयम्‌ दामं सन्मामे- पवत्तिः च्यद्यपि जीवन्मुक्तस्य नासि पापादिसंवन्धस्तथाऽपि ठोकपवृ्यर्थं त. स्यापि न्र्गभवतिनया्ेत मावः पनं सव्वस्थानम्‌ सूषा दुरसदश- नामावः सुदिनमानेष्टवाता्श्नवणं मेऽस्तु इति चमकमाष्ये तृतीयोऽनुवाकः

एवमनुवाकवपेण पारमाथिकसुखान्यादास्थ जीवन्मुक्तिद्रायां प्रारञ्धयोगेन

कतिषयकाटपयंन्तं देह।३स्थानात्दुपर्जाव्यपदाथपेक्षाऽप्यथसिद्धेपि सांसरिमुव- ` साधनानि कानिविद््ून्यारास्ते-

[=+ 2} 4 “4 ५. 2 4 ) 1

4.44 > १, 1:21 २] + 8 9 =

[~

मसुरश्च मे 1 यङ्गंवश्च मेऽणवश्च मे

स्यामाकाश्च मे नीवाराश्च मे॥ ४॥ ऊर्क बरुहेत रसत ओषध्यादिजानितः कषाय; सूनृता यथार्थमाषणं व्यव्‌- |

<८र विष्णसूरिरतमाष्यसहितः-

हारेऽपि दृग्धं गव्यं माहिष्यं रस इक्ष्वादेः घुतं गव्याद्यन्यतमम्‌ एषु माक्षिकम्‌ सग्धिः सहमोजनम्‌ सफीतिः सहषानम्‌ छषिः केत्रारामादतम्‌- दिः तरज्जवनाय यथाकाठं वृष्टिश्च जनं जयस्तामथ्ववहं सुरामांतादि।' अवश्यं विकरभवतो राज्ञस्तद्पक्षणात्‌ स्मर्यते जनकादृयोऽ राजन्धा चल्- परिदः ओद्धियं गवाशरादयुपनीव्यं तृणादि रभेरक्षकोटच।दिसंखूथं धनमा्ं येन घानिन इत्युच्यन्ते रायर्छवचामरःदिसंपद्‌ः याभी राजान इत्युच्यन्ते पृष्टं भायौपत्यादिः तथा श्रतिः--५ पीवयंस्य जाया पीवानः. पुत्रा अशसो अस्प इतिं एवं मदयेऽपि रररे पृ्टिरसिवित्यर्थः विम्वाधयकषितिरब्दैः सप

#

रा ज्यद्धः न्युच्यन्पे | विभ्विति वमभुराम्द्‌नामात्यत्तताचः; परभुखन्दन स्वय सवाम |

बहु सृहद्बाहुल्यम्‌ भूषः कोशव। हुल्पम्‌ पूर्णं राषटूम पणैतरं दुगबाहुल्यम्‌ अक्षितिः सेन्यसंपरातिः कूपवाः सृक्षमयवा आरण्याः येषां विष्टं पुष्टये विनि-

युज्यते अन्नमदृनीयभोग्यम्‌ क्षुददोजनशक्तिः उभयमेव क्षितम्‌ भोग्य भोजनशक्तिश्च नालस्य तप्तः फलम्‌ » इव्युक्तेः वीद्यदीनि नीवारान्तानि

दादश धान्यानि नतर खल्वाश्चणकाः अन्यद्‌।तिरोहितम्‌

इति चमकमाष्ये चतुाऽनुवाकः

अमां मे म्र्तिका चमे शिरथश्ंमे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं मेऽ्य॑श्चमे भ्रीसर चमे अर्ष॑श्च मे इयाम चमे लोहं मेऽभिश्र॑म आ- पश्च मे वीरुधश्च आओधषयश्च मे छषटप-

च्यं मेऽरृश्पच्यं द्मे अ।म्पाश्र मे

मे विंतिश्चमे मुतंच॑मे मृतिश्च मेव चमे वसतिश्वमे कमं चमे राक्तिश्च

रुद्राध्यायः <र्‌

नरे

9 अश्मेति जातावेकवचनम्‌ धातुषपाणमृल्लायाः संवते प्रथिवीपेः " दव्यक्तरी्याऽमाद्याः पाथिवपदाथ) पद्यीनाः सन्तित्यथंः अश्नानः पाषाणाः "गिरयो नद्यद्रमस्थानमता महापरैताः पेताः केषटशिरोच्वया;। सिकता वाकाः वनछ्षतयोऽधत्थाघ्याः अपुष्पाः फखवन्यो ये त॒ वनक्तयः रमाः इति मानवात्‌ हिरण्यं सुम्‌ तत्सपनन्त ठादिः गरेन रौप्यम्‌ | अयः शुभ्वहविषो रोप्य क्प्णायसेऽपि चैति कोलान्परात्‌ सीसं परिद्धम्‌

वपूर्वङ्गम्‌*। श्यामं कार्णायतं रोहपिसेषः रोह प्रपिदम्‌ अभिजाहरः

पदीषोऽस्तु अपं आग्पोऽचिधन जरं पचे तुष्णः चोत्वद्पे वीरषः फटि- न्यः पुमििण्यश्च ठताः ओषध्यः फठपाकन। दृरवादयथ् कप्रण्पाः | छष्टच गृहस्थोपयोग्धनम्‌ अषृष्टाच्पं वानपस्याननूर्पाणां भ्रम्या आरण्याश्च पशवो देवानाम्‌ अमर एव ते यज्ञेन कृलन्ताम्‌ वित्तं पिमित चनप वित्तिः स्वसपादवितपित्तं सपादनशक्किव। भुतं गुं धनम्‌ मूतिः प्रकरं रज्याद्वि। वस माण्डोपकरमारकं तधुक्ता वत्ततिगहं यज्ञादि तदथं शकि येऽ. भृशां कटाक शल्यं येन सपद्यते ¡ एम इदछोरे यगः ईतिः सकसप(तीदेः। गविः स्वमादिः इति चमकमाध्ये पश्चमोऽनुषाकः ५॥

[ 6.1 | भि

^

एवमनुवाकदुयेन सांसारिकसुखं सेपाथ्यदानीं कश्चिहेवता अन्तवािषेषा निर्दिश्य सवीसामपि देदतानामन्तयोगरीन्द एव प्रेरक इत्युपेषटु सवस्यापीन्द्‌ रम्द्‌- सबन्धमाह-

22 1 4“ | 4 ~| ९१ 4 ९४ ~~ न्न | 4 > -4- 2 3 . ~-। ~, 1५, £ 4 4 ~ "~ 4 ~+ 4

९॥ ~ | 4 4 - ॐ, 4 प्रम ~ ॥:1 ~|

८४ विष्णुसूरिक्रतभाष्यसहितः-

मे मरुतदच इन्द्र॑रच मे विश्वं चमे देवा इन्द्र पृथी चम इन्द्र॑रच मेऽन्तरिक्षं इन्द्र॑स्च मे यौव इन्द्रस्च मे दिकुरच इन्द्र॑रचमे मूर्धा इन्दररच मे प्रजार्पतिरच इन्द्रऽ्च

भ्‌ ५९ |

ततर द्री मायाभिः पुरुप हंयते »» इति श्रत्या परमालेवन्दुः एव स्ेद्वतास्वषूपः ““ एकं सन्तं बहुधा कृत्पयनि ? इत्यादिभ्रत्पन्तरात्‌ अन्तात्याभ्रमक्ता जीवः सा्पान्द एव मेऽर्त्िति स्व॑ संवन्धः उमय। सहितः सोम ईश्वरः सोषीन्दः प्रमासा ततवेशवरतवाध्यसतात्‌ पृ प्राणिपरसव इति धातोः सविता सृष्टित्‌ बज्ञा तच्छक्तिशचन्द इति रोके स्ीवाचकं यच्च यच्च \गन्द्वाचक्म्‌ | परमेव हि वन्त्वमवेहि व्यास्तनन्द्‌न » इति स्कान्दोक्तेः पुष्णाति पकख्देहपिति पुषाहंकारोपाधिर्जविः एव बध्याधै- ता बृहस्पतिः स॒ एव मृत्योच्ायत इपि मिबो मनसस्पतिः “मनोह भयधेषाभ्यां रोगरोगयं प्रसूचयेत्‌ इति याज्ञवस्वपोक्तेः स॒ एव चिदूपेण

वर्ाखकारदद। स॒ सवे¡भन्दि एव तत्तद्‌ामा तेन ब्लविधाऽ्थयु्ा

# 1

०थ।।तवद्।त वु।खुमनःव्वत्ताना यथाक्रम वद्यात्रयमृक्तं मवति अथामषमिव

©

विद्यानामूपवद्यापञ्चकमाहू- -ववष्टेति त्वष्टा चक्षार््यापिपतिः यया विपरर््ट व्यव।हतदूर।स्थतमाप वन्तु सम।पस्थमिव इश्यते धाता दुर्रदणविदधाधिपतिः शभ्रजाधष्ठतरा वष्णदुरस्यरसास्वादनरृद्‌ रसनेन्दियामेमामी दरस्थगन्धो- ¶१२।ग्हुर्‌।श्वन(कृमारस्वह्पः प्।ण॥१तिदूरःथस्परं ज्ञानहेतमर्रपरत्वगिन््रिया- ।भमान। सवे।जपान्द्र इत्यथः ये पुनरवशिष्टकरणामिमानिनो विश्देवास्तेऽ पन्वस्वरूपा एव तथा प्रथिन्यन्तरिक्षं दरोको मनष्यादिनिव।समतास्ेऽपि तद्नन्द्ारत्वत्तद्रूपाः एषं दिसो दिगिभिमःनिन्था दृवता इन्द्रस्वपाः मौ बह्म रकरछन्द्‌ाग्पाद्‌ व।णतस्तत्रत्य प्रज पतिशेन्दरहपो मम प्रेयसे भयपादितयर्थः यथाश्चितञ्न्द्रा ।ह सवदेवतासु महत्तरः तथा श्र॒तिः--तस्मादिन्दो दैव तानां भूयिष्ठमाक्तमः, इति ६॥ |

र्‌द्राध्यायः। ८५

इति चमकभाष्ये षष्ठोऽनुवाकः

स्थितमेततपष्टेऽनुदाके सर्वस्वहूपतवमिन्रराब्द वाच्यस्य पत्यगासनः इदानीं यथोक्तज्ञानसंपलस्य विदुषः किमविदुष इव प्राणोत्कान्विरुतास्ति विरेष इत्य. वक्षायामाह तत्र निखेक्षस्य नास्ति प्राणोत्कतमणं तस्य पाणा चुक्रम्‌. न्तीहैव प्मवदीयन्ते ? इति श्रत्यनुसरिण तदीयपाणाः परत्यगभिन्नपरमालन्पेव

वीयन्ते सपिक्षरय ब्रहडोकजिगामिषारपि सृतिरनेकधा श्रुयते-कविनादी.- रहिमरबन्धेन केचविदूर्भिरािमार्मेण क्वविदथिवायुसुयद्रारेण एवैतं देवयानं पन्थानमापद्याभ्चेोकमागच्छति यदा वे पुरुषोऽस्माहठोकात्पेति व(युणग- च्छति ¢ सूर्दररेण ते विरजाः प्रयान्ति» इत्यादिभुतिम्यः एवमनियमे पातत कृश्चिनियमो वक्तव्यः तत्र र्म्यतुसार ? इति सूत्रानुप्तारेण अथै-

©

तैरेव रकिमिभिरूष्वमाक्रमते 2 इति भुत्यन्तरानुर्‌)धाच्च।सि नियमः

पतिश्च उपार्लुश्चं मेऽन्तयामश्चं देद्रवायवश्चं मे मेज्ावरुणश्चं म॒ आवि

)

नश्च मे प्रतिप्रस्थानश्च मे रुक्श्च मे

न्यो चम आअभ्रयणर्श्च मे वेश्वदेवश्चं धवश्च मे वेभ्वानरश्चं ऋतुथरहाश्च ऽतिध्राह्यांश्च देनद्राश्चं मे बेभ्वदेवश्च

+ 4 -५/

मरुत्वतीयाश्च मे माहेन्द्रश्च आदि- त्यश्च मे साविज्श्चं मे सारस्वतश्चंमे पौष्णश्च मे पात्नीवतश्च मे हारियोजनश्च मे ७॥

ांदाशब्देन तेजोमय सुषुम्ना नाडी ^ तयो्व॑मादन्ममृतत्वमेति विष्व

< विष्णसूरिक्रितमाष्यसहितः-

गन्या उत्करमणे मन्ति » इति श्तेः रशिदब्देन तदीया रश्मयः जातनि- कवचनम्‌ यथोक्त वित्सापरायक्तमये प्रियतमे सुषुम्नपाऽभदिङ्गितस्तदीौय- रकममिश्वाऽऽप्यायित ष्यं ब्रह्मटोकममनापं पक्वे तदानीं चायमदूम्पो म॒तरूतरोषणष्टोषणाद्यमावादक्षम्धः फिंचायमाधिपतिरणिमःदिसवंसिद्ीनाम्‌ एततपक्षे मम जीव एवंभतोऽस्तिति संबन्धः इउापिङ्कटानादीद्रमुर्पीगु शः

4 #

वाच्यः यद्च्छावशान्मरलटोकममनाय सखमैमनाय चाच्ितत्यथंः + इइषा मत्य॑लोकं पिङ्गलया स्वरौकम्‌ !? इति भरु्यन्तरात्‌ थत्र मे मनस्तनव ममा न्र्याम्पस्तु यामशब्द्‌ इकाररेकषेपः पारोक्षषाय एन्दवायवः प्रज्ञजीवः सुपदः सीक्षी वायुः पा केवलं जाग भैवावरुणस्तेजसः सनाप्‌- जाव; आवास्य ज्योदीर्मवरीति मिवशब्देन ज्यौतिः वरुण अप्यधातुः उमपोरेव स्वप्ननि्मातृतपसिददेः आश्चिनो गन्धोपदक्षितपायवदेहोपाधिवि- संज्ञको जामन्जीवः। सोऽपि तत्रास्तु अधुनेवमे ब्रहमरोकाय प्रतितस्थान- मस्तु पूवं छान्दसम्‌ एवं च्िरादिमागणामपि यथाययमक्षिनेवानमा- वानास्ति कथिद्धे इत्यवगनब्धम्‌ अथ यथोकनाइरिरितंबन्यदूत्रक्षलक गतस्य प्रथते विरजाविक्रमं विधत्ते - दूकश्च इति अतर शुक्ररण्टेन विरज| नाम सथानदी मन्थीरब्देनाऽध्रपणकशब्देन चार्थ ण्श्वणंवो प्रसिद्धौ देषो विशेषं देवानां निवासमृतः सोमसतवननामाऽधरथः धरधिरयव्रैञा वेश्व(नरस्तदीथो मनी कतवः षट्‌ ग्रहाः नव भरसिदधा मूर्विमन्तो यवराऽऽपसते पे सरवै ममानकृटा मवन्तित्यथः अपिरभेत यमनि धमादना गृ्यन्वे मुनिभिरे- त्यतिमराह्याः स्वै वेदः शख्चःणी पृराणानि षक्गताहंताति यत्र मूर्िवराण तानि मम प्रतिभान्वितः एेन्दाय इन्दा्ितवन्ध्ुपसनपा्यः कमाग्र मम्‌ हृद्ये स्फुरतु यद्यपि ब्रह्मदो नेपतिच्छा संभवति तथापि तस्य दरयन्त. त्वमारशासिवमित्यविरोव, पश्वदेवस्तु तदुषटकितः पथ्वमहायज्चेः इतः प्र म- ` रवत्पाद्या व्युत्कमेण पञ्वविधाः यथा मरुती स्थाप्या सा मपतर- जयाहुभ्पते माहेन्द्री पज॑न्पिया मोहजपात्‌ अरिवि ^।वीर्िया रोभज- यात्‌ सावित्री, अयुविद्या क्रोधजमरात्‌ सरष्वात। बह्व्या कमजवाह-

भ्त ` तदमिमानिनो देवा मरुतवतीयादिरन्द्नाच्यन्ते पष्णाददाष्दुन मथा

रुद्राध्यायः

क॑ ब्रह्वर्यगहाभ्रमसेन्यासा निगदिता ज्ञातव्याः तच पुष्णाति तपःपभाव- ~ नर, ¢ __ = = |, [क &\ + =. मिति पौष्णः प्त्नीवतोऽयं पाल्नीववः हरिणा योजयतीति हरियोजन इति "व्युत््तिसद्ध्‌ः

इति चमकृभाष्ये सप्तमोऽनुवाकः

= *¶_

एवं, सपमे नालरोकिकां गतिमाभधाय सथोमुमृक्षादेहविडापने मषिनाविशेषे

णश्चमे स्वरवश्च उपरवाश्च मे पि

| म,

वणे मेद्रोणकलशश्चं मे वायव्यानि

मे पृतमृच्चं आवनीयश्चम्‌ गनीधं मे हविधनिंचमे गहाश्चमे सद॑श्च मे पुरोडाशाश्च पचताश्च मेऽव- मरतश्चं मे स्वगाकार्श्चमे॥८॥

पत्यगमिनपरमालमतमीमिवेप्सोमम देहोऽयमिध्मस्थाने भूषात्‌ ठामानि वर्हीषि वक्षो वेदिः विश्णियाः पराणाः सुवश्च ज्ञानेन्द्रयाणि चमसाः कमन्दियाणि प्राकाणोऽद्थीमि स्वरवो दृहच्छिद्राणि उपस्वाः दिरःकपषा- ठानि अधिषवे स्मरोद्यशाख्परसिदौ चन्दरसु्॑स्वरो द्ोगकठशो यां१- दाज्लपसिद्धः कण्ठकूप; कण्ठकूपे क्षसिपासानवृत्ति; इति पातञ्जर- सूत्रात्‌ वायव्यानि वायुपरिणामविरेषा हसोपनिपद्यक्ता दद स्वराः पृतमृत पृतं विमति पतत्‌ कतंमरा परज्ञा योगाच्चपरसिद्धा आधीयन्ते नाना- विषया अस्मिनित्यार्धवनयिः ओजरेज्ञको मनोधातुः अधिं चिका धरवीत्याभ्नीधम्‌ दुर्वरसंज्ञको बृद्धिधातु हविः स्मरणसंकारं धत्ते तद्धवि- धानम्‌ सहःसंज्ञकश्चित्तधाटैः गृह्यन्त इति गृहा विषयाः शब्दादयः सद्‌ हदयस्थानम्‌ पुरोडाशः कामाद्यो नानाजादीयाः कम आश्य मन्युः पबु

८८ विष्णसरिरृतमाष्येसाहतः- . |

रित्यादिश्चत्यन्तरात्‌ प्रचतास्तमञदाः पश्चाविध्यावुचयः न(ऊनयेतपद्‌न- ष्विव जीवा आभिरिति व्युसत्तेः। अवभृथ इडाविङ्गठासुषम्नासंगपे प्रथागाख्ये यज्ञान्तिमस्नानम्‌ तदुक्तं हप्रदीपिकाां-“ सुषम्ना परमा गङ्ख वपिङ्कन्ला तु सरस्व यमुनेडा तत्पयमे स्नानं योगिसुढटमम्‌ इति स्वगाकारः सम- पणम्‌ ^ स्वगारुता वै पशवः ? इत्यादौ तथा दशनात्‌ ततश्च देहादि सर्वमिदं वस्तुजातं प्रत्यगमिनप्रमानन्दे विरीयतामिति परधट्टकार्थः पत्यकृसि- नमे दञ्दूश्वज्जड स्व -धद्‌ढचंधोतनाप इति चमकमाष्येऽष्टमोऽनुवाकः <

एवं व्यष्टिदेहं विराष्य समष्टिविर।इदेहमपि प्रत्यगभिनप्रमानन्द्‌ं विलापयि- तुमारास्त--

अश्चिश्च॑ मे वर्मं मेऽकशच॑मे सूथश्वमे प्राणश्च मेऽश्वमेषश्चं मे प्रथिवी च॒ मेऽ दितिश्च मे दितिश्च मे योश्च मे रकरी- रङ्गुखयो दिशश्च मे य॒ज्ञेन कंत्पन्ताग्र- क्च॑मे स्ामःचमे स्तोमश्चमे यज॑श्च मे

दीक्षा चं मे तपश्चम कवुश्वं मे बतं चं मेऽहोरा्रयोव्ट्या बृहद्रथन्तरे चमे जतन कल्पेताम्‌

नन्‌ विरुदमेतत्‌-परमेशवरो हि विराडदेहो जीवेन विलापपितम्य इति नैष विसेधः जीवातमन एवावस्थाभेदेनेश्वरतवात्‌ तदक्तमाचर्थि-*‹ यथ चेतन आभासः कूटस्थे प्रान्तिकलिपतः अवेतनों घटादिश्च तथा तत्रैव कल्तितः » इति ततश्च कूटस्थालमानि व्या्टदेहस्य सामासस्येव जगतोऽपि ततरैवाऽऽरोपणात्‌ मरम।त्मनस्तु केवर विवत॑धिष्ठानतया रज्ज्वा इव सपण कथ्चिनिध्पामूतेन जगता सेवन्ध इति कथिद्धिरोधः : द्विवित्री ह्यरोषः ।. ज्ञातोऽ््ततश्च तत्राऽऽयः परत्यगासनि परः प्रासनीत्यवषेयम्‌ असिश्च इति अधत्त ना-

रुद्राध्यायः। ८९

नविषया अश्िन्नत्यभिः खग्ोकः, धरमवत्तेतापकलताद्धमो नरकः अर रीष कं सृखं यसिन्सोऽरक इति वक्तव्ये रेफतेषः पारोक्ष्याय तादशो बल्लो - कः। स्यः परसिद्ध आदिष्यो योऽयं दृश्यते प्राणो जगत्ाणो व्यापको बाह. वायुः अरवमेधः कामजयः पृथिवी दिविधा दितिश्वादितिश्च पस्यामनार्थ. लोका वतन्ते सा दितिः सेवादितिरयस्यामा्थरोका वर्वन्ते भरतखण्डादि; तदु- भयसहिता प्रथिवी स्वैसाधारणी समुदमहामिपौयाधारभूता चैरन्तरिजञं तैव दाक्र्थोऽङ्गत्यो 'दिशश्वेति अजवीथ्यो नागवीथ्यौ गजषीथ्पश्चेति यथाक्रमं तारपथास्ते सर्वऽपि ज्ञानयज्ञेन कलन्वां प्रे ब्रह्षमि मयि छीयन्तापित््ैः कक्सामनी परकये स्तोमो मन्वस्तोमोऽथप्वेदपसिद्धः यज्जुैदः दीक्षा वेदाध्ययनाथं बज्ञच्यादिनियमः तपस्तचज्ञानार्थेकग््यम कतुरूपासनार्थ भरवणािक्रिया वतमभिहोवाक्ेनिदचर्थं मेखटारि अहरा्रयोः सततवु- एय्थं वबृहव्रथन्तरे तत्सज्ञकसाभनी तदेतत्सर्वं यज्ञेन कल्पतामिति पूरैवत्‌ ९॥ इति चमकमाणमो नवमोऽनुवाकः

1

शि वे की

_ भ, 6,

एथ नवमे समष्टिभ्यष्टिदेहयो विलापनं निरुच्थाथ दशमे रोगारोग्पदेवतानां विलापनमुच्यते-

हच्च मेऽन,वान्‌ च॑ मे धेनुरच'म आथयुय॑जञेन कल्पतां प्राणो

जेन कल्पत मपानो यज्ञेन कस्पतां भ्यानो १२

५० विष्णस्रिरृतमाष्यसहितः-

यज्ञेन कल्पतां चक्षुयज्ञेनं कल्पता श्रो यज्ञेन कल्पतां मनोँ यज्ञेन कल्पतां वाग्य- ज्ञेन कल्यत मात्मा यज्ञेन कल्पतां यज्ञो यज्ञन कल्पताप््‌ १०॥ गम दहस्थाभ्यन्तर्‌ तिष्ठन्ताति गमाः परसुरागाः | तदक्तं सुर्स्ते ९६. स्याभ्यम्तरे गृढा गरमा इव सुरसवताः तिष्ठन्ति वासनातसानो रोगाः परारब्धसं- भवाः १॥ यद्‌ ते सेपरवुध्यन्ते फखाभिमुखकषणा ।` उचिषठन्ति श्चध(तौस्त भवन्ति शिदका इव २॥ भेदो मज्जा वसा भसं सुषिरं दाकमेव अ. दन्ति रमो मूता नानारूपाः समन्ततः इति तथा चायमर्थः -“ इदं शरीरं कोन्तेय कषेषभित्यमिधीयते इत्युक्तरीःया मह्मं ररर रेमागाभा- रोग्याणां सन्ति खदु तत्र नानाजावीयरोगयीजान्पारोगवबीजानि विषह- द्‌।णवमृतरूपाणे तानि जाग्र रमिहूपाणि रोभा्यारम्मकाणे खप्नादी घ।रसा।त्वकदेवताह्पेणोपरम्पन्ते तथ। खमप(ध्यायविद्‌ आवक्षते-५ रष्णा- म्बरधरा नारी रष्णगन्धानुखषना अवगृहति यं स्वमे मृत्युं तस्थ विनिर्हरेत्‌ | दाह्कम्बरषरा नारी दृष्कगन्धानृदपना अवगृहति य॑ स्वपे पस्य श्रीः सर्वतो- मुखं। )› ईव्यारेना भिविधं हि तात्तां छप स्थं सृष्षमं परं चेति तच स्थन रम्पाद्रूप पूष्षमं स्वप दृवुपलममानं परं षामनासकम्‌. तत्र यदा षोररूमयोऽ (पत्ाराद्रगमारमन्ते प्रप्कममरितस्तदेव फलाभिमुखेन पण्यकर्मणा प्रेरितास्त- त्पतिपक्ञाः दामरमयस्तानिष्नन्ति सगी कुर्न स्वान्तगैतसुधया विषरोषै रामपान्त ६९ स्थूखदृहविषयम्‌ सूक्ष्मरहेऽपि दूभादुभरू्पेण वासनाद्रथं ज्ञाना ज्ञानरूपेण कारण शरे चेत्थवपेयम्‌ एवं सर्व॑सिलभयरूपतामाभेपेत्य देवासुराः तयत्ता भात्त(नत्या्चथवाद्‌ाः परवृत्ताः वत्साः परबुद्धरोगाः | उभ्मऽप्येते स्थर शार तिष्ठन्ताप परिद्धतरम्‌ इतः प्र्‌ ^ मूपिरापोऽनखो वायुः मनो वृद्धि सव अहंकार इत।यं भे भिना परुतिरश्वा » इत्युक्ता्टविषपरूतेः सपु ¶ण इ(वध्यमाह्‌ तव स्लस्पा पररृतिपरोग्यकर पूषा रोगकरीति ज्ेपम स्भविलिकधा धथ 1 यस्या देवा मनुष्याः पितरस्ि्टनिि न्पषी पुनक्लिविधो,

रुद्राध्यायः ` ९१

भगः पुरूषः इव सस्यविरेषाद्यनु्तेः वध्मिनस्षरा रक्षांसि पिशाचा वसन्त तथाच रुतिः-“ देवा मनुष्याः पितरस्तेऽन्यत असनसुरा रक्षारसि पिशावा-

सेऽन्यतः ?› इत्या अदितिः पुनवेसुनक्षवमदित्यं तत्ममपिनक्षवर्षहति जगचा- नामित्य दित्यवाट्‌ जरल्पा देवता साऽपि शान्ताऽ्शान्तेति द्विविधा तथ रु- विररकुविध्सावादैरहिवा शान्दा, वदविपरीताऽसान्वा सा दिपयोहीरब्देनो च्यते "पुरतव पूववत्कायौषेरेषामावादृष(तकतवाच्च तथा शरुतिः वदरेतच्यजन बरूषाद्‌ दिष्य अपो शान्ता इमं रोकषागच्छेयुः » इत्यादिः एवमनलोऽपि पराणपानादिमेदेन पातिः प्श्धा आभ्यन्तरो वादश्च एृषैदिश्यः प्राणः अपरदिश्योऽपान इत्यादिमेदात्‌ अव एव शरुतिः पुरोवातो वर्पनिन्वरावु. त्स्वाहा इत्यादिमेदान्न्याचष्टे एव विविधोतातकारी पञ्चावी पश्चपरकारः , तथा चोक्तम्‌-““ तीरमन्जस्तरूताटी चक्रवातस्तृवीयकः ¦ रोगवाह। चतुथः रया तथोत्मुकपिशाचकः ? इति पुस्वं प्राग्वत्‌ 1 याणां छोकानां वत्से वक्षसा वतमानः सूर्य खिवत्सः तस्थेव शङ्िशवन्दृहपा विदत वनस्पत्योषध्यारिहित - करी तद्विपरीतः सूथः अव प्रढकमादु्थक्रमो बदधीय इति न्यायेन तेजप्त उ-

तरनिपातो विरुष्यते एवं पृष्पायाः सीह्पायाः परहतेश्च पुवैपरनिषावः ब्रह्न वहतीति तुष॑वट्‌ गगनं हादौकाशं तुयोही भूताकादो तद्ावरकम्‌ तथा

तु १।।त तु श्ुतिः-एतस्मिनञ खल्वक्षरे गाग्पाकाश ओतश्च पोतशये्यादिः मनोऽपि द्विविधं शभमद्रामं चेति तवर पष्ठः पेष्ठर्दिपमेवां वाद्यते वरी क्रियत इतिं पषठ- वाट्‌, अशुभं मनः पष्ठंस्तानेव विषयन्वशी करोदीति ष्ठोटी शुभं मनः। तथा चोक्तम्‌--“ मन एव मनुष्यानां कारणं बन्धमोक्षपोः ?› इति उक्षा बटीवदंवदृ्ञो वुद्धस्थदिदामासः अत एव सा बुद्धिरपि वशा वन्ध्या नाद्यपि बक्षविां प्सुयते अर्हैकरसतवृषमो बारबदीवदंः। वेहद्‌ बारधेनुः अनदूवान्‌ सकखव्रकषाण्डधुरं वोदुं समथः प्रत्यगासा पेनुरब्॑विद्या~-उपदहषये सदवां पेन मेतामित्यादौ विद्यायां पेनब्दुपरयो गदद्नात्‌ इयं नवमी परा भ्ररृतिः तदुक्तं गीतासु अपरेयाम्स्खन्यां पररूपं विद्धि मे प्रराम्‌ जीवमूतां महबाहों ययद्‌

धाते जगत्‌ » इति | तत्सर्वे पज्ञेन कत्पतापित्यन्वयः तत्र सवस्य मूतना-

९२ | विष्णसूरख्क्रितमाप्यसाहित-

तस्य परत्यगासानि ठये सत्यपि कथं तद्य उपपद्यत इति वेतरमासना संहैकल- ज्ञानमित्थवेहि आयुरिति मयाऽध्ुरप्यवरिष्टं यदस्ति तदपि यत्तेन कलमतां समाप्यताम्‌ विरक्तस्य ङ्रिमप्पायुषा छृत्यमस्तीति मावः पराणाच्या वागन्ता- स्तत्तदभिमामिन्यो देवताः आसा तदाधारभूतो देहः यज्ञो यजनालिका क्रिया तदुभयमपि परत्यगभिनप्रमानन्दे विीयतापित्यथः १०

इति चमकभाष्ये दरमोऽनुव।कः १०

0 1

® ®

एवे दशमे सर्वोपसंहारमभिधाय चानि समापयेद्िति न्यायमनुसुत्य नि- विकसे वस्तुन्यध्यारेपप्रकारमाह- एकां मे तिखश्चंमे पञ्चमे स॒प्त

नवं एकादश मे जयद्र

पञ्चदरा चमे सपदरा चमे नवदश एक्विध्टातिश्चे मे जयोपिर्रतिश्च मे

पर्चवि्डातिश्च मे सप्तविंर्रश्च मे नवें-

भ्त

विर्रातिश्च एकंत्चिःराचच मे अय॑ि६-

-4 4 4 | ५, |

जच मे चत॑खश्वमेऽ्टो चमे द्वादश मे षोडडाचमे विश्ातिश्च मे चु षि. ठातिश्च मेऽशाविर्तातिश्च में द्वाज्जिररच्च मे षटात्रिः्च्च मे चत्वारिः्जच्च॑

चतु्वत्वारिभसच मेऽ्टाच॑त्व रि*्जच्च वा ज॑रुच प्रसवर्च। जश्च कतुरुच सूव॑श्च मूषां व्यश्नियरचाऽऽनयायनश्चान्त्य- इच भोवनर्च मुव नश्चाधेपतिर्च

रुद्राध्यायः , ९३

° सकरटजगदुपारानमेकेव पररुतिः पुवमासीत्‌ पएकेवाहं जगत्थय द्वितीया का परमपरा प्रपेता दुष्ट मय्येव दिशन्त्यौ पदिमूतयः * इति माकंण्डेषपुरा णोत ततस्ति्लो गुणवयहपिण्यो देववात्ता मग परतनाः सनिविति सर्वना- न्वयः ताभ्यश्च पश्च महामूतानि तेभ्यश्चपञ्चीहेम्पो ज्ञानन्दियाणि मनो बुद्धि शेति स॒प्त संजातानि तेभ्य एव पश्वीरतम्यो नवद रोपरक्षितस्थूखेहः तव दृश पाणास्वदाधारभूता सूपुम्ना वेका एवमेकादशमूतस्वशिम्पल्पीदश

देवताः करणानां पुष्या युगेषरा शङ्चखिनीत्या्याः श्रोादिनाइयश्वतुदं स॒षृम्ना पृश्चद्‌ शीत्येव पश्चदश सप्र टिङ्ग शरीरावयवाः | नवदश सजी-

वन वणविरोपिणी वणष्नी सहदेवी ब्राह्ली पण्डीत्याद्या एकोनर्धिशतिपरहोषध्यो ^~. 6 © ^,

नागार्जनतन्तरादौ परसिद्धाः एकविंशतिममाणि वैधकपसिद्धानि जरातिसार-

पण्दक्षयाध्ाखयोिंशपिमंहारोगाः उकंशीतिखोत्तमासुकेशीमल्जघोषापुरवापिति

रम्वामेनकापम्डोचाधाः प्श्च्विशतिः प्रसिद्धा अप्तरसस्ताः स्वर्गं इव देहेऽपि

तिष्टन्ति तथा हि-पू॑वि्तिधितं बुद्ितिरोत्तमा मन उर्षशी अविधा रम्भा

# 1

परोक्षवि्या मेनका तत्कन्या गौरी अपरोक्षविधेति भरोवै गज्जुषोषा वगनु- म्ोचा चक्षुः पम्डोचा रसनं सफेशी घ्राण सुरमिडा वाक्‌ वाग्रादिनी सपाणि हैसतेश्वियं श्यामा पदेन्दियघ्य सूपेशा पायुरिन्दियस्य सुभगा मवस्येत्यादि पोगडतिकायां विस्तरः वित्रसेनविश्वावसुनारदाद्या गन्धवौः सपतवंशतिः वा

युवा तवा मनुषं ला गन्धर्वाः सपति र्शतिरिति श्रुत्यन्तरात्‌ ज्योतिष्मत्या एकोन्िरद्विद्यदेवताः रुत्वाशन्दृवाच्याः श्रृतिप्रसिद्धाः तथा श्रतिः-~ « ज्थोतिष्मतीं ता सादयामि ज्योतिर्विद्‌ तवा सादयामि इत्याचयनुषाकरूषाः एकं शद्धवनानि वथथा-मूर्मुवरारिगंठोकान्ताः सप अवलाद्विपातारान्ताः सप्त वेकुण्डटोको राधारोको गोको मणिद्वीपं मह्‌।कारपुरं शिवपुरं गभे शोक रेति सपोपस्वगाः शोध्या मथुरा मयेत्यादयाः सप मूृस्व्गाः कैराप्तो मान

प्रेति बह्नटोकावान्तरमेदाः एवमेकश्रिरात्‌ दथा-अष्टौ वप्त एकादश रुद्रा दशाऽऽदित्या अश्विनो पजापतिस्लयचचि शेवताः एवं विषमाङ्धदैवच्छ - न्दो विस्तर शोऽभिधाय भनुष्यच्छन्दोविकस्पमाह-- चतस इत्यादिना तथा

= 41

विष्णुसूरिक्रतमाप्यसहितः-

भ्रयते--““ एका मे तिश्च इत्याह देवच्छन्दसमेका तिसश्च मनुष्मन्छ- न्दुसं चतसश्वा्ौ » इत्याद्वि तत्र धमार्थकामगीक्षविद्य(श्वतस्ः चत्वारो वेदाश्वत्वार उपवेद गरेध्यष्टौ षडङ्धानि षद्‌ शाच्रणीति द्वदश षोडश महा- विद्याः सिदिरूप्ाः तद्यथा-दृरम्रवणद्रद श्नाद्याः पञ्च ज्ञानन्धयपिद्धयः वाङ्सद्धिरपतिहतर्गतिदरयहणमित्या्याः पञ्च कम॑न्दियक्षिद्धयः स्थप्त्यविध्ा पर्जन्यविद्या ज्योतिर्वि्याऽ्यर््या परोक्षब्रवि्या चे पश्च द्विविधमतथतवु- दष्यहंकाराणां यथाक्रमं ज्ञेयाः अपरोक्षब्रह्विद्या तु महत्तचस्येत्येवं षडर महामूतानि स्थटसृकषममेदेन दश विषया अपि स्थटपूक्ष्ममेदैन रशेत्येवं वश तिः चतुर्पीरातिवचानि प्रसिद्धानि अशाकषं्ातिस्विरशवां मेहा गौरजो महिषः छृष्ण इत्यादिना भागवतारौ प्रसिद्धाः अष्टविधो देवसर्मः पडिषधः स्थावर - सैः कौमारमानुषसर्गो दवौ देन्दियसरगो द्गविधो ज्ञानक्रियालकः, अहंकार शिविधश्चयो गुणाश्चेति द्वा शत्‌ अथवा किमनेस कशेन प्रकृरन्तरेणोपपाद्‌ ° या१ः। चतुप॑शत्यक्षरा गयी ; अषटा्रिंशत्यक्षरा उष्निक्‌ षट्िशदक्षरा बृहती चलवारंरदक्षग पङ्कः चतुश्वत्वार्शरक्षरा विष्टप्‌ अशवतारश्व- क्षरा जगती रोषाणामतेषान्वर्मावः एतेषां मनोमयत्वा्ष्पे मनसोऽपि रपः स्थादिषिं भावः वाजाद्यधिपत्यन्ता द्दशाऽऽदित्याः रिण्डव्रज्ञण्डपो; समानाः | तव पिण्डे पञ्च ज्ञनेन्दिषाणि[ पअ कमोद्धेपाणि ]मनो बुद्धिश्वेति दादृश्च ते सवैऽपि यज्ञेन कलसपन्तापिवथः | इतिं चमकमाष्य एकादशोऽनुवाकः ११

[णी

अथास्य शतरुद्रीयस्य श्रान्तिपाठेऽभिधीपते-

इडा देवहमनुयज्ञनीवहस्पतिरक्णं मदां

हि मौ

मातर्मा मां हिर्सीमधु मनिष्ये मधुं जानि ष्ये मघ वक्ष्यामे मधु वार्द्यामे मधमतीं

र्‌प्राध्यायः। ९५५

° देवेभ्यो वाचया इशपेण्या मनुष्ये.

भ्यस्तं मा देवा अवन्तु शोभायै पितरोऽन्‌- मदन्तु शान्तिः शान्तिः शान्तिः

(यी 1 |

ईडा गोरूपिणी व्रहमविधा सा स्वसत्तया देवाहथानकरलात्‌ देवहृतिरि- रुच्यते इडे रन्ते कविते सरसव्ात्यार्दमन्वञिङ्गात्‌ « गायन्तं राये यस्मा- द्राय्ी तं परविष्टा + इति रमूतेः। बरहमगन्धवां अवदनगायन्देवा; सा देवान्गायत उपावर्षते » इत्याङ्िस्तेश्च तथा मनुम॑न्वह्पा वग्डवता साच कर्मभगोपदेशकतवायजञे नयति पपयतीति यज्ञनीः, इत्यच्यते तथा ब्रह वै देवानां बृहस्पतिरिति रुला प्रतिपादितः कमसाक्षी परमेश्वरः द्ितीयः सखप- कारापरमानन्दहपः साक्षी पत्यगासा तु तवुसषशन्दैन व्यवहियते तैतवौपनिषदं पुरषं प्रच्छामीति पसिद्धं तं पुरुषम्‌ उक्यामदानि कर्मजन्यानि सुखानि रद पत्मतिपादयनास्ते ये सूक्तवाचः शोमनवाचस्तद्यं मदमादंस्माना विशवे

#) देवाः पूवाक्तदेवतासहितविषिदेवा मां मा हिरपिर तथा हे परथिवि मातः मा

1

मा हिंसीः किमित्येवमस्माभिः कार्यमित्याश्ड्मगमाह-अहं तावदयुष्माक मधु मधुरं स्वरूपं मनिष्ये मन्ता चिन्तपिष्ये तथा मधु मधुरं युष्माकं स्तो जनि- ष्पे जनयिष्ये अहं स्वतो मधु वक्ष्याम्यन्यानाति खजनान्मधु वदिष्यामि तथा मधुमरत हवियुक्तमेव वाचं कमामिमानिम्पो दुेभ्यो वाचमुदयासमुचच्छे नतु रिक्ताभित्थः मनुष्येम्य्तु सूतरेण्यां भोतु पोग्पां पथारथोमिव वाचमुधासमु- चच्छेनतु मृषामूतामिलयर्थः एषं यथोक्तकर्नारं वै मां देवा अवन्तु रक्षन्तु शमाये जगति यथाऽहं कीत्ादिना शोभिष्ये तथा पितरोऽन्यनुमदन्वनुभोद्‌-

® ^ © ४८

न्दम्‌ ।" शान्तिः शन्तिः शान्तिरिति तिचनं रिष्पोपदेशार्थमू 1

९६

विष्णासरिक्रितमाष्यसहितः-

रसमूनागाम्जाङ्केगैणिते श्रीराखिवाहनस्य शके पाेऽथ हेमराम्विनि नामानि सेवत्सरे वसन्तं : भाधवमासस्या्तितपक्षे कक्षे इमे चयोदश्याम्‌ मन्ददिने परावरिदं पुस्तकमभवादटि्य संपूर्णम्‌ गुरुसदननिवासी साहकारप्युपाहः

दाभतरहदनन्तः पाण्डुरङ्खगङ्कनातः

विरवितमतिधीमिर्दिष्णानामाभिषेषे- गु धमिरलिखदेतदुद्रभाष्यं समयम्‌

[^ 4 [4 1 [9

भरीदिष्णुसुरीन्षिरवितः रशवरुदरीयरान्तिषाठमाष्यानुवाकः

(>

इति श्रीरसद्रभाष्यं "पणम्‌